Home » Example for the day » पूर्यते 3Ps-लँट्

पूर्यते 3Ps-लँट्

Today we will look at the form पूर्यते 3Ps-लँट् from श्रीमद्भागवतम् Sb8-19-22.

त्रिभिः क्रमैरसन्तुष्टो द्वीपेनापि न पूर्यते ।
नववर्षसमेतेन सप्तद्वीपवरेच्छया ।। ८-१९-२२ ।।

Gita Press translation “He who is not satisfied with three paces (of land) cannot be sated even with a (whole) continent, consisiting of nine Varṣas (sub-continents), as he will be seized with a longing for (all) the seven Dwīpas (main divisions of the globe).”

पूर्यते is derived from the धातुः √पॄ (जुहोत्यादि-गणः, पॄ पालनपूरणयोः, धातु-पाठः #३. ४)

The विवक्षा is लँट्, कर्मणि प्रयोगः, प्रथम-पुरुषः, एकवचनम् ।

Here the विवक्षा is कर्मणि (passive.) By 1-3-13 भावकर्मणोः, when denoting the action of the verb (भावे) or the object of the verb (कर्मणि), आत्मनेपद-प्रत्ययाः are used in the place of a लकार:। As per 1-4-100 तङानावात्मनेपदम्, the nine प्रत्यया: from “त” to “महिङ्” get the आत्मनेपद-सञ्ज्ञा। So in कर्मणि प्रयोगः, only one of these nine प्रत्यया: can be used. Since the विवक्षा is प्रथम-पुरुष-एकवचनम्, the प्रत्यय: will be “त”।

(1) पॄ + लँट् । By 3-2-123 वर्तमाने लट्, the affix लँट् comes after a धातुः when denoting an action in the present tense.

(2) पॄ + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) पॄ + त । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “त” as the substitute for the लकारः। “त” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्, the affixes of the तिङ्-प्रत्याहारः and the affixes that have शकारः as an इत् get the designation of सार्वधातुकम् if they are prescribed in the “धातो:” अधिकार:।

(4) पॄ + ते । By 3-4-79 टित आत्मनेपदानां टेरे, the टि-भागः of a आत्मनेपद-प्रत्ययः which substitutes a टित्-लकारः (a लकार: which has टकार: as a इत्), gets एकारः as the replacement.

(5) पॄ + यक् + ते । By 3-1-67 सार्वधातुके यक्, the यक्-प्रत्ययः follows a धातुः when a सार्वधातुक-प्रत्ययः follows denoting the action of the verb (भावे) or the object of the verb (कर्मणि)। यक् gets the आर्धधातुक-सञ्ज्ञा by 3-4-114 आर्द्धधातुकं शेषः

(6) पॄ + य + ते । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(7) पुर् + य + ते । 7-1-102 उदोष्ठ्यपूर्वस्य, the ending ॠकारः of an अङ्गम् is substituted by उकारः, when preceded by a labial consonant (औष्ठ्य-वर्णः) belonging to the अङ्गम् । By 1-1-51 उरण् रपरः, in the place of ऋवर्ण: if an अण् letter (अ, इ, उ) comes as a substitute, it is always followed by a रँ letter.

(8) पूर् + य + ते । 8-2-77 हलि च , the penultimate (उपधा) इक् letter of a verbal root ending in a वकारः or रेफः is made दीर्घः, when followed by a हल् (consonant.)

(9) पूर्यते।

Questions:

1. Where has the यक्-प्रत्यय: been used in a तिङन्तं पदम् in the first ten verses of Chapter Eighteen of the गीता?

2. The word “त्रिभि:” (तृतीया-बहुवचनम्) is formed from the प्रातिपदिकम् “त्रि”। Can you recall a सूत्रम् (which we have studied) which only applies to the प्रातिपादिकम् “त्रि”? Why didn’t that सूत्रम् apply in the form “त्रिभि:”?

3. 7-1-102 उदोष्ठ्यपूर्वस्य is a अपवाद: for which सूत्रम्?

4. In commenting on the सुत्रम् 8-2-77 हलि च, the काशिका says – अपदान्तार्थोऽयमारम्भः। Please explain. (Hint: Consider the prior सूत्रम् 8-2-76 र्वोरुपधाया दीर्घ इकः।)

5. What would have been the final form in this example if the विवक्षा had been कर्तरि (instead of कर्मणि)?

6. How would you say this in Sanskrit?
“Fill this box with jewels.” Use the feminine प्रातिपदिकम् “मञ्जूषा” for “box.”

Easy Questions:

1. Besides in त्रिभि:, where else has the भिस्-प्रत्यय: been used in the verse?

2. Where has 7-3-105 आङि चाऽऽपः been used in the verse?


1 Comment

  1. Questions:

    1. Where has the यक्-प्रत्यय: been used in a तिङन्तं पदम् in the first ten verses of Chapter Eighteen of the गीता?
    Answer: The यक्-प्रत्यय: been used in a तिङन्तं पदम् in the form क्रियते derived from the धातुः √कृ (तनादि-गणः, डुकृञ् करणे, धातु-पाठः # ८. १०).
    कार्यमित्येव यत्कर्म नियतं क्रियतेऽर्जुन |
    सङ्गं त्यक्त्वा फलं चैव स त्यागः सात्त्विको मतः || 18-9||
    The विवक्षा is लँट्, कर्मणि प्रयोग:, प्रथम-पुरुषः, एकवचनम् ।
    कृ + लँट् । By 3-2-123 वर्तमाने लट्।
    = कृ + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = कृ + त । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् , 3-4-113 तिङ्शित्सार्वधातुकम्।
    = कृ + ते । By 3-4-79 टित आत्मनेपदानां टेरे।
    = कृ + यक् + ते । By 3-1-67 सार्वधातुके यक्
    = कृ + य + ते । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = क् रिङ् + य + ते । By 7-4-28 रिङ् शयग्लिङ्क्षु, 1-1-53 ङिच्च।
    = क् रि + य + ते । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = क्रियते।

