Home » Example for the day » ब्रूयुः 3Ap-विधिलिँङ्

ब्रूयुः 3Ap-विधिलिँङ्

Today we will look at the form ब्रूयुः 3Ap-विधिलिँङ् from श्रीमद्भागवतम् Sb10-13-3.

शृणुष्वावहितो राजन्नपि गुह्यं वदामि ते ।
ब्रूयुः स्निग्धस्य शिष्यस्य गुरवो गुह्यमप्युत ।। १०-१३-३ ।।

Gita Press translation “Listen, O king, with (rapt) attention. I (proceed to) tell you even that which is most secret; for to a loving pupil preceptors impart even hidden things.”

ब्रूयुः is derived from the धातुः √ब्रू (अदादि-गणः, ब्रूञ् व्यक्तायां वाचि, धातु-पाठः #२. ३९).

The विवक्षा is विधिलिँङ्, कर्तरि प्रयोग:, प्रथम-पुरुषः, बहुवचनम् ।

In the धातु-पाठः, the √ब्रू-धातुः has one इत् letter which is the ञकार:। It gets the इत्-सञ्ज्ञा by 1-3-3 हलन्त्यम् and hence takes लोप: by 1-3-9 तस्य लोप:। Since ञकार: is an इत्, as per the सूत्रम् 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले, the √ब्रू-धातुः will take आत्मनेपद-प्रत्ययाः when the fruit of the action (क्रियाफलम्) accrues to the doer (कर्त्रभिप्रायम् = कर्तृ-अभिप्रायम्)। In the remaining case – when the fruit of the action does not accrue to the doer – by 1-3-78 शेषात् कर्तरि परस्मैपदम् – the √ब्रू-धातुः will take परस्मैपद-प्रत्ययाः।
In reality though, this distinction of the fruit of the action accruing to the doer or not, is rarely honored in the language. So as a practical matter, a verbal root such as “√ब्रू” will take either आत्मनेपद-प्रत्ययाः or परस्मैपद-प्रत्ययाः regardless of whether the fruit of the action accrues to the doer or not. In short, √ब्रू-धातुः will be उभयपदी। In this verse, it has taken a परस्मैपद-प्रत्यय:।

Since the विवक्षा is प्रथम-पुरुषः, बहुवचनम्, the प्रत्यय: will be “झि”।

(1) ब्रू + लिँङ् । By 3-3-161 विधिनिमन्त्रणामन्त्रणाधीष्टसंप्रश्नप्रार्थनेषु लिङ्, the affix लिङ् is prescribed after a धातुः when used in the sense of command, direction, invitation, request, inquiry and entreaty.

(2) ब्रू + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) ब्रू + झि । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “झि” as the substitute for the लकारः। “झि” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्

(4) ब्रू + जुस् । By 3-4-108 झेर्जुस्, the affix झि of लिङ् is replaced by जुस् । जुस् also gets सार्वधातुक-सञ्ज्ञा by 1-1-56 स्थानिवदादेशोऽनल्विधौ

(5) ब्रू + यासुट् जुस् । by 3-4-103 यासुट् परस्मैपदेषूदात्तो ङिच्च , the परस्मैपदम् affixes of लिङ् get यासुट् as an augment, and this augment is उदात्तः and a ङित्। 1-1-46 आद्यन्तौ टकितौ places the यासुट्-आगमः before the प्रत्यय:।

(6) ब्रू + यास् उस् । The उकार: in यासुट् is for pronunciation only (उच्चारणार्थम्)। The टकार: is an इत् by 1-3-3 हलन्त्यम् and takes लोप: by 1-3-9 तस्य लोपः। The जकारः of जुस् takes लोपः by 1-3-7 चुटू and 1-3-9 तस्य लोपः 1-3-4 न विभक्तौ तुस्माः prevents the ending सकारः of जुस् from getting the इत्-सञ्ज्ञा।

