Home » Example for the day » देहि 2As-लोँट्

देहि 2As-लोँट्

Today we will look at the form देहि 2As-लोँट् from श्रीमद्भागवतम् Sb10-11-18.

धूलिधूसरिताङ्गस्त्वं पुत्र मज्जनमावह ।
जन्मर्क्षं तेऽद्य भवति विप्रेभ्यो देहि गाः शुचिः ।। १०-११-१८ ।।

Gita Press translation “Take your bath, my boy – you whose person is soiled with dust. The star presiding over your birth is in the ascendant today. Getting purified (through bath), give away cows to (holy) Brāhmaṇas.”

देहि is derived from the धातुः √दा (जुहोत्यादि-गणः डुदाञ् दाने,धातु-पाठः #३. १०)

The विवक्षा is लोँट्, कर्तरि प्रयोग:, मध्यम-पुरुषः, एकवचनम् ।

The “डु” at the beginning of this धातुः gets इत्-सञ्ज्ञा by 1-3-5 आदिर्ञिटुडवः। The ञकारः at the end gets इत्-सञ्ज्ञा by 1-3-3 हलन्त्यम्। Both take लोप: by 1-3-9 तस्य लोपः

Since the √दा-धातुः has ञकारः as इत् in the धातु-पाठः by 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले, the √दा-धातुः will take आत्मनेपद-प्रत्ययाः when the fruit of the action (क्रियाफलम्) accrues to the doer (कर्त्रभिप्रायम् = कर्तृ-अभिप्रायम्)। In the remaining case – when the fruit of the action does not accrue to the doer – by 1-3-78 शेषात् कर्तरि परस्मैपदम् – the √दा-धातुः will take परस्मैपद-प्रत्ययाः। In reality though, this distinction of the fruit of the action accruing to the doer or not, is rarely honored in the language. So as a practical matter, a verbal root such as “√दा” will take either आत्मनेपद-प्रत्ययाः or परस्मैपद-प्रत्ययाः regardless of whether the fruit of the action accrues to the doer or not. In short, √दा-धातुः will be उभयपदी। In this verse, it has taken a परस्मैपद-प्रत्यय:।

Since the विवक्षा is लोँट्, कर्तरि प्रयोग:, मध्यम-पुरुषः, एकवचनम्, the प्रत्ययः is “सिप्”।

(1) दा + लोँट् । By 3-3-162 लोट् च, the affix लोँट् comes after a धातुः when used in the sense of command/request.

(2) दा + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) दा + सिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “सिप्” as the substitute for the लकारः। “सिप्” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम् – The affixes of the तिङ्-प्रत्याहारः and the affixes that have शकारः as an इत् get the designation of सार्वधातुकम् if they are prescribed in the “धातो:” अधिकार:।

(4) दा + सि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् , 1-3-9 तस्य लोपः

(5) दा + हि । By 3-4-87 सेर्ह्यपिच्च , “सि” of लोँट् is substituted by “हि” and it is an अपित्। “हि” also gets सार्वधातुक-सञ्ज्ञा by 1-1-56 स्थानिवदादेशोऽनल्विधौ

(6) दा + शप् + हि । By 3-1-68 कर्तरि शप्, the शप्-प्रत्यय: is placed after a verbal root, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent.

(7) दा + हि । By 2-4-75 जुहोत्यादिभ्यः श्लुः, the शप्-प्रत्यय: following the verbal roots “हु” etc. gets “श्लु” (elision).

(8) दा + दा + हि । By 6-1-10 श्लौ, a verbal root when followed by “श्लु” gets reduplicated.

(9) द + दा + हि । By 7-4-59 ह्रस्वः, the अच् (vowel) of a reduplicate (अभ्यासः – ref. 6-1-4 पूर्वोऽभ्यासः) is substituted by a short vowel.

(10) देहि । By 6-4-119 घ्वसोरेद्धावभ्यासलोपश्च, when the “हि”-प्रत्यय: follows, there is a substitution of एकार: in place of a धातु: that has the घु-सञ्ज्ञा and also in place of √अस् (असँ भुवि #२. ६०)। Simultaneously there is a लोप: of the अभ्यास: (if any). √दा-धातुः (डुदाञ् दाने ३. १०) has the घु-सञ्ज्ञा by 1-1-20 दाधा घ्वदाप्

Questions:

1. Where has 6-1-10 श्लौ been used in the first five verses of Chapter 14 of the गीता?

2. In the verse, can you identify a term which gets the अव्यय-सञ्ज्ञा by 1-1-38 तद्धितश्चासर्वविभक्तिः?

3. Where else (besides in देहि) has the हि-आदेश: been used in the verse?

4. Can you recall two other सूत्रे (besides 1-1-20 दाधा घ्वदाप् and 6-4-119 घ्वसोरेद्धावभ्यासलोपश्च) wherein पाणिनि: mentions the term “घु”?

