Home » Example for the day » जुहवाम 1Ap-लोँट्

जुहवाम 1Ap-लोँट्

Today we will look at the form जुहवाम 1Ap-लोँट् from श्रीमद्भागवतम् Sb12-6-21.

वयं मरुत्वन्तमिहार्थनाशनं ह्वयामहे त्वच्छ्रवसा हतत्विषम् ।
अयातयामोपहवैरनन्तरं प्रसह्य राजन्जुहवाम तेऽहितम् ।। ४-१९-२८ ।।

Gita Press translation “We will invoke to this very place through powerful spells Indra, who has thwarted your purpose and has been eclipsed by your glory, and will without delay forcibly throw your enemy, O king, (as an oblation) into the fire.”

जुहवाम is derived from the धातुः √हु (हु दानादनयोः । आदाने चेत्येके । प्रीणनेऽपीति भाष्यम्, जुहोत्यादि-गणः, धातु-पाठः #३. १)

The विवक्षा is लोँट्, कर्तरि प्रयोगः, उत्तम-पुरुषः, बहुवचनम्।

In the धातु-पाठः, the √हु-धातुः has no इत् letters. It is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। Therefore, as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, the √हु-धातुः, in कर्तरि प्रयोग:, will take the परस्मैपद-प्रत्यया: by default. As per 1-4-99 लः परस्मैपदम्, 1-4-100 तङानावात्मनेपदम्, the nine प्रत्यया: from “तिप्” to “मस्” get the परस्मैपद-सञ्ज्ञा। So √हु-धातुः can take only one of these nine प्रत्यया: in कर्तरि प्रयोग:। Since the विवक्षा is उत्तम-पुरुष-बहुवचनम्, the प्रत्यय: will be “मस्”।

(1) हु + लोँट् । By 3-3-162 लोट् च, the affix लोँट् comes after a धातुः when used in the sense of command/request.

(2) हु + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) हु + मस् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “मस्” as the substitute for the लकारः। “मस्” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम् – The affixes of the तिङ्-प्रत्याहारः and the affixes that have शकारः as an इत् get the designation of सार्वधातुकम् if they are prescribed in the “धातो:” अधिकार:।

(4) हु + म । 3-4-85 लोटो लङ्वत्‌ – लोँट् is treated like लँङ्। This allows the application of 3-4-99 नित्यं ङितः – A उत्तम-पुरुषः affix ending in a सकारः, always gets elided if it is of a लकारः which is ङित्। By 1-1-52 अलोऽन्त्यस्य only the ending सकारः takes लोपः ।

(5) हु + आट् म । 3-4-92 आडुत्तमस्य पिच्च, a उत्तम-पुरुष-प्रत्ययः of लोँट् gets आट् as an augment. And this उत्तम-पुरुष-प्रत्ययः is considered to have पकारः as इत्। As per 1-1-46 आद्यन्तौ टकितौ, the आट्-आगम: joins at the beginning of the प्रत्यय:।

(6) हु + आ म । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(7) हु + शप् + आम । By 3-1-68 कर्तरि शप्‌ – the शप्-प्रत्यय: is placed after a verbal root, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent.

(8) हु + आम । By 2-4-75 जुहोत्यादिभ्यः श्लुः – the “शप”-प्रत्यय: following the verbal roots “हु” etc. gets “श्लु” (elision).

(9) हु + हु + आम । By 6-1-10 श्लौ – A verbal root when followed by “श्लु” gets reduplicated.

(10) झु + हु + आम । By 7-4-62 कुहोश्चुः – in reduplication (अभ्यासः), a letter of the कवर्गः or हकारः is replaced by a letter of the चवर्गः । The substitutions take place as per 1-1-50 स्थानेऽन्तरतमः
(क्, ख्, ग्, घ्, ङ्, ह्) are replaced by (च्, छ्, ज्, झ्, ञ्, झ्) respectively.

