Home » Example for the day » युध्यस्व 2As-लोँट्

युध्यस्व 2As-लोँट्

Today we will look at the form युध्यस्व 2As-लोँट् from श्रीमद्भागवतम् Sb10-50-19.

तव राम यदि श्रद्धा युध्यस्व धैर्यमुद्वह ।
हित्वा वा मच्छरैश्छिन्नं देहं स्वर्याहि मां जहि ।। १०-५०-१९ ।।

Gita Press Translation “If there is an itching in you (for a combat), O Balarāma, offer battle to me and have patience (to see the result). Casting off your body torn with my shafts, (either) ascend to heaven or slay me (if you can).”

युध्यस्व is derived from the धातुः √युध् (दिवादि-गणः, युधँ सम्प्रहारे, धातु-पाठः ४. ६९)

The विवक्षा is लोँट्, कर्तरि प्रयोगः, मध्यम-पुरुषः, एकवचनम्।

The ending अकार: (which is an इत् by 1-3-2 उपदेशेऽजनुनासिक इत् ) of “युधँ” has अनुदात्त-स्वर:। Thus by 1-3-12 अनुदात्तङित आत्मनेपदम् √युध् takes आत्मनेपद-प्रत्ययाः। As per 1-4-100 तङानावात्मनेपदम्, the nine प्रत्यया: from “त” to “महिङ्” get the आत्मनेपद-सञ्ज्ञा।

Since the विवक्षा is मध्यम-पुरुषः, एकवचनम्, the प्रत्ययः is “थास्”।

(1) युध् + लोँट् । By 3-3-162 लोट् च, the affix लोँट् comes after a धातुः when used in the sense of command/request.

(2) युध् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) युध् + थास् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “थास्” as the substitute for the लकारः। “थास्” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम् – The affixes of the तिङ्-प्रत्याहारः and the affixes that have शकारः as an इत् get the designation of सार्वधातुकम् if they are prescribed in the “धातोः” अधिकारः।

(4) युध् + से । By 3-4-80 थासस्से, the थास्-प्रत्ययः which substitutes a टित्-लकारः (a लकार: which has टकार: as a इत्), gets “से” as the replacement. As per 1-1-55 अनेकाल्शित्सर्वस्य, “से” replaces the entire थास्-प्रत्ययः। “से” also gets सार्वधातुक-सञ्ज्ञा by 1-1-56 स्थानिवदादेशोऽनल्विधौ

(5) युध् + स्व । By 3-4-91 सवाभ्यां वामौ, the एकारः of लोँट् which follows a सकारः or वकारः is replaced by “व” and “अम्” respectively.

(6) युध् + श्यन् + स्व । By 3-1-69 दिवादिभ्यः श्यन्, the श्यन्-प्रत्यय: is placed after the verbal roots belonging to the दिवादि-गणः, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent. This सूत्रम् is a अपवाद: (exception) to 3-1-68 कर्तरि शप्‌

(7) युध्यस्व । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते , 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः
Note: By 1-2-4 सार्वधातुकमपित्, the श्यन्-प्रत्यय: becomes ङिद्वत् (behaves like having a ङकारः as an इत्)। Hence 1-1-5 क्क्ङिति च prevents the गुणादेशः for the उकार: (of the अङ्गम् “युध्”) which would have been done by 7-3-86 पुगन्तलघूपधस्य च

Questions:

1. Where has युध्यस्व been used in the गीता?

2. In which word in the verse has 6-4-22 असिद्धवदत्राभात्‌ been used?

3. Which सूत्रम् has been used to do the elision of the “हि”-प्रत्यय: in the form (उद्)वह?

4. Why didn’t this same सूत्रम् (answer to the question above) apply in the form याहि?

5. In the verse can you spot a term which is the first member of a गण: (class of words) referred to by पाणिनि:?

6. How would you say this in Sanskrit?
“With whom (masculine, plural) should I fight?” Use the अव्ययम् “सह” for “with.”

Easy questions:

1. Where has 6-1-69 एङ्ह्रस्वात्‌ सम्बुद्धेः been used in the verse?

2. Could the short form ते have been used in place of तव in the verse?


1 Comment

  1. Questions:

    1. Where has युध्यस्व been used in the गीता?
    Answer: अन्तवन्त इमे देहा नित्यस्योक्ताः शरीरिणः |
    अनाशिनोऽप्रमेयस्य तस्माद्युध्यस्व भारत || 2-18||
    मयि सर्वाणि कर्माणि संन्यस्याध्यात्मचेतसा |
    निराशीर्निर्ममो भूत्वा युध्यस्व विगतज्वरः || 3-30||
    द्रोणं च भीष्मं च जयद्रथं च कर्णं तथान्यानपि योधवीरान् |
    मया हतांस्त्वं जहि मा व्यथिष्ठा युध्यस्व जेतासि रणे सपत्नान् || 11-34||

    2. In which word in the verse has 6-4-22 असिद्धवदत्राभात् been used?
    Answer: 6-4-22 असिद्धवदत्राभात् has been used in the word जहि derived from the धातुः √हन् (हनँ हिंसागत्योः, अदादि-गणः, धातु-पाठः #२. २). The meaning of the सूत्रम् 6-4-22 असिद्धवदत्राभात् is as follows:
    [A आभीय-कार्यम् is any operation/rule that is prescribed in the section starting from this rule (6-4-22) up to the end of the भस्य-अधिकारः (ref. 6-4-129), that is up to the end of the Sixth Chapter.] When one आभीय-कार्यम् is done based on a certain element, then it is considered असिद्धम् (as if it has not happened) in the view of another आभीय-कार्यम् which is based on the same element.