5. Where has the सूत्रम् 6-1-93 औतोऽम्शसोः been used in the verse?

6. How would you say this in Sanskrit?
“Give this book to your teacher.” Use चतुर्थी विभक्ति: with “teacher.”

Easy questions:

1. Can you spot a “तिप्”-प्रत्यय: in the verse?

2. Where has 6-1-114 हशि च been used?


1 Comment

  1. Questions:

    1. Where has 6-1-10 श्लौ been used in the first five verses of Chapter 14 of the गीता?
    Answer: 6-1-10 श्लौ has been used in the form दधामि derived from the धातुः √धा (जुहोत्यादि-गणः, डुधाञ् धारणपोषणयोः | दान इत्यप्येके, धातु-पाठः #३. ११)।
    मम योनिर्महद्‌ ब्रह्म तस्मिन्गर्भं दधाम्यहम्‌ |
    सम्भवः सर्वभूतानां ततो भवति भारत || 14-3||
    The विवक्षा is लँट्, कर्तरि प्रयोग:, उत्तम-पुरुषः, एकवचनम्।
    धा + लँट् । By 3-2-123 वर्तमाने लट्।
    = धा + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = धा + मिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
    = धा + शप् + मि । By 3-1-68 कर्तरि शप्‌ ।
    = धा + मि । By 2-4-75 जुहोत्यादिभ्यः श्लुः ।
    = धा + धा + मि। By 6-1-10 श्लौ, a verbal root when followed by “श्लु” gets reduplicated.
    = ध + धा + मि । By 7-4-59 ह्रस्वः।
    = दधामि । By 8-4-54 अभ्यासे चर्च, 1-1-50 स्थानेऽन्तरतमः।

    2. Can you identify a term which gets अव्यय-सञ्ज्ञा by 1-1-38 तद्धितश्चासर्वविभक्तिः?
    Answer: अव्ययम् अद्य gets अव्यय-सञ्ज्ञा by 1-1-38 तद्धितश्चासर्वविभक्तिः । It is given as a ready-made form by the सूत्रम् 5-3-22 सद्यःपरुत्परार्यैषमःपरेद्यव्यद्यपूर्वेद्युरन्येद्युरन्यतरेद्युरितरेद्युरपरेद्युरधरेद्युरुभयेद्युरुत्तरेद्युः। 5-3-22 occurs in the section तसिलादयः प्राक् पाशपः, which extends from 5-3-7 पञ्चम्यास्तसिल् up to (but not including) 5-3-47 याप्ये पाशप्।

    3. Where else (besides in देहि) has the हि-आदेश: been used in the verse?
    Answer: आवह has the हि-आदेश। वह is derived from the धातुः √वह् (भ्वादि-गणः, वहँ प्रापणे, धातु-पाठः #१. ११५९) । The विवक्षा is लोँट्, कर्तरि प्रयोग:, मध्यम-पुरुषः, एकवचनम्।
    वह् + लोँट् । By लोट् च ।
    = वह् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = वह् + सिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 3-4-113 तिङ्शित्सार्वधातुकम्।
    = वह् + सि। अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।
    = वह् + हि । हि-आदेश: by 3-4-87 सेर्ह्यपिच्च
    = वह् + शप् + हि । By 3-1-68 कर्तरि शप्, 3-4-113 तिङ्शित्सार्वधातुकम्।
    = वह् + अ + हि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् , 1-3-8 लशक्वतद्धिते , 1-3-9 तस्य लोपः ।
    = वह । By 6-4-105 अतो हेः, there is a लुक् elision of the affix हि when it follows an अङ्गम् ending in a अकार:।

    उपसर्ग: “आङ्” (ending ङकार: is an इत्) is added (ref. 1-4-59 उपसर्गाः क्रियायोगे)।
    आङ् + वह = आवह