(11) झुहो + आम । By 7-3-84 सार्वधातुकार्धधातुकयोः

(12) झुहव् + आम । By 6-1-78 एचोऽयवायावः

(13) जुहवाम । By 8-4-54 अभ्यासे चर्च – in reduplication (अभ्यासः), a letter of the झल्-प्रत्याहारः is substituted by a letter of the चर्-प्रत्याहारः or जश्-प्रत्याहारः। The substitutions take place as per 1-1-50 स्थानेऽन्तरतमः

Questions:

1. Where has 3-4-99 नित्यं ङितः been used in the first ten verses of Chapter Two of the गीता?

2. Where has 3-4-79 टित आत्मनेपदानां टेरे been used in the verse?

3. What would have been the (undesirable) final form in this example if पाणिनि: had not said पिच्च in the सूत्रम् 3-4-92 आडुत्तमस्य पिच्च?

4. Approximately how many verbal roots are listed in the जुहोत्यादि-गण:?
i. 25
ii. 100
iii. 200
vi. 500

5. How would you say this in Sanskrit?
“Let us read this simple sentence.” Use the adjective “सरल” for “simple” and √पठ् (पठँ व्यक्तायां वाचि १. ३८१) for “to read.”

6. How would you say this in Sanskrit?
“Where is the हु-धातु: used in the गीता?” Use (in the passive) √युज् (युजिँर् योगे ७. ७) with the उपसर्ग: “प्र” for “to use.” Use the अव्ययम् “कुत्र” for “where.”

Easy questions:

1. Where has 8-2-8 न ङिसम्बुद्ध्योः been used in the verse?

2. Which other (besides 2-4-75 जुहोत्यादिभ्यः श्लुः) सूत्रम् (that we have studied) prescribes an elision of the शप्-प्रत्यय:?


1 Comment

  1. Questions:

    1. Where has 3-4-99 नित्यं ङितः been used in the first ten verses of Chapter Two of the गीता?
    Answer: 3-4-99 नित्यं ङितः has been used in the formation of जयेम from the धातुः √जि (जि जये, भ्वादि-गणः, धातु-पाठः #१. ६४२). The विवक्षा is विधिलिँङ्, कर्तरि प्रयोग:, उत्तम-पुरुषः, बहुवचनम्।
    न चैतद्विद्मः कतरन्नो गरीयो यद्वा जयेम यदि वा नो जयेयुः |
    यानेव हत्वा न जिजीविषामस्तेऽवस्थिताः प्रमुखे धार्तराष्ट्राः || 2-6||
    जि + लिँङ् । By 3-3-161 विधिनिमन्त्रणामन्त्रणाधीष्टसंप्रश्नप्रार्थनेषु लिङ् ।
    = जि + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = जि + मस् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 3-4-113 तिङ्शित्सार्वधातुकम् ।
    = जि + म । by 3-4-99 नित्यं डितः, a उत्तम-पुरुषः affix ending in a सकारः, always gets elided if it is of a लकारः which is ङित्। By 1-1-52 अलोऽन्त्यस्य, only the ending सकारः takes लोपः ।
    = जि + यासुट् म । by 3-4-103 यासुट् परस्मैपदेषूदात्तो ङिच्च, 1-1-46 आद्यन्तौ टकितौ।
    = जि + यास् म । The उकार: in यासुट् is for pronunciation only (उच्चारणार्थम्)। The टकार: is an इत् by 1-3-3 हलन्त्यम् and takes लोप: by 1-3-9 तस्य लोपः।
    = जि + शप् + यास् म । By 3-1-68 कर्तरि शप्, 3-4-113 तिङ्शित्सार्वधातुकम्।
    = जे + शप् + यास् म । By 7-3-84 सार्वधातुकार्धधातुकयोः।
    = जे + अ + यास् म । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् , 1-3-8 लशक्वतद्धिते , 1-3-9 तस्य लोपः ।
    = जय + यास् म । “अय्”-आदेश: by 6-1-78 एचोऽयवायावः।
    = जय इय् म । 7-2-80 अतो येयः ।
    = जय इम । 6-1-66 लोपो व्योर्वलि।
    = जयेम । 6-1-87 आद्गुणः ।