(7) ब्रू + शप् + यास् उस् । by 3-1-68 कर्तरि शप्, the शप्-प्रत्यय: is placed after a verbal root, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent. The शप्-प्रत्यय: which is a शित्, gets सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्

(8) ब्रू + यास् उस् । By 2-4-72 अदिप्रभृतिभ्यः शपः, the शप्-प्रत्ययः takes the लुक् elision when following a verbal root belonging to अदादि-गणः।

(9) ब्रू + या उस् । By 7-2-79 लिङः सलोपोऽनन्‍त्‍यस्‍य, the सकारः of a सार्वधातुक-लिङ् affix is elided, provided it is not the final letter of the affix.।

(10) ब्रू + युस् । By 6-1-96 उस्यपदान्तात्‌ , in place of the preceding अवर्ण: (अकार:/आकार:), which is not at the end of a पदम्, and the following उकार: of the उस्-प्रत्यय:, there shall be a single substitute which is the latter (उकार:)।
Since the प्रत्यय: “युस्” is a सार्वधातुक-प्रत्यय: which is अपित्, it becomes ङित्-वत् (as if it has ङकार: as an इत्) by 1-2-4 सार्वधातुकमपित्। And then 1-1-5 ग्क्ङिति च prevents the गुणादेश: for the ending ऊकार: of the अङ्गम् “ब्रू” which would have been done by 7-3-84 सार्वधातुकार्धधातुकयोः

(11) ब्रूयुः । रुँत्व-विसर्गौ – 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः

Questions:

1. In the first verse of which chapter of the गीता has √ब्रू (ब्रूञ् व्यक्तायां वाचि, धातु-पाठः #२. ३९) been used in a तिङन्तं पदम्?

2. Which सूत्रम् has been used to make the “शृ”-अदेश: in the place of “श्रु” in the form शृणुष्व?

3. Do you notice something about the form शृणुष्व which doesn’t quite fit the rules of grammar?

4. Where has 7-3-101 अतो दीर्घो यञि been used in the verse?

5. Why didn’t 7-3-93 ब्रुव ईट् apply after step 10, even though “युस्” is a हलादि: सार्वधातुक-प्रत्यय:?

6. How would you say this in Sanskrit?
“Why did you tell this secret to everyone?” Use the अव्ययम् “कस्मात्” for “why”, use the pronoun “सर्व” (in the plural) for “everyone.” Use चतुर्थी विभक्ति: with “सर्व”। Use a word from the verse for “secret.”

Easy questions:

1. Which सूत्रम् used in the steps in this example belongs to the “एकः पूर्वपरयोः” अधिकार:?

2. Where has 8-3-32 ङमो ह्रस्वादचि ङमुण्नित्यम् been used in the verse?


1 Comment

  1. Questions:

    1. In the first verse of which chapter of the गीता has √ब्रू (ब्रूञ् व्यक्तायां वाचि, धातु-पाठः #२. ३९) been used in a तिङन्तं पदम्?
    Answer: ब्रू (ब्रूञ् व्यक्तायां वाचि, धातु-पाठः #२. ३९) has been used in a तिङन्तं पदम् in the first verse of Chapter Four of the गीता in the form प्राह and अब्रवीत्
    श्रीभगवानुवाच |
    इमं विवस्वते योगं प्रोक्तवानहमव्ययम् |
    विवस्वान्मनवे प्राह मनुरिक्ष्वाकवेऽब्रवीत् || 4-1||

