Home » Example for the day » आदत्ते 3As-लँट्

आदत्ते 3As-लँट्

Today we will look at the form आदत्ते 3As-लँट् from श्रीमद्भागवतम् 11-7-45.

तेजस्वी तपसा दीप्तो दुर्धर्षोदरभाजनः ।
सर्वभक्ष्योऽपि युक्तात्मा नादत्ते मलमग्निवत् ।। ११-७-४५ ।।

Gita Press translation “Full of glory and made brighter by glow (in the shape of austerity), formidable and having no vessel other than his belly, the Yogī, like fire, does not imbibe any impurity (in the form of sin) even though consuming anything and everything (although he never consciously eats any impure substance).”

दत्ते is derived from the धातुः √दा (जुहोत्यादि-गणः, डुदाञ् दाने, धातु-पाठः #३. १०)

The विवक्षा is लँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।

The “डु” at the beginning of this धातुः gets इत्-सञ्ज्ञा by 1-3-5 आदिर्ञिटुडवः। The ञकारः at the end gets इत्-सञ्ज्ञा by 1-3-3 हलन्त्यम्। Both take लोप: by 1-3-9 तस्य लोपः

As per the सूत्रम् 1-3-20 आङो दोऽनास्यविहरणे – When not used in the meaning of “to open the mouth”, the verbal root √दा (डुदाञ् दाने ३. १०) when preceded by the उपसर्गः “आङ्”, takes a आत्मनेपदम् affix (and not परस्मैपदम् by 1-3-78.) Hence only a आत्मनेपदम् affix may be used in this example.

Since the विवक्षा is प्रथम-पुरुषः, एकवचनम्, the प्रत्ययः is “त”।

(1) दा + लँट् । By 3-2-123 वर्तमाने लट्, the affix लँट् comes after a धातुः when denoting an action in the present tense.

(2) दा + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) दा + त । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates “त” as the substitute for the लकारः। “त” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम् – The affixes of the तिङ्-प्रत्याहारः and the affixes that have शकारः as an इत् get the designation of सार्वधातुकम् if they are prescribed in the “धातो:” अधिकार:।

(4) दा + ते । By 3-4-79 टित आत्मनेपदानां टेरे, the टि-भागः of a आत्मनेपद-प्रत्ययः which substitutes a टित्-लकारः (a लकार: which has टकार: as a इत्), gets एकारः as the replacement.

(5) दा + शप् + ते । By 3-1-68 कर्तरि शप्‌, the शप्-प्रत्यय: is placed after a verbal root, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent.

(6) दा + ते । By 2-4-75 जुहोत्यादिभ्यः श्लुः, the शप्-प्रत्यय: following the verbal roots “हु” etc. gets “श्लु” (elision).

(7) दा + दा + ते । By 6-1-10 श्लौ, a verbal root when followed by “श्लु” gets reduplicated.

(8) द + दा + ते । By 7-4-59 ह्रस्वः, the अच् (vowel) of a reduplicate (अभ्यासः – ref. 6-1-4 पूर्वोऽभ्यासः) is substituted by a short vowel.

(9) द + द् + ते । By 6-4-112 श्नाभ्यस्तयोरातः, when followed by a सार्वधातुक-प्रत्ययः which is a कित् or a ङित्, the आकारः of the श्नाप्रत्ययः and of a reduplicated root is elided. Note: Since the सार्वधातुक-प्रत्यय: ‘ते’ is अपित्, by 1-2-4 सार्वधातुकमपित् it behaves ङिद्वत् – as if it has ङकार: as a इत्। This allows 6-4-112 to apply.

(10) दत्ते । By 8-4-55 खरि च, a झल् letter is replaced by a चर् letter when a खर् letter follows.

“आङ्” (ending ङकार: is a इत् by 1-3-3 हलन्त्यम्) is the उपसर्ग: (ref. 1-4-59 उपसर्गाः क्रियायोगे)।
आ + दत्ते = आदत्ते।

Questions:

1. Where has आदत्ते been used in the गीता?

2. What would have been the final form in this example if a परस्मैपद-प्रत्यय: had been used?

3. Which सूत्रम् is a अपवाद: for 6-4-112 श्नाभ्यस्तयोरातः?

4. In commenting on the सूत्रम् 6-4-112 श्नाभ्यस्तयोरातः, the तत्त्वबोधिनी says – क्ङिति किम्? दधाति। । Please explain.

5. Where has the सूत्रम् 6-4-13 सौ च been used in the verse?

6. How would you say this in Sanskrit?
“Take this coin.” Use the neuter प्रातिपदिकम् “नाणक” for “coin.” Use the same धातु: as in the example.

Easy Questions:

1. The धातु: √दा (डुदाञ् दाने,धातु-पाठः #३. १०) has which सञ्ज्ञा?
i. घि-सञ्ज्ञा
ii. भ-सञ्ज्ञा
iii. घु-सञ्ज्ञा
iv. टि-सञ्ज्ञा

2. Which सूत्रम् used in the steps in this example belongs to the “असिद्धवत्” अधिकार:?


1 Comment

  1. Questions:

    1. Where has आदत्ते been used in the गीता?
    नादत्ते कस्यचित्पापं न चैव सुकृतं विभुः |
    अज्ञानेनावृतं ज्ञानं तेन मुह्यन्ति जन्तवः || 5-15||
    न + आदत्ते = नादत्ते by 6-1-101 अकः सवर्णे दीर्घः ।

    2. What would have been the final form in this example if a परस्मैपद-प्रत्यय: had been used?
    Answer: The final form in this example (at the end of step 10) if a परस्मैपद-प्रत्यय: had been used would have been ददाति