    The विवक्षा in जहि is लोँट्, कर्तरि प्रयोग:, मध्यम-पुरुषः, एकवचनम्।
    हन् + लोँट् । By 3-3-162 लोट् च ।
    = हन् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = हन् + सिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
    = हन् + सि। अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = हन् + हि । By 3-4-87 सेर्ह्यपिच्च।
    = हन् + शप् + हि । By 3-1-68 कर्तरि शप् ।
    = हन् + हि । By 2-4-72 अदिप्रभृतिभ्यः शपः ।
    = जहि । By 6-4-36 हन्तेर्जः, when followed by the हि-प्रत्ययः, “हन्” gets “ज” as the replacement.

    Now by 6-4-105 अतो हेः, the हि-प्रत्ययः should have taken elision. Since both 6-4-36 and 6-4-105 belong to the अधिकारः of 6-4-22 असिद्धवदत्राभात्‌, the ज-आदेश: that was done by 6-4-36 is not seen by 6-4-105. Only हन् is seen by 6-4-105 and therefore there is no elision of the हि-प्रत्ययः here and the form remains as जहि।
    Note: Both 6-4-36 and 6-4-105 prescribe an operation that involves the हि-प्रत्यय:। Since they are both based on a common element, 6-4-22 comes into effect.

    3. Which सूत्रम् has been used to do the elision of the “हि”-प्रत्यय: in the form (उद्)वह?
    Answer: The सूत्रम् 6-4-105 अतो हेः has been used to do the elision of the “हि”-प्रत्यय: in the form (उद्) वह। वह is derived from the धातुः √वह् (भ्वादि-गणः, वहँ प्रापणे, धातु-पाठः #१. ११५९).
    The विवक्षा is लोँट्, कर्तरि प्रयोग:, मध्यम-पुरुषः, एकवचनम्।
    वह् + लोँट् । By 3-3-162 लोट् च ।
    = वह् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = वह् + सिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् ।
    = वह्+ सि। अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = वह् + हि । By 3-4-87 सेर्ह्यपिच्च ।
    = वह् + शप् + हि । By 3-1-68 कर्तरि शप् ।
    = वह् + अ + हि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः ।
    = वह । By 6-4-105 अतो हेः, there is an elision of the affix “हि” when it follows an अङ्गम् ending in a अकार:

    4. Why didn’t this same सूत्रम् (answer to the question above) apply in the form याहि?
    Answer: The सूत्रम् 6-4-105 अतो हेः did not apply in the form याहि because the हि-प्रत्यय: follows the अङ्गम् “या” which ends in आकारः not अकार:। याहि is derived from the धातुः √या (या प्रापणे, अदादि-गणः, धातु-पाठः २. ४४).
    The विवक्षा is लोँट्, कर्तरि प्रयोग:, मध्यम-पुरुषः, एकवचनम्।
    या + लोँट् । By 3-3-162 लोट् च ।
    = या + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = या + सिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् ।
    = या + सि। अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = या + हि । By 3-4-87 सेर्ह्यपिच्च।
    = या + शप् + हि । By 3-1-68 कर्तरि शप् ।
    = याहि । By 2-4-72 अदिप्रभृतिभ्यः । Since the अङ्गम् “या” does not end in a अकार:, 6-4-105 अतो हेः does not apply.

    5. In the verse can you spot a term which is the first member of a गण: (class of words) referred to by पाणिनि:?
    Answer: The term स्वर् is the first member of the स्वरादि-गणः। It gets the अव्यय-सञ्ज्ञा by 1-1-37 स्वरादिनिपातमव्ययम् – the class of terms beginning with स्वर् (heaven) and the particles (निपाताः) are assigned the name अव्ययम् (indeclinable).

    6. How would you say this in Sanskrit?
    “With whom (masculine, plural) should I fight?” Use the अव्ययम् “सह” for “with.”
    Answer: कैः सह युध्येय।

    Easy questions:
    1. Where has 6-1-69 एङ्ह्रस्वात् सम्बुद्धेः been used in the verse?
    Answer: 6-1-69 एङ्ह्रस्वात् सम्बुद्धेः has been used in (हे) राम (पुंलिङ्ग-प्रातिपदिकम् “राम”, सम्बुद्धि:) ।
    (हे) राम + सुँ (4-1-2 स्वौजसमौट्…)
    (हे) राम + स् (1-3-2 उपदेशेऽजनुनासिक इत् , 1-3-9 तस्य लोपः)
    (हे) राम (6-1-69 एङ्ह्रस्वात् सम्बुद्धेः, following an अङ्गम् ending in एङ् (ए or ओ) or a short vowel, a consonant is dropped if it belongs to a सम्बुद्धि: affix.)

    2. Could the short form ते have been used in place of तव in the verse?
    Answer: The short form ते could not have been used in place of तव (षष्ठी-एकवचनम्, प्रातिपदिकम् “युष्मद्”)। This alternate form is not possible because (1) there would be no पदम् in the same sentence preceding ते and (2) ते would be at the beginning of a metrical पाद: ।
    (1) and (2) contradicts the two conditions necessary for 8-1-22 तेमयावेकवचनस्य to apply.

Leave a comment

Your email address will not be published.

Recent Posts

October 2011
M T W T F S S
 12
3456789
10111213141516
17181920212223
24252627282930
31  

Topics