    प्राह – लँट्, प्रथम-पुरुष-एकवचनम्।
    ब्रू + लँट् । By 3-2-123 वर्तमाने लट् ।
    = ब्रू + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = ब्रू + तिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
    = आह् + णल् । By 3-4-84 ब्रुवः पञ्चानाम् आदित आहो ब्रुवः, the first five affixes (तिप्, तस्, झि, सिप्, थस्) of लँट् following the verbal root √ब्रू (ब्रूञ् व्यक्तायां वाचि २. ३९) optionally get the first five णलादि-प्रत्ययाः (णल्, अतुस्, उस्, थल्, अथुस्) as replacements. As per 1-3-10, the substitutions are done respectively. Simultaneously, “ब्रू” takes the substitution “आह्”।
    = आह् + शप् + णल् । By 3-1-68 कर्तरि शप्।
    = आह् + णल् । By 2-4-72 अदिप्रभृतिभ्यः शपः ।
    = आह् + अ । अनुबन्ध-लोपः by 1-3-7 चुटू, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = आह
    “प्र” is the उपसर्गः (ref: 1-4-59 उपसर्गाः क्रियायोगे)
    प्र + आह = प्राह (6-1-101 अकः सवर्णे दीर्घः)।

    अब्रवीत् – लँङ्, प्रथम-पुरुष-एकवचनम्।
    ब्रू + लँङ् । By 3-2-111 अनद्यतने लङ् ।
    = ब्रू + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = ब्रू + तिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
    = ब्रू + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = ब्रू + त् । By 3-4-100 इतश्च।
    = ब्रू + शप् + त् । By 3-1-68 कर्तरि शप्, 3-4-113 तिङ्शित्सार्वधातुकम्।
    = ब्रू + त् । By 2-4-72 अदिप्रभृतिभ्यः शपः ।
    = ब्रू + ईट् त् । By 7-3-93 ब्रुव ईट्, 1-1-46 आद्यन्तौ टकितौ ।
    = ब्रू + ई त् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = ब्रो + ई त् । By 7-3-84 सार्वधातुकार्धधातुकयोः।
    = ब्रव् + ईत् । अव्-आदेशः by 6-1-78 एचोऽयवायावः ।
    = अट् ब्रव् + ईत् । by 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः, आद्यन्तौ टकितौ ।
    = अब्रवीत् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।

    ब्रू (ब्रूञ् व्यक्तायां वाचि, धातु-पाठः #२. ३९) has also been used in a तिङन्तं पदम् in the first verse of Chapter Five of the गीता in the form ब्रूहि
    अर्जुन उवाच
    सन्न्यासं कर्मणां कृष्ण पुनर्योगं च शंससि ।
    यच्छ्रेय एतयोरेकं तन्मे ब्रूहि सुनिश्चितम्‌ ॥ 5-1 ॥

    ब्रूहि – लोँट्, कर्तरि प्रयोगः, मध्यम-पुरुष-एकवचनम्।
    ब्रू + लोँट् । By 3-3-162 लोट् च।
    = ब्रू + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = ब्रू + सिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
    = ब्रू + सि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = ब्रू + हि । By 3-4-87 सेर्ह्यपिच्च, “सि” of लोँट् is substituted by “हि” and it is an अपित्।
    = ब्रू + शप् + हि । By 3-1-68 कर्तरि शप्।
    = ब्रूहि । By 2-4-72 अदिप्रभृतिभ्यः शपः। (Note: Since the प्रत्यय: “हि” is अपित्, it becomes ङित्-वत् by 1-2-4 सार्वधातुकमपित् । This enables 1-1-5 क्क्ङिति च to stop the गुणादेश: in place of the ending ऊकार: of the अङ्गम् “ब्रू” which would have been done by 7-3-84 सार्वधातुकार्धधातुकयोः।)

    ब्रू (ब्रूञ् व्यक्तायां वाचि, धातु-पाठः #२. ३९) has also been used in a तिङन्तं पदम् in the first verse of Chapter Fifteen of the गीता in the form प्राहु:
    श्रीभगवानुवाच |
    ऊर्ध्वमूलमधःशाखमश्वत्थं प्राहुरव्ययम्‌ |
    छन्दांसि यस्य पर्णानि यस्तं वेद स वेदवित्‌ || 15-1||