    दा + लँट् । By 3-2-123 वर्तमाने लट्।
    = दा + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = दा + तिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
    = दा + शप् + ति। By 3-1-68 कर्तरि शप्‌ ।
    = दा + ति । By 2-4-75 जुहोत्यादिभ्यः श्लुः ।
    = दा + दा + ति । By 6-1-10 श्लौ।
    = द + दा + ति = ददाति । By 7-4-59 ह्रस्वः।

    3. Which सूत्रम् is a अपवाद: for 6-4-112 श्नाभ्यस्तयोरातः?
    Answer: The सूत्रम् 6-4-113 ई हल्यधोः (when followed by a हलादि: (beginning with a consonant) सार्वधातुक-प्रत्ययः which is a कित् or a ङित्, the आकारः of the श्ना-प्रत्ययः or of a reduplicated root (अभ्यस्तम्) is substituted by ईकारः excepting the आकारः of the verbal roots having the घु-सञ्ज्ञा) is a अपवाद: for the सूत्रम् 6-4-112 श्नाभ्यस्तयोरातः (when followed by a सार्वधातुक-प्रत्ययः which is a कित् or a ङित्, the आकारः of the श्ना-प्रत्ययः or of a reduplicated root (अभ्यस्तम्) is elided).

    4. In commenting on the सूत्रम् 6-4-112 श्नाभ्यस्तयोरातः, the तत्त्वबोधिनी says – क्ङिति किम्? दधाति। Please explain.
    Answer: “क्ङिति किम्? दधाति” explains why the condition क्ङिति (कित् or a ङित्) is used in the सूत्रम् 6-4-112 श्नाभ्यस्तयोरातः। This is explained in the form “दधाति” derived from the धातुः √धा (जुहोत्यादि-गणः, डुधाञ् धारणपोषणयोः | दान इत्यप्येके धातु-पाठः #३. ११). The विवक्षा is लँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्। After step 7 below the सूत्रम् 6-4-112 श्नाभ्यस्तयोरातः cannot be applied because here the सार्वधातुक-प्रत्ययः “तिप्” is a पित् and hence not a ङित् by 1-2-4 सार्वधातुकमपित् ।
    (1) धा + लँट् । By 3-2-123 वर्तमाने लट्|
    (2) धा + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    (3) धा + तिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
    (4) धा + शप् + ति। By 3-1-68 कर्तरि शप्‌ ।
    (5) धा + ति । By 2-4-75 जुहोत्यादिभ्यः श्लुः ।
    (6) धा + धा + ति । By 6-1-10 श्लौ।
    (7) ध + धा + ति । By 7-4-59 ह्रस्वः। (6-4-112 श्नाभ्यस्तयोरातः cannot be applied.)
    (8) दधाति । By 8-4-54 अभ्यासे चर्च।

    5. Where has the सूत्रम् 6-4-13 सौ च been used in the verse?
    Answer: The सूत्रम् 6-4-13 सौ च been used in the verse in the form तेजस्वी (प्रातिपदिकम् “तेजस्विन्”, पुंलिङ्गे प्रथमा-एकवचनम्)।
    तेजस्विन् + सुँ । By 4-1-2 स्वौजसमौट्छष्टा……।
    = तेजस्वीन् + सुँ । By 6-4-13 सौ च, the penultimate letter of words ending in इन्, हन्, पूषन् and अर्यमन् is lengthened when the “सुँ” affix – which is not सम्बुद्धि: – follows.
    = तेजस्वीन् + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत् and 1-3-9 तस्य लोपः।
    = तेजस्वीन् । By 6-1-68 हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्, a single letter affix “सुँ”, “ति” or “सि” is dropped following a base ending in a consonant or in the long feminine affix “ङी” or “आप्”। तपस्वीन् gets the पद-सञ्ज्ञा by 1-1-62 प्रत्ययलोपे प्रत्ययलक्षणम्, 1-4-14 सुप्तिङन्तं पदम्।
    = तेजस्वी । By 8-2-7 नलोपः प्रातिपदिकान्तस्य, the ending letter न् of a पदम् is dropped when the पदम् also has the designation प्रातिपदिकम्।

    6. How would you say this in Sanskrit?
    “Take this coin.” Use the neuter प्रातिपदिकम् “नाणक” for “coin.” Use the same धातु: as in the example.
    Answer: इदम् नाणकम् आदेहि = इदं नाणकमादेहि।

    Easy Questions:

    1. The धातु: √दा (डुदाञ् दाने,धातु-पाठः #३. १०) has which सञ्ज्ञा?
    i. घि-सञ्ज्ञा
    ii. भ-सञ्ज्ञा
    iii. घु-सञ्ज्ञा
    iv. टि-सञ्ज्ञा
    Answer: The धातु: √दा (डुदाञ् दाने, धातु-पाठः #३. १०) has घु-सञ्ज्ञा by 1-1-20 दाधा घ्वदाप् (the verbal roots having the form “दा” or “धा”, except √दाप् (लवने २. ५४) and √दैप् (शोधने १. १०७३), get the घु-सञ्ज्ञा।)

    2. Which सूत्रम् used in the steps in this example belongs to the “असिद्धवत्” अधिकार:?
    Answer: The सूत्रम् 6-4-112 श्नाभ्यस्तयोरातः belongs to the “असिद्धवत्” अधिकार:।
    “असिद्धवत्” अधिकार: starts from 6-4-22 असिद्धवदत्राभात् and runs till the end of Chapter Six, 6-4-175 ऋत्व्यवास्त्व्यवास्त्वमाध्वीहिरण्ययानिच्छन्दसि ।

Leave a comment

Your email address will not be published.

Recent Posts

September 2011
M T W T F S S
 1234
567891011
12131415161718
19202122232425
2627282930  

Topics