Home » Example for the day » विक्रियन्ते 3Pp-लँट्

विक्रियन्ते 3Pp-लँट्

Today we will look at the form विक्रियन्ते 3Pp-लँट् from श्रीमद्भागवतम् Sb4-20-12.

भिन्नस्य लिङ्गस्य गुणप्रवाहो द्रव्यक्रियाकारकचेतनात्मनः ।
दृष्टासु सम्पत्सु विपत्सु सूरयो न विक्रियन्ते मयि बद्धसौहृदाः ।। ४-२०-१२ ।।

Gita Press translation “Transmigration takes place only of the subtle body – which is made of the five subtle elements, the senses and the deities presiding over the same and a reflection of the Spirit – and which is distinct from the Spirit. Enlightened souls who have conceived a strong attachment to Me never give way to morbid feelings of joy and grief, when they meet with affluent or adverse circumstances.”

Note: The translation includes the commentary of श्रीधर-स्वामी which says हर्षशोकादिभिर्न विक्रियन्ते।

क्रियन्ते is derived from the धातुः √कृ (तनादि-गणः, डुकृञ् करणे, धातु-पाठः # ८. १०)

The “डु” at the beginning of this धातुः gets इत्-सञ्ज्ञा by 1-3-5 आदिर्ञिटुडवः। The ञकारः at the end gets इत्-सञ्ज्ञा by 1-3-3 हलन्त्यम्। Both take लोप: by 1-3-9 तस्य लोपः

The विवक्षा is लँट्, कर्मणि प्रयोग:, प्रथम-पुरुषः, बहुवचनम्।

Here the विवक्षा is कर्मणि (passive.) By 1-3-13 भावकर्मणोः, when denoting the action of the verb (भावे) or the object of the verb (कर्मणि), आत्मनेपद-प्रत्ययाः are used in the place of a लकार:। As per 1-4-100 तङानावात्मनेपदम्, the nine प्रत्यया: from “त” to “महिङ्” get the आत्मनेपद-सञ्ज्ञा। So in कर्मणि प्रयोगः, only one of these nine प्रत्यया: can be used. Since the विवक्षा is प्रथम-पुरुष-बहुवचनम्, the प्रत्यय: will be “झ”।

(1) कृ + लँट् । By 3-2-123 वर्तमाने लट्, the affix लँट् comes after a धातुः when denoting an action in the present tense.

(2) कृ + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) कृ + झ । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “झ” as the substitute for the लकारः। “झ” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम् – The affixes of the तिङ्-प्रत्याहारः and the affixes that have शकारः as an इत् get the designation of सार्वधातुकम् if they are prescribed in the “धातो:” अधिकार:।

(4) कृ + झे । By 3-4-79 टित आत्मनेपदानां टेरे, the टि-भागः of a आत्मनेपद-प्रत्ययः which substitutes a टित्-लकारः (a लकार: which has टकार: as a इत्), gets एकारः as the replacement.

(5) कृ + यक् + झे । By 3-1-67 सार्वधातुके यक्, the यक्-प्रत्ययः follows a धातुः when a सार्वधातुक-प्रत्ययः follows denoting the action of the verb (भावे) or the object of the verb (कर्मणि)। यक् gets आर्धधातुक-सञ्ज्ञा by 3-4-114 आर्द्धधातुकं शेषः

(6) कृ + य + झे । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(7) क् रिङ् + य + झे । By 7-4-28 रिङ् शयग्लिङ्क्षु – The ending ऋकारः (ऋत्) of an अङ्गम् is replaced by रिङ्, when followed by the श-प्रत्यय: or यक्-प्रत्यय: or यकारादि: (beginning with a यकार:) आर्धधातुक-प्रत्ययः of लिँङ्। As per 1-1-53 ङिच्च, only the ending ऋकार: of the अङ्गम् gets replaced.

