Home » Example for the day » अब्रवीत् 3As-लँङ्

अब्रवीत् 3As-लँङ्

Today we will look at the form अब्रवीत् 3As-लँङ् from श्रीमद्भागवतम् Sb10-53-1.

श्रीशुक उवाच
वैदर्भ्याः स तु सन्देशं निशम्य यदुनन्दनः।
प्रगृह्य पाणिना पाणिं प्रहसन्निदमब्रवीत् ।। १०-५३-१ ।।

Gita Press translation “Śrī Śuka began again : Hearing the message of Rukmiṇī (the princess of Vidarbha), the said Śrī Kṛṣṇa (a Scion of Yadu), however, heartily laughed and, warmly clasping the Brāhmaṇa’s hand by His own, spoke (to him) as follows.”

अब्रवीत् is derived from the धातुः √ब्रू (अदादि-गणः, ब्रूञ् व्यक्तायां वाचि, धातु-पाठः #२. ३९).

The विवक्षा is लँङ्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम् ।

In the धातु-पाठः, the √ब्रू-धातुः has one इत् letter which is the ञकार:। It gets the इत्-सञ्ज्ञा by 1-3-3 हलन्त्यम् and hence takes लोप: by 1-3-9 तस्य लोप:। Since ञकार: is an इत्, as per the सूत्रम् 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले, the √ब्रू-धातुः will take आत्मनेपद-प्रत्ययाः when the fruit of the action (क्रियाफलम्) accrues to the doer (कर्त्रभिप्रायम् = कर्तृ-अभिप्रायम्)। In the remaining case – when the fruit of the action does not accrue to the doer – by 1-3-78 शेषात् कर्तरि परस्मैपदम् – the √ब्रू-धातुः will take परस्मैपद-प्रत्ययाः।
In reality though, this distinction of the fruit of the action accruing to the doer or not, is rarely honored in the language. So as a practical matter, a verbal root such as “√ब्रू” will take either आत्मनेपद-प्रत्ययाः or परस्मैपद-प्रत्ययाः regardless of whether the fruit of the action accrues to the doer or not. In short, √ब्रू-धातुः will be उभयपदी। In this verse, it has taken a परस्मैपद-प्रत्यय:।

Since the विवक्षा is प्रथम-पुरुष-एकवचनम्, the प्रत्यय: will be “तिप्”।

(1) ब्रू + लँङ् । By 3-2-111 अनद्यतने लङ् , the affix लँङ् follows a धातुः when used in the sense of past not of today.

(2) ब्रू + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) ब्रू + तिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “तिप्” as the substitute for the लकारः। “तिप्” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्

(4) ब्रू + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(5) ब्रू + त् । By 3-4-100 इतश्‍च, the ending इकारः of a परस्मैपद-प्रत्ययः which came in the place of a ङित्-लकारः is elided.

(6) ब्रू + शप् + त् । By 3-1-68 कर्तरि शप्, the शप्-प्रत्यय: is placed after a verbal root, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent. The शप्-प्रत्यय: which is a शित्, gets सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्

(7) ब्रू + त् । By 2-4-72 अदिप्रभृतिभ्यः शपः, the शप्-प्रत्ययः takes the लुक् elision when following a verbal root belonging to अदादि-गणः।

(8) ब्रू + ईट् त् । By 7-3-93 ब्रुव ईट्, when preceded by the verbal root √ब्रू (ब्रूञ् व्यक्तायां वाचि २. ३९), a सार्वधातुक-प्रत्ययः which is हलादि: (beginning with a consonant) and is a पित्, gets ईट् as the augment. By 1-1-46 आद्यन्तौ टकितौ, the ईट्-आगमः is placed at the beginning of the प्रत्ययः।

(9) ब्रू + ई त् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(10) ब्रो + ई त् । By 7-3-84 सार्वधातुकाऽर्धधातुकयोः, an अङ्गम् whose final letter is an इक् gets गुण-आदेशः, when a सार्वधातुक-प्रत्यय: or an आर्धधातुक-प्रत्यय: follows.