    प्राहु: – लँट्, प्रथम-पुरुष- बहुवचनम्।
    ब्रू + लँट् । By 3-2-123 वर्तमाने लट् ।
    = ब्रू + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = ब्रू + झि । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
    = आह् + उस् । By 3-4-84 ब्रुवः पञ्चानाम् आदित आहो ब्रुवः, the first five affixes (तिप्, तस्, झि, सिप्, थस्) of लँट् following the verbal root √ब्रू (ब्रूञ् व्यक्तायां वाचि २. ३९) optionally get the first five णलादि-प्रत्ययाः (णल्, अतुस्, उस्, थल्, अथुस्) as replacements. As per 1-3-10, the substitutions are done respectively. Simultaneously, “ब्रू” takes the substitution “आह्”।
    = आह् + शप् + उस् । By 3-1-68 कर्तरि शप्।
    = आह् + उस् । By 2-4-72 अदिप्रभृतिभ्यः शपः ।
    = आहु: । रुँत्व-विसर्गौ – 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः ।
    “प्र” is the उपसर्गः (ref: 1-4-59 उपसर्गाः क्रियायोगे)
    प्र + आहु: = प्राहु: (6-1-101 अकः सवर्णे दीर्घः)।

    Similarly, ब्रू (ब्रूञ् व्यक्तायां वाचि, धातु-पाठः #२. ३९) has also been used in a तिङन्तं पदम् in the first verse of Chapter Thirteen of the गीता in the form प्राहु:। (According to some editions of the गीता, this is the second verse of the Chapter.)
    श्रीभगवानुवाच |
    इदं शरीरं कौन्तेय क्षेत्रमित्यभिधीयते |
    एतद्यो वेत्ति तं प्राहुः क्षेत्रज्ञ इति तद्विदः || 13-1||

    2. Which सूत्रम् has to been used to make the “शृ”-आदेश: in the place of “श्रु” in the form शृणुष्व?
    Answer: The “शृ”-आदेश: in the place of “श्रु” in the form शृणुष्व is done by the सूत्रम् 3-1-74 श्रुवः शृ च । शृणुष्व is derived from from the धातुः √श्रु (भ्वादि-गणः, श्रु श्रवणे, धातु-पाठः #१. १०९२).
    The विवक्षा is लोँट्, कर्तरि प्रयोग:, मध्यम-पुरुषः, एकवचनम्।
    श्रु + लोँट् । By 3-3-162 लोट् च ।
    = श्रु + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = श्रु + थास् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्। (see question 3.)
    = श्रु + से । By 3-4-80 थासस्से।
    = श्रु + स्व । By 3-4-91 सवाभ्यां वामौ ।
    = शृ + श्नु + स्व । By 3-1-74 श्रुवः शृ च, the श्नु-प्रत्ययः is placed after the verbal root √श्रु (श्रु श्रवणे १. १०९२), when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent. Simultaneously, “श्रु” takes the substitution “शृ”। The श्नु-प्रत्यय: which is a शित्, gets सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्।
    = शृ + नु + स्व । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते , 1-3-9 तस्य लोपः ।
    Note: The प्रत्यय: “नु” as well as “स्व” is ङिद्वत् by 1-2-4 सार्वधातुकमपित्। Therefore 1-1-5 ग्क्ङिति च prevents 7-3-84 from performing the गुण: substitution for the ऋकार: of “शृ” as well as the उकार: of “नु”।
    = शृणु + स्व । By वार्त्तिकम् (under 8-4-1) – ऋवर्णान्नस्य णत्वं वाच्यम्।
    = शृणुष्व । षकारादेशः by 8-3-59 8-3-59 आदेशप्रत्यययोः ।

    3. Do you notice something about the form शृणुष्व which doesn’t quite fit the rules of grammar?
    Answer: The form शृणुष्व (as shown in question #2 above is formed using the आत्मनेपद-प्रत्यय: “थास्”) doesn’t quite fit the rules of grammar because in the धातु-पाठः, the √श्रु-धातुः has no इत् letters. It is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। Therefore, as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, the √श्रु-धातुः, in कर्तरि प्रयोग:, should take परस्मैपद-प्रत्यया: by default.
    The form should have been शृणु