    4. Can you recall two other सूत्रे (besides 1-1-20 दाधा घ्वदाप् and 6-4-119 घ्वसोरेद्धावभ्यासलोपश्च) wherein पाणिनि: mentions the term “घु”?
    Answer: पाणिनि: mentions the term “घु” in the following two other सूत्रे (besides 1-1-20 दाधा घ्वदाप् and 6-4-119 घ्वसोरेद्धावभ्यासलोपश्च)।
    (1 ) 6-4-66 घुमास्थागापाजहातिसां हलि, the आकारः of the verbal roots having the घु-सञ्ज्ञा and the verbal roots √मा [मेङ् प्रणिदाने १. १११६, मा माने २. ५७, माङ् माने शब्दे च ३. ७, माङ् माने ४. ३७], √स्था [ष्ठा गतिनिवृत्तौ १. १०७७], √गा [गै शब्दे १. १०६५, गाङ् गतौ १. ११०१, गा स्तुतौ ३. २६ as well as the गा-आदेश: done in place of इण् गतौ २. ४० and इक् स्मरणे (नित्यमधिपूर्वः) २. ४१, as well as the गाङ्-आदेश: in the place of इङ् अध्ययने (नित्यमधिपूर्वः) २. ४२], √पा [पा पाने १. १०७४], √हा [ओँहाक् त्यागे ३. ९] and √सो [षो अन्तकर्मणि ४. ४२] gets ईकारः as replacement, when followed by a हलादि: (beginning with a consonant) आर्धधातुक-प्रत्ययः which is a कित् or a ङित्।
    (2) 6-4-113 ई हल्यघोः, when followed by a हलादि: (beginning with a consonant) सार्वधातुक-प्रत्ययः which is a कित् or a ङित्, the आकारः of the श्ना-प्रत्ययः or of a reduplicated root (अभ्यस्तम्) is substituted by ईकारः excepting the आकारः of the verbal roots having the घु-सञ्ज्ञा ।

    5. Where has the सूत्रम् 6-1-93 औतोऽम्शसोः been used in the verse?
    Answer: The सूत्रम् 6-1-93 औतोऽम्शसोः is used in the form गाः (पुंलिङ्ग/स्त्रीलिङ्ग-प्रातिपदिकम् ‘गो’, द्वितीया-बहुवचनम्)।
    गो + शस् । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌।
    = गो + अस् । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः। 1-3-4 न विभक्तौ तुस्माः prevents the ending letter ‘स्’ of शस् from getting इत्सञ्ज्ञा।
    = गास् । By 6-1-93 औतोऽम्शसोः – The letter ‘आ’ shall be the single substitute in the place of the letter ‘ओ’ and the following letter ‘अ’ of affixes अम् and शस्
    = गाः । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुँ, 8-3-15 खरवसानयोर्विसर्जनीयः ।

    6. How would you say this in Sanskrit?
    “Give this book to your teacher.” Use चतुर्थी विभक्ति: with “teacher.”
    Answer: इदम् पुस्तकम् तव अध्यापकाय देहि = इदं पुस्तकं तवाध्यापकाय देहि।
    अथवा
    इदम् पुस्तकम् ते गुरवे देहि = इदं पुस्तकं ते गुरवे देहि।

    Easy questions:
    1. Can you spot a “तिप्”-प्रत्यय: in the verse?
    Answer: “तिप्”-प्रत्यय has been used in the form भवति derived from the धातुः √भू (भू सत्तायाम्, भ्वादि-गणः, धातु-पाठः #१.१)
    The विवक्षा is लँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।
    भू + लँट् । By 3-2-123 वर्तमाने लट्।
    = भू + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = भू + तिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् , तिप् gets सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्।
    = भू + शप् + तिप् । By 3-1-68 कर्तरि शप्‌। शप् gets सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्।
    = भो + शप् + तिप् । By 7-3-84 सार्वधातुकार्धधातुकयोः।
    = भो + अ + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
    = भवति । “अव्”-आदेश: by 6-1-78 एचोऽयवायावः।

    2. Where has 6-1-114 हशि च been used?
    Answer: 6-1-114 हशि च has been used in the सन्धि-कार्यम् between द्विप्रेभ्यः, देहि।
    द्विप्रेभ्यस् + देहि।
    = द्विप्रेभ्यरुँ + देहि (8-2-66 ससजुषो रुः)
    = द्विप्रेभ्यर् + देहि (1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-9 तस्य लोपः)
    = द्विप्रेभ्य उ + देहि (6-1-114 हशि च, when the letter रुँ is preceded by a short “अ” letter and is followed by a हश् letter, then it is substituted by the letter “उ”।)
    = द्विप्रेभ्यो देहि (6-1-87 आद्गुणः)।

Leave a comment

Your email address will not be published.

Recent Posts

September 2011
M T W T F S S
 1234
567891011
12131415161718
19202122232425
2627282930  

Topics