Home » Example for the day » लेढि 3As-लँट्

लेढि 3As-लँट्

Today we will look at the form लेढि 3As-लँट् from श्रीमद्भागवतम् Sb3-25-38.

न कर्हिचिन्मत्पराः शान्तरूपे नङ्क्ष्यन्ति नो मेऽनिमिषो लेढि हेतिः ।
येषामहं प्रिय आत्मा सुतश्च सखा गुरुः सुहृदो दैवमिष्टम् ।। ३-२५-३८ ।।

Gita Press translation “They who depend on Me, nay, to whom I am the only object of love, nay, the very self, the son, the friend, the preceptor, the kith and kin and the chosen deity, are never deprived of these enjoyments in Vaikuntha (which consists of pure Sattva); nor does My weapon in the shape of Time ever devour them.”

लेढि is derived from the धातुः √लिह् (लिहँ आस्वादने, अदादि-गणः, धातु-पाठः #२. ६)

The विवक्षा is लँट्, कर्तरि प्रयोगः, प्रथम-पुरुषः, एकवचनम्।

In the धातु-पाठः, the √लिह्-धातुः has one इत् letter which is the अकार: following the हकार:। This इत् letter has a स्वरित-स्वर:। Therefore, as per the सूत्रम् 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले, the √लिह्-धातुः will take आत्मनेपद-प्रत्ययाः when the fruit of the action (क्रियाफलम्) accrues to the doer (कर्त्रभिप्रायम् = कर्तृ-अभिप्रायम्)। In the remaining case – when the fruit of the action does not accrue to the doer – by 1-3-78 शेषात् कर्तरि परस्मैपदम् – the √लिह्-धातुः will take परस्मैपद-प्रत्ययाः।
In reality though, this distinction of the fruit of the action accruing to the doer or not, is rarely honored in the language. So as a practical matter, a verbal root such as “√लिह्” will take either आत्मनेपद-प्रत्ययाः or परस्मैपद-प्रत्ययाः regardless of whether the fruit of the action accrues to the doer or not. In short, √लिह्-धातुः will be उभयपदी। In this verse, it has taken a परस्मैपद-प्रत्यय:।

Since the विवक्षा is प्रथम-पुरुष-एकवचनम्, the प्रत्यय: will be “तिप्”।

(1) लिह् + लँट् । By 3-2-123 वर्तमाने लट्, the affix लँट् comes after a धातुः when denoting an action in the present tense.

(2) लिह् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) लिह् + तिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “तिप्” as the substitute for the लकारः। “तिप्” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम् – The affixes of the तिङ्-प्रत्याहारः and the affixes that have शकारः as an इत् get the designation of सार्वधातुकम् if they are prescribed in the “धातो:” अधिकार:।

(4) लिह् + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(5) लिह् + शप् + ति । By 3-1-68 कर्तरि शप्‌, the शप्-प्रत्यय: is placed after a verbal root, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent. The शप्-प्रत्यय: which is a शित्, gets सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्

(6) लिह् + ति । By 2-4-72 अदिप्रभृतिभ्यः शपः, the शप्-प्रत्ययः takes the लुक् elision when following a verbal root belonging to अदादि-गणः।

(7) लेह् + ति । By 7-3-86 पुगन्‍तलघूपधस्‍य च, when a अङ्गम् is followed by a सार्वधातुक-प्रत्ययः or an आर्धधातुक-प्रत्ययः, then its इक्-letter takes गुण-आदेशः in the following two cases: i) The अङ्गम् ends in a पुक्-आगमः। or ii) The penultimate letter of the अङ्गम् has the लघु-सञ्ज्ञा।

(8) लेढ् + ति । By 8-2-31 हो ढः, a हकारः gets ढकारः as replacement when followed by a झल् letter or at the end of a पदम्। In this case the हकार: was followed by a तकार: (which is a झल् letter.)