(11) ब्रव् + ईत् । अव्-आदेशः by 6-1-78 एचोऽयवायावः, when an अच् letter follows, then in place of the एच् letters there is a respective substitution (ref. 1-3-10 यथासंख्यमनुदेशः समानाम्) of अय्, अव्, आय् and आव् ।

(12) अट् ब्रव् + ईत् । by 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः, when followed by लुँङ्, लँङ् or लृँङ्, an अङ्गम् gets the अट्-आगमः which is उदात्तः। 1-1-46 आद्यन्तौ टकितौ places the अट्-आगमः before the अङ्गम् ।

(13) अब्रवीत् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः

Questions:

1. Where is अब्रवीत् used in the गीता?

2. Can you spot a आट्-आगम: in the verse?

3. In the nine items in the conjugation table of √ब्रू (ब्रूञ् व्यक्तायां वाचि, धातु-पाठः #२. ३९) with लँङ् in परस्मैपदम् in which other form (besides अब्रवीत्) does 7-3-93 ब्रुव ईट् apply?

4. What would have been the final form in this example if a आत्मनेपद-प्रत्यय: had been used?

5. Can you spot a नुँट्-आगम: in the verse?

6. How would you say this in Sanskrit?
“When the teacher speaks, all students should be quiet.” Use the अव्ययम् “तूष्णीम्” with √भू (भू सत्तायाम् १. १) for “to be quiet.” Use यदा/तदा।

Easy questions:

1. Which सूत्रम् has been used to do the “ना”-आदेश: for the टा-प्रत्यय: in the form पाणिना?

2. Where has 6-1-107 अमि पूर्वः been used in the verse?


1 Comment

  1. Questions:
    1. Where is अब्रवीत् used in the गीता?
    सञ्जय उवाच |
    दृष्ट्वा तु पाण्डवानीकं व्यूढं दुर्योधनस्तदा |
    आचार्यमुपसंगम्य राजा वचनमब्रवीत् || 1-2||
    तान्समीक्ष्य स कौन्तेयः सर्वान्बन्धूनवस्थितान् || 1-27||
    कृपया परयाविष्टो विषीदन्निदमब्रवीत् |
    श्रीभगवानुवाच |
    इमं विवस्वते योगं प्रोक्तवानहमव्ययम् |
    विवस्वान्मनवे प्राह मनुरिक्ष्वाकवेऽब्रवीत् || 4-1||

    2. Can you spot a आट्-आगम: in the verse?
    Answer: The आट्-आगम: is used in वैदर्भ्याः, स्त्रीलिङ्ग-प्रातिपदिकम् “वैदर्भी”, षष्ठी-विभक्तिः, एकवचनम्।
    वैदर्भी + ङस् । 4-1-2 स्वौजसमौट्छष्टा…। वैदर्भी has the नदी-सञ्ज्ञा by 1-4-3 यू स्त्र्याख्यौ नदी, a term ending in long “ई” or long “ऊ” gets the सञ्ज्ञा “नदी” if it is used exclusively in the feminine gender.
    = वैदर्भी + अस् । अनुबन्ध-लोपः By 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः। 1-3-4 न विभक्तौ तुस्माः prevents the ending सकारः from being an इत् ।
    = वैदर्भी + आट् अस् । आट्-आगम: By 7-3-112 आण्नद्याः, the ङित् affixes that follow an अङ्गम् ending in a term having the नदी-सञ्ज्ञा, get the आट् augment. As per 1-1-46 आद्यन्तौ टकितौ, the आट्-आगम: is placed at the beginning of the प्रत्यय:।
    = वैदर्भी + आ अस् । अनुबन्ध-लोपः By 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = वैदर्भी + आस् । By 6-1-90 आटश्च।
    = वैदर्भ्यास् । By 6-1-77 इको यणचि।
    = वैदर्भ्याः । By 8-2-66 ससजुषो रुः, 8-3-15 खरवसानयोर्विसर्जनीयः।

    3. In the nine items in the conjugation table of √ब्रू (ब्रूञ् व्यक्तायां वाचि, धातु-पाठः #२. ३९) with लँङ् in परस्मैपदम् in which other form (besides अब्रवीत्) does 7-3-93 ब्रुव ईट् apply?
    Answer: In the nine items in the conjugation table of √ब्रू (ब्रूञ् व्यक्तायां वाचि, धातु-पाठः #२. ३९) with लँङ् in परस्मैपदम्, 7-3-93 ब्रुव ईट् also applies to अब्रवीः। The विवक्षा is लँङ्, कर्तरि प्रयोग:, मध्यम-पुरुषः, एकवचनम् ।
    ब्रू + लँङ् । By 3-2-111 अनद्यतने लङ् ।
    = ब्रू + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = ब्रू + सिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् ।
    = ब्रू + सि। अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = ब्रू + स् । 3-4-100 इतश्च।
    = ब्रू + शप् + स् । By 3-1-68 कर्तरि शप्।
    = ब्रू + स् । By 2-4-72 अदिप्रभृतिभ्यः शपः ।
    = ब्रू + ईट् स् । By 7-3-93 ब्रुव ईट्, 1-1-46 आद्यन्तौ टकितौ ।
    = ब्रू + ई स् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = ब्रो + ई स् । By 7-3-84 सार्वधातुकार्धधातुकयोः।
    = ब्रव् + ई स् । अव्-आदेशः by 6-1-78 एचोऽयवायावः ।
    = अट् ब्रव् + ई स् । by 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः, 1-1-46 आद्यन्तौ टकितौ ।
    = अब्रवीस् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।
    = अब्रवीः । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः ।