    2. The word “त्रिभि:” (तृतीया-बहुवचनम्) is formed from the प्रातिपदिकम् “त्रि”। Can you recall a सूत्रम् (which we have studied) which only applies to the प्रातिपादिकम् “त्रि”? Why didn’t that सूत्रम् apply in the form “त्रिभि:”?
    Answer: The सूत्रम् is 7-1-53 त्रेस्त्रयः – the term “त्रि” gets “त्रय” as the replacement, when followed by the affix “आम्”। It did not apply in the form त्रिभि: because here the term “त्रि” is not followed by affix “आम्”।
    त्रि + भिस् । 4-1-2 स्वौजसमौट्छष्टा…..।
    = त्रिभि: । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः ।

    3. 7-1-102 उदोष्ठ्यपूर्वस्य is a अपवाद: for which सूत्रम्?
    Answer: The सूत्रम् 7-1-102 उदोष्ठ्यपूर्वस्य is a अपवाद: for the सूत्रम् 7-1-100 ॠत इद्धातोः, the ending ॠकारः of a verbal root that has the अङ्ग-सञ्ज्ञा is substituted by इकारः।

    4. In commenting on the सूत्रम् 8-2-77 हलि च, the काशिका says – अपदान्तार्थोऽयमारम्भः। Please explain. (Hint: Consider the prior सूत्रम् 8-2-76 र्वोरुपधाया दीर्घ इकः।)
    Answer: The meanings of the two rules in question are as follows:
    8-2-76 र्वोरुपधाया दीर्घ इकः – the penultimate (उपधा) इक् letter of a पदम् is elongated when the पदम् ends in a रेफ: or a वकार: of a धातु:।
    8-2-77 हलि च – the penultimate (उपधा) इक् letter (इ, उ, ऋ, ऌ) of a verbal root ending in a वकारः or रेफः is elongated when followed by a हल् (consonant)।

    “अपदान्तार्थोऽयमारम्भः” means that पाणिनि: has commenced (आरम्भ:) (i.e. composed) the second rule 8-2-77 for “अपदान्तार्थ:” – that is, for the purpose of dealing with the case where the वकार: or रेफ: of a धातु: is not पदान्त: but is followed by a हल्। (The case where the वकार: or रेफ: of a धातु: is पदान्त: has already been dealt with by 8-2-76.)

    5. What would have been the final form in this example if the विवक्षा had been कर्तरि (instead of कर्मणि)?
    Answer: The final form would have been पिपर्ति if the विवक्षा had been कर्तरि (instead of कर्मणि)।
    पॄ + लँट् । By 3-2-123 वर्तमाने लट्।
    = पॄ + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = पॄ + तिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् 3-4-113 तिङ्शित्सार्वधातुकम् ।
    = पॄ + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् , 1-3-9 तस्य लोपः।
    = पॄ + शप् + ति । By 3-1-68 कर्तरि शप्।
    = पॄ + ति । By 2-4-75 जुहोत्यादिभ्यः श्लुः ।
    = पॄ + पॄ + ति । By 6-1-10 श्लौ।
    = पिर् + पॄ + ति । By 7-4-77 अर्तिपिपर्त्योश्च, 1-1-51 उरण् रपरः ।
    = पि + पॄ + ति । By 7-4-60 हलादिः शेषः ।
    = पिपर्ति । By 7-3-84 सार्वधातुकार्धधातुकयोः, 1-1-51 उरण् रपरः।

    6. How would you say this in Sanskrit?
    “Fill this box with jewels.” Use the feminine प्रातिपदिकम् “मञ्जूषा” for “box.”
    Answer: इमाम् मञ्जूषाम् रत्नैः पिपूर्हि = इमां मञ्जूषां रत्नैः पिपूर्हि।

    Easy Questions:
    1. Besides in त्रिभि:, where else has the भिस्-प्रत्यय: been used in the verse?
    Answer: Besides in त्रिभि:, the भिस्-प्रत्यय: been used in the form क्रमैः (पुंलिङ्ग-प्रातिपदिकम् “क्रम”, तृतीया-बहुवचनम्)।
    क्रम + भिस् (4-1-2 स्वौजसमौट्…)
    = क्रम + ऐस् (7-1-9 अतो भिस ऐस् – Following a प्रातिपदिकम् ending in a अकार:, the affix भिस् is replaced by ऐस्)
    = क्रमैस् (6-1-88 वृद्धिरेचि )
    = क्रमैः (8-2-66 ससजुषो रुः, 8-3-15 खरवसानयोर्विसर्जनीयः)।

    2. Where has 7-3-105 आङि चाऽऽपः been used in the verse?
    Answer: 7-3-105 आङि चाऽऽपः has been used in the form सप्तद्वीपवरेच्छया (feminine प्रातिपदिकम् “सप्तद्वीपवरेच्छा”, तृतीया-एकवचनम्)।
    सप्तद्वीपवरेच्छा + टा । By 4-1-2 स्वौजसमौट्छष्टा…..।
    = सप्तद्वीपवरेच्छा + आ । By 1-3-7 चुटू।
    = सप्तद्वीपवरेच्छे + आ । By 7-3-105 आङि चापः, आप् ending bases get एकारः as the substitute when followed by the affix आङ् (टा) or ओस्।
    = सप्तद्वीपवरेच्छया । By 6-1-78 एचोऽयवायावः।

Leave a comment

Your email address will not be published.

Recent Posts

September 2011
M T W T F S S
 1234
567891011
12131415161718
19202122232425
2627282930  

Topics