(9) लेढ् + धि । By 8-2-40 झषस्तथोर्धोऽधः, a तकारः or थकारः gets धकारः as the replacement, when preceded by a letter of the झष्-प्रत्याहारः with the exception of the धकारः belonging to the धातुः √धा (डुधाञ् धारणपोषणयोः | दान इत्यप्येके ३. ११)।

(10) लेढ् + ढि । By 8-4-41 ष्टुना ष्टुः, when the letter स् or a letter of the त-वर्ग: (त्, थ्, द्, ध्, न्) comes in contact with either the letter ष् or a letter of the ट-वर्ग: (ट्, ठ्, ड्, ढ्, ण्) then it is replaced respectively by ष्, ट-वर्ग: (ट्, ठ्, ड्, ढ्, ण्)।

(11) ले + ढि । By 8-3-13 ढो ढे लोपः, a ढकारः is elided if followed by a ढकारः। See question 1.

(12) लेढि ।

Questions:

1. As per 8-2-1 पूर्वत्रासिद्धम्, the ढकारादेश: done by 8-4-41 ष्टुना ष्टुः in step 10 should be असिद्ध: (as if it has not taken place) in the eyes of 8-3-13 ढो ढे लोपः। Then on what basis was 8-3-13 ढो ढे लोपः applied after 8-4-41 ष्टुना ष्टुः?

2. Can you recall another (besides 8-3-13 ढो ढे लोपः) सूत्रम् (which we have studied) by which there is लोप: of a particular letter if followed by the same letter?

3. In the nine items in the conjugation table of √लिह् (लिहँ आस्वादने, धातु-पाठः #२. ६) with लँट् in परस्मैपदम् in which form does 8-2-41 षढोः कः सि apply?

4. In the verse, can you spot a इकारान्त-प्रातिपदिकम् which does not have the घि-सञ्ज्ञा?

5. How would you say this in Sanskrit?
“How many weapons do the enemies have?” Use the प्रातिपदिकम् “कति” for “how many” and a प्रातिपदिकम् from the verse for “weapon.”

6. How would you say this in Sanskrit?
“There should be no error in this sentence.” Use √भू (भू सत्तायाम् १. १) for “to be” and the masculine प्रातिपदिकम् “दोष” for “error.”

Easy questions:

1. Where has 7-1-52 आमि सर्वनाम्नः सुट् been used?

2. Can you spot a नकारान्त-प्रातिपदिकम् (a प्रातिपदिकम् ending in a नकार:) in the verse?


1 Comment

  1. Questions:
    1. As per 8-2-1 पूर्वत्रासिद्धम्, the ढकारादेश: done by 8-4-41 ष्टुना ष्टुः in step 10 should be असिद्ध: (as if it has not taken place) in the eyes of 8-3-13 ढो ढे लोपः। Then on what basis was 8-3-13 ढो ढे लोपः applied after 8-4-41 ष्टुना ष्टुः?
    Answer: On the basis of वचनसामर्थ्यात्, the सूत्रम् 8-3-13 ढो ढे लोपः is applied after 8-4-41 ष्टुना ष्टुः। The situation of a ढकार: followed by a ढकार: only arises after applying 8-4-41 ष्टुना ष्टुः। So even though 8-3-13 ढो ढे लोपः is an earlier rule (compared to 8-4-41) in the त्रिपादी, it has to be allowed (in spite of 8-2-1 पूर्वत्रासिद्धम्) to see the operation done by 8-4-41, for otherwise 8-3-13 would become useless.

    2. Can you recall another (besides 8-3-13 ढो ढे लोपः) सूत्रम् (which we have studied) by which there is लोप: of a particular letter if followed by the same letter?
    Answer: The सूत्रम् 8-3-14 रो रि (the letter र् (referred to as रेफ:) is dropped when followed by the letter र्) is another सूत्रम् (which we have studied) by which there is लोप: of a particular letter if followed by the same letter.