    4. Where has 7-3-101 अतो दीर्घो यञि been used in the verse?
    Answer: 7-3-101 अतो दीर्घो यञि has been used in the form वदामि। वदामि is derived from the धातुः √वद् (भ्वादि-गणः, वदँ व्यक्तायां वाचि, धातु-पाठः #१. ११६४). The विवक्षा is लँट्, कर्तरि प्रयोग:, उत्तम-पुरुषः, एकवचनम्।
    वद् + लँट् । By 3-2-123 वर्तमाने लट्।
    = वद् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = वद् + मिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
    = वद् + शप् + मिप् । By 3-1-68 कर्तरि शप्।
    = वद् + अ + मि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् , 1-3-8 लशक्वतद्धिते , 1-3-9 तस्य लोपः ।
    = वदामि । By 7-3-101 अतो दीर्घो यञि – the ending अकार: of a अङ्गम् is elongated if it is followed by a सार्वधातुक-प्रत्यय: beginning with a letter of the यञ्-प्रत्याहार:

    5. Why didn’t 7-3-93 ब्रुव ईट् apply after step 10, even though “युस्” is a हलादि: सार्वधातुक-प्रत्यय:?
    Answer: 7-3-93 ब्रुव ईट् (When preceded by the verbal root √ब्रू (ब्रूञ् व्यक्तायां वाचि २. ३९), a सार्वधातुक-प्रत्ययः which is हलादि: (beginning with a consonant) and is a पित्, gets ईट् as the augment) did not apply after step 10 because though “युस्” is a हलादि: सार्वधातुक-प्रत्यय:, it is अपित् (does not have पकार: as a इत्)।

    6. How would you say this in Sanskrit?
    “Why did you tell this secret to everyone?” Use the अव्ययम् “कस्मात्” for “why”, use the pronoun “सर्व” (in the plural) for “everyone.” Use चतुर्थी विभक्ति: with “सर्व”। Use a word from the verse for “secret.”
    Answer: कस्मात् इदम् गुह्यम् सर्वेभ्यः अवदः = कस्मादिदं गुह्यं सर्वेभ्योऽवदः।
    अथवा –
    कस्मात् इदम् गुह्यम् सर्वेभ्यः अब्रवीः = कस्मादिदं गुह्यं सर्वेभ्योऽब्रवीः।

    Easy questions:
    1. Which सूत्रम् used in the steps in this example belongs to the “एकः पूर्वपरयोः” अधिकार:?
    Answer: The सूत्रम् 6-1-96 उस्यपदान्तात् used in the step 10 belongs to the “एकः पूर्वपरयो:” अधिकारः । “एकः पूर्वपरयोः” अधिकार: runs from 6-1-84 एकः पूर्वपरयोः up to 6-1-111 ऋत उत्।

    2. Where has 8-3-32 ङमो ह्रस्वादचि ङमुण्नित्यम् been used in the verse?
    Answer: 8-3-32 ङमो ह्रस्वादचि ङमुण्नित्यम् has been use to form राजन्नपि
    राजन् + अपि।
    = राजन् + नुँट् अपि । by 8-3-32 ङमो ह्रस्वादचि ङमुण्नित्यम्, when there is a ङम् letter (in this case a नकार:) at the end of a पदम् and this ङम् letter is preceded by a short vowel, then the following vowel (long or short – in this case the अकार:) always gets the augment ङमुँट् (in this case नुँट्)। As per 1-1-46 आद्यन्तौ टकितौ, the augment attached itself to the beginning of the अकार:।
    = राजन् + न् अपि । अनुबन्धः लोपः by 1-3-2 उपदेशेऽजनुनासिक इत् , 1-3-3 हलन्त्यम् , 1-3-9 तस्य लोपः।
    = राजन्नपि।

Leave a comment

Your email address will not be published.

Recent Posts

September 2011
M T W T F S S
 1234
567891011
12131415161718
19202122232425
2627282930  

Topics