    2. Where has 3-4-79 टित आत्मनेपदानां टेरे been used in the verse?
    Answer: 3-4-79 टित आत्मनेपदानां टेरे been used in the formation of ह्वयामहे derived from the धातुः √ह्वे (भ्वादि-गणः, ह्वेञ् स्पर्धायां शब्दे च , धातु-पाठः #१. ११६३). The विवक्षा is लँट्, कर्तरि-प्रयोगः, उत्तम-पुरुषः, बहुवचनम्।
    Since the √ह्वे -धातुः has ञकारः as इत्, by 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले, it is उभयपदी। Here it has taken a आत्मनेपद-प्रत्यय:।
    ह्वे + लँट् । By 3-2-123 वर्तमाने लट् ।
    = ह्वे + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = ह्वे + महिङ् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 3-4-113 तिङ्शित्सार्वधातुकम् ।
    = ह्वे + महि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = ह्वे + महे । By 3-4-79 टित आत्मनेपदानां टेरे, the टि-भागः of a आत्मनेपद-प्रत्ययः which substitutes a टित्-लकारः (a लकार: which has टकार: as a इत्), gets एकारः as the replacement.
    = ह्वे + शप् + महे । By 3-1-68 कर्तरि शप्, 3-4-113 तिङ्शित्सार्वधातुकम्।
    = ह्वे + अ + महे । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
    = ह्वय् + अ + महे । अय्-आदेशः by 6-1-78 एचोऽयवायावः।
    = ह्वयामहे । By 7-3-101 अतो दीर्घो यञि ।

    3. What would have been the (undesirable) final form in this example if पाणिनि: had not said पिच्च in the सूत्रम् 3-4-92 आडुत्तमस्य पिच्च?
    Answer: If पाणिनि: had not said पिच्च in the सूत्रम् 3-4-92 आडुत्तमस्य पिच्च then the undesired form would have been जुह्वाम because the प्रत्यय: “आम” would be अपित् and hence would become ङित्-वत् by 1-2-4 सार्वधातुकम् अपित् which would cause1-1-5 ग्क्ङिति च to stop the गुणादेश: for the उकार: at step 11. There would instead have been a (undesired) यण्-आदेश: by 6-4-87 हुश्नुवोः सार्वधातुके।

    4. Approximately how many verbal roots are listed in the जुहोत्यादि-गण:?
    i. 25
    ii. 100
    iii. 200
    vi. 500
    Answer: i. 25

    5. How would you say this in Sanskrit?
    “Let us read this simple sentence.” Use the adjective “सरल” for “simple” and √पठ् (पठँ व्यक्तायां वाचि १. ३८१) for “to read.”
    Answer: इदम् सरलम् वाक्यम् पठाम = इदं सरलं वाक्यं पठाम ।

    6. How would you say this in Sanskrit?
    “Where is the हु-धातु: used in the गीता?” Use (in the passive) √युज् (युजिँर् योगे ७. ७) with the उपसर्ग: “प्र” for “to use.” Use the अव्ययम् “कुत्र” for “where.”
    Answer: हु-धातुः गीतायाम् कुत्र प्रयुज्यते = हु-धातुर्गीतायां कुत्र प्रयुज्यते ।

    Easy questions:

    1. Where has न ङिसम्बुद्ध्योः been used in the verse?
    Answer: 8-2-8 न ङिसम्बुद्ध्योः has been used in the formation of राजन्
    (हे) राजन् + सुँ (सम्बुद्धिः)
    = (हे) राजन् + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-9 तस्य लोपः। 6-4-8 सर्वनामस्थाने चासम्बुद्धौ cannot be applied because सुँ has सम्बुद्धि-सञ्ज्ञा।
    = (हे) राजन् । 6-1-68 हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्। राजन् gets the पद-सञ्ज्ञा by 1-1-62 प्रत्ययलोपे प्रत्ययलक्षणम्, 1-4-14 सुप्तिङन्तं पदम्। But नकारलोपः by 8-2-7 नलोपः प्रातिपदिकान्तस्य is stopped by 8-2-8 न ङिसम्बुद्ध्योः – नकारः does not take लोपः, when “ङि” or the सम्बुद्धिः affix follows.

    2. Which other (besides 2-4-75 जुहोत्यादिभ्यः श्लुः) सूत्रम् (that we have studied) prescribes an elision of the शप्-प्रत्यय:?
    Answer: The सूत्रम् 2-4-72 अदिप्रभृतिभ्यः शपः (the शप्-प्रत्ययः takes the लुक् elision when following a verbal root belonging to अदादि-गणः) also prescribes an elision of the शप्-प्रत्ययः।

Leave a comment

Your email address will not be published.

Recent Posts

September 2011
M T W T F S S
 1234
567891011
12131415161718
19202122232425
2627282930  

Topics