(8) क् रि + य + झे । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(9) क्रिय अन्ते । By 7-1-3 झोऽन्तः, “अन्त्” comes in as a replacement for the झकारः of a प्रत्यय:।

(10) क्रियन्ते । By 6-1-97 अतो गुणे

“वि” is the उपसर्ग: (ref. 1-4-59 उपसर्गाः क्रियायोगे, 1-4-80 ते प्राग्धातोः।)
वि + क्रियन्ते = विक्रियन्ते।

Questions:

1. Where is क्रियन्ते used in the गीता?

2. Can you spot a गुणादेश: in the verse?

3. After step 8 why doesn’t the ending इकार: of the अङ्गम् “क्रि” take the दीर्घादेश: by 7-4-25 अकृत्सार्वधातुकयोर्दीर्घः?

4. In step 9 of this example, the झकार: of the प्रत्यय: took the “अन्त्”-आदेश:। We have studied two rules by which the झकार: takes the “अत्”-आदेश:। Which are they and why didn’t either of them apply in this example?

5. How would you say this in Sanskrit?
“This correction should be made immediately.” As in the example, use passive of √कृ (डुकृञ् करणे, धातु-पाठः # ८. १०) = “to do, to make.” Use the neuter प्रातिपदिकम् “शोधन” for “correction.” Use the अव्ययम् “सद्यस्” for “immediately.”

6. How would you say this in Sanskrit?
“Criticism should not be done.” Use the feminine प्रातिपदिकम् “निन्दा” for “criticism.”

Easy questions:

1. 1-1-53 ङिच्च (used in step 7) is an अपवाद: for which सूत्रम्?

2. Which term used in the verse has the घि-सञ्ज्ञा?


1 Comment

  1. Questions:
    1. Where is क्रियन्ते used in the गीता?
    Answer: तदित्यनभिसन्धाय फलं यज्ञतपःक्रियाः |
    दानक्रियाश्च विविधाः क्रियन्ते मोक्षकाङ्क्षिभिः || 17-25||

    2. Can you spot a गुणादेश: in the verse?
    Answer: गुणादेश: by 7-3-109 जसि च has been used in the masculine प्रथमा-बहुवचनम् form सूरयः (प्रातिपदिकम् “सूरि”)।
    सूरि + जस् । 4-1-2 स्वौजसमौट्छष्टा…।
    = सूरे + जस् । गुणादेश: by 7-3-109 जसि च, when the affix जस् follows, there is a गुण: substitute for the (ending letter of) of an अङ्गम् ending in a short vowel.
    = सूरे + अस् । 1-3-7 चुटू । 1-3-4 न विभक्तौ तुस्माः prevents the ending सकारः of जस् from getting the इत्-सञ्ज्ञा।
    = सूरय् + अस् । 6-1-78 एचोऽयवायावः ।
    = सूरयः । 8-2-66 ससजुषो रुः, 8-3-15 खरवसानयोर्विसर्जनीयः।

    गुणादेशः also occurs in the सन्धि-कार्यम् between गुणप्रवाहः and द्रव्यक्रियाकारकचेतनात्मनः।
    गुणप्रवाहस् + द्रव्यक्रियाकारकचेतनात्मनः
    = गुणप्रवाहरुँ + द्रव्यक्रियाकारकचेतनात्मनः (8-2-66 ससजुषो रुः)
    = गुणप्रवाह उ + द्रव्यक्रियाकारकचेतनात्मनः (6-1-114 हशि च)
    = गुणप्रवाहो द्रव्यक्रियाकारकचेतनात्मनः (गुणादेशः by 6-1-87 आद्गुणः)।

    Similarly also in the सन्धि-कार्यम् between सूरयः + न = सूरयो न ।

    3. After step 8 why doesn’t the ending इकार: of the अङ्गम् “क्रि” take the दीर्घादेश: by 7-4-25 अकृत्सार्वधातुकयोर्दीर्घः?
    Answer: The सिद्धान्तकौमुदी makes the following comment on 7-4-28 – रीङि प्रकृते रिङि्वधानसामर्थ्याद् दीर्घो न – which means that 7-4-25 अकृत्सार्वधातुकयोर्दीर्घः is not applied after applying 7-4-28 रिङ् शयग्लिङ्क्षु for the following reason –
    In the अष्टाध्यायी, the सूत्रम् 7-4-27 रीङ् ऋतः comes right before 7-4-28 रिङ् शयग्लिङ्क्षु। If पाणिनिः wanted to get the दीर्घ-आदेशः then he would have used the अनुवृत्तिः of रीङ् from 7-4-27. The fact that पाणिनिः has introduced रिङ् in 7-4-28 is a ज्ञापकम् (indication) that after applying 7-4-28, the दीर्घ-आदेशः should not be done (by 7-4-25 अकृत्सार्वधातुकयोर्दीर्घः)।