    3. In the nine items in the conjugation table of √लिह् (लिहँ आस्वादने, धातु-पाठः #२. ६) with लँट् in परस्मैपदम् in which form does 8-2-41 षढोः कः सि apply?
    Answer: The सूत्रम् 8-2-41 षढोः कः सि applies to the form लेक्षि (√लिह्, अदादि-गणः, लिहँ आस्वादने, धातु-पाठः #२. ६) लँट्, कर्तरि-प्रयोगः, मध्यम-पुरुषः, एकवचनम्।
    लिह् + लँट् । By 3-2-123 वर्तमाने लट्।
    = लिह् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = लिह् + सिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् । “सिप्” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम् ।
    = लिह् + सि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = लिह् + शप् + सि । By 3-1-68 कर्तरि शप् । The शप्-प्रत्यय: which is a शित्, gets सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्।
    = लिह् + सि । By 2-4-72 अदिप्रभृतिभ्यः शपः ।
    = लेह् + सि । By 7-3-86 पुगन्तलघूपधस्य च ।
    = लेढ् + सि । By 8-2-31 हो ढः।
    = लेक् + सि । By 8-2-41 षढोः कः सि, a षकारः or a ढकारः is replaced by a ककार: if followed by a सकारः।
    = लेक् + षि । By 8-3-59 आदेशप्रत्यययोः, the letter स् is replaced by the cerebral ष् when preceded either by a letter of the इण्-प्रत्याहार: or a letter of the क-वर्ग: (क्, ख्, ग्, घ्, ङ्)। This substitution only takes place if the स् is an आदेश: (substitute) or part of a प्रत्यय: (affix.) ।
    = लेक्षि ।

    4. In the verse, can you spot a इकारान्त-प्रातिपदिकम् which does not have the घि-सञ्ज्ञा?
    Answer: इकारान्त-प्रातिपदिकम् “सखि” used in the form सखा (पुंलिङ्ग-प्रातिपदिकम् “सखि”, प्रथमा-एकवचनम्) does not have the घि-सञ्ज्ञा (ref. 1-4-7 शेषो घ्यसखि , when a short “इ” ending or short “उ” ending term – except for “सखि” – does not have the नदी-सञ्ज्ञा then it gets the घि-सञ्ज्ञा।)

    5. How would you say this in Sanskrit?
    “How many weapons do the enemies have?” Use the प्रातिपदिकम् “कति” for “how many” and a प्रातिपदिकम् from the verse for “weapon.”
    Answer: शत्रूणाम् कति हेतयः सन्ति = शत्रूणां कति हेतयः सन्ति ?

    6. How would you say this in Sanskrit?
    “There should be no error in this sentence.” Use √भू (भू सत्तायाम् १. १) for “to be” and the masculine प्रातिपदिकम् “दोष” for “error.”
    Answer: अस्मिन् वाक्ये दोषः न भवेत् = अस्मिन् वाक्ये दोषो न भवेत्।

    Easy questions:

    1. Where has 7-1-52 आमि सर्वनाम्नः सुट् been used?
    Answer: 7-1-52 आमि सर्वनाम्नः सुट् has been used in the formation of येषाम् (सर्वनाम-प्रातिपदिकम् “यद्”, पुंलिङ्गे षष्ठी-बहुवचनम्)।
    यद् + आम् (4-1-2 स्वौजसमौट्छष्टा…। 1-3-4 न विभक्तौ तुस्माः prevents the ending मकार: from getting the इत्-सञ्ज्ञा)
    = य अ + आम् (7-2-102 त्यदादीनामः)
    = य + आम् (6-1-97 अतो गुणे)
    = य + सुँट् आम् (7-1-52 आमि सर्वनाम्न: सुँट्, the affix आम् prescribed to a pronoun, takes the augment सुँट् when the base (अङ्गम्) ends in अवर्ण: (अकार: or आकार:)। As per 1-1-46 आद्यन्तौ टकितौ, the सुँट्-आगम: attaches itself to the beginning of the आम्-प्रत्यय:।
    = य साम् (1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः)
    = ये साम् (7-3-103 बहुवचने झल्येत्)
    = येषाम् (8-3-59 आदेशप्रत्यययोः)।

    2. Can you spot a नकारान्त-प्रातिपदिकम् (a प्रातिपदिकम् ending in a नकार:) in the verse?
    Answer: नकारान्त-प्रातिपदिकम् (a प्रातिपदिकम् ending in a नकार:) in the verse is been used in the formation of आत्मा (पुंलिङ्ग-प्रातिपदिकम् “आत्मन्”, प्रथमा-एकवचनम्)।
    आत्मन् + सुँ (4-1-2 स्वौजसमौट्…)
    आत्मन् + स् (1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-9 तस्य लोपः)
    आत्मान् + स् (6-4-8 सर्वनामस्थाने चासम्बुद्धौ)
    आत्मान् (6-1-68 हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्)
    आत्मा (8-2-7 नलोपः प्रातिपदिकान्तस्य)।

Leave a comment

Your email address will not be published.

Recent Posts

Topics