    4. What would have been the final form in this example if a आत्मनेपद-प्रत्यय: had been used?
    Answer: The final form in this example if a आत्मनेपद-प्रत्यय: had been used would have been अब्रूत
    ब्रू + लँङ् । By 3-2-111 अनद्यतने लङ् ।
    = ब्रू + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = ब्रू + त । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् ।
    = ब्रू + शप् + त । By 3-1-68 कर्तरि शप्।
    = ब्रू + त । By 2-4-72 अदिप्रभृतिभ्यः शपः। Since “त” is a सार्वधातुक-प्रत्यय: and is अपित्, it becomes ङित्-वत् by 1-2-4 सार्वधातुकमपित्। Hence 1-1-5 ग्क्ङिति च prevents 7-3-84 सार्वधातुकार्धधातुकयोः from applying.
    = अट् + ब्रू + त । by 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः, 1-1-46 आद्यन्तौ टकितौ ।
    = अब्रूत । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।

    5. Can you spot a नुँट्-आगम: in the verse?
    Answer: In this verse नुँट्-आगम: has been used in the सन्धि-कार्यम् between प्रहसन् and इदम् ।
    प्रहसन् + इदम् ।
    = प्रहसन्+ नुँट् इदम् । नुँट्-आगम: by By 8-3-32 ङमो ह्रस्वादचि ङमुण् नित्यम्, when there is a ङम् letter at the end of a पदम् and this ङम् letter is preceded by a short vowel, then the following vowel (long or short) always gets the augment ङमुँट्। By 1-1-46 आद्यन्तौ टकितौ, an augment which is marked with टकार: as an इत् attaches to the beginning of the term in the genitive case.
    In the present example, since the ङम् letter is the नकार:, the corresponding आगम: is नुँट्।
    = प्रहसन्निदम् । 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।

    6. How would you say this in Sanskrit?
    “When the teacher speaks, all students should be quiet.” Use the अव्ययम् “तूष्णीम्” with √भू (भू सत्तायाम् १. १) for “to be quiet.” Use यदा/तदा।
    Answer: यदा अध्यापकः ब्रवीति (वदति) तदा सर्वे छात्राः तूष्णीम् भवेयुः = यदाध्यापको ब्रवीति (वदति) तदा सर्वे छात्रास्तूष्णीं भवेयुः।

    Easy questions:

    1. Which सूत्रम् has been used to do the “ना”-आदेश: for the टा-प्रत्यय: in the form पाणिना?
    Answer: The सूत्रम् 7-3-120 आङो नाऽस्त्रियाम् has been used to do the “ना”-आदेश: for the टा-प्रत्यय: in the form पाणिना।
    पाणि+ टा । 4-1-2 स्वौजसमौट्छस्टा…। “पाणि” has घि-सञ्ज्ञा by 1-4-7 शेषो घ्यसखि।
    पाणिना । By 7-3-120 आङो नाऽस्त्रियाम् – Following a अङ्गम् having घि-सञ्ज्ञा, the affix “आङ्” is replaced by “ना”, but not in the feminine gender. ‘आङ्’ is an ancient name for the (instrumental singular) affix टा।

    2. Where has 6-1-107 अमि पूर्वः been used in the verse?
    Answer: 6-1-107 अमि पूर्वः has been used in the formation of सन्देशम् and पाणिम्।
    The विवक्षा here is पुंलिङ्गे द्वितीया-एकवचनम् ।
    सन्देश + अम् by 4-1-2 स्वौजसमौट्छष्टा…।
    = सन्देश् + अ + अ + म्
    = सन्देश् + अ + म् by 6-1-107 अमि पूर्वः। In place of a preceding अक् letter and the following vowel (अच्) belonging to the affix अम् there is a single substitute of that preceding अक् letter.
    = सन्देशम् ।

    Similarly for पाणिम्।

Leave a comment

Your email address will not be published.

Recent Posts

September 2011
M T W T F S S
 1234
567891011
12131415161718
19202122232425
2627282930  

Topics