    4. In step 9 of this example, the झकार: of the प्रत्यय: took the “अन्त्”-आदेश:। We have studied two rules by which the झकार: takes the “अत्”-आदेश:। Which are they and why didn’t either of them apply in this example?
    Answer: The two rules by which the झकार: takes the “अत्”-आदेश: are:
    (1) 7-1-5 आत्मनेपदेष्वनतः, the झकारः of a आत्मनेपद-प्रत्ययः gets “अत्” as the replacement when following an अङ्गम् that does not end in अकारः
    Note: Since “अत्” is an आदेश: (substitute) in place of the झकार: of the झ-प्रत्यय: (which has the विभक्ति-सञ्ज्ञा by 1-4-104 विभक्तिश्च ), “अत्” also gets the विभक्ति-सञ्ज्ञा by 1-1-56 स्थानिवदादेशोऽनल्विधौ। Hence 1-3-4 न विभक्तौ तुस्माः prevents the ending तकार: of “अत्” from getting the इत्-सञ्ज्ञा।
    7-1-5 आत्मनेपदेष्वनतः did not apply here because झकारः follows an अङ्गम् (क्रिय = क्रिय् + अ) that does end in a अकारः।
    (2) 7-1-4 अदभ्यस्तात्, the झकारः of a प्रत्ययः that follows a reduplicated (ref. 6-1-5 उभे अभ्यस्तम्) root is substituted by ‘अत्’।
    The सूत्रम् 7-1-4 अदभ्यस्तात् did not apply here because the झकारः does not follow a reduplicated root.

    5. How would you say this in Sanskrit?
    “This correction should be made immediately.” As in the example, use passive of √कृ (डुकृञ् करणे, धातु-पाठः # ८. १०) = “to do, to make.” Use the neuter प्रातिपदिकम् “शोधन” for “correction.” Use the अव्ययम् “सद्यस्” for “immediately.”
    Answer: इदम् शोधनम् सद्यस् क्रियेत = इदं शोधनं सद्यः क्रियेत ।

    6. How would you say this in Sanskrit?
    “Criticism should not be done.” Use the feminine प्रातिपदिकम् “निन्दा” for “criticism.”
    Answer: निन्दा न क्रियेत ।

    Easy questions:
    1. 1-1-53 ङिच्च (used in step 7) is an अपवाद: for which सूत्रम्?
    Answer: The सूत्रम् 1-1-53 ङिच्च is an अपवाद: for the सूत्रम् 1-1-55 अनेकाल्शित्सर्वस्य (a substitute (आदेश:) which is अनेकाल् (has more than one letter) or has श् as a marker, takes the place of the entire term which is in the sixth case (in the सूत्रम् which prescribes the substitution.)
    By 1-1-53, a ङित् substitute (substitute which has the letter ङ् as a marker), even if it is अनेकाल् (having more than one letter), takes place of only the last letter of the term being substituted.

    2. Which term used in the verse has the घि-सञ्ज्ञा?
    Answer: The प्रातिपदिकम् “सूरि” used in the formation of सूरयः gets the घि-सञ्ज्ञा by 1-4-7 शेषो घ्यसखि – when a short “इ” ending or short “उ” ending term – except for “सखि” – does not have the नदी-सञ्ज्ञा then it gets the घि-सञ्ज्ञा।

Leave a comment

Your email address will not be published.

Recent Posts

September 2011
M T W T F S S
 1234
567891011
12131415161718
19202122232425
2627282930  

Topics