Home » Example for the day » पर्युपासत 3Ap-लँङ्

पर्युपासत 3Ap-लँङ्

Today we will look at the form पर्युपासत 3Ap-लँङ् from श्रीमद्भागवतम् Sb10-58-6.

तथैव सात्यकिः पार्थैः पूजितश्चाभिवन्दितः ।
निषसादासनेऽन्ये च पूजिताः पर्युपासत ।। १०-५८-६ ।।

Gita Press translation “Honored and greeted in the same way by the sons of Pṛthā, Sātyaki made himself comfortable in his (own) seat. Treated with respect, others too sat in a circle near by.”

आसत is derived from the धातुः √आस् (आसँ उपवेशने, धातु-पाठः २. ११)

The विवक्षा is लँङ्, कर्तरि प्रयोग:, प्रथम-पुरुषः, बहुवचनम्।

In the धातु-पाठः, the धातुः √आस् has one इत् letter – the अकार: following the सकार:। This इत् letter has a अनुदात्त-स्वर:। Thus by 1-3-12 अनुदात्तङित आत्मनेपदम्, √आस्-धातुः will get आत्मनेपद-प्रत्ययाः। As per 1-4-100 तङानावात्मनेपदम्, the nine प्रत्यया: from “त” to “महिङ्” get the आत्मनेपद-सञ्ज्ञा। So आस्-धातुः can take only one of these nine प्रत्यया: in कर्तरि प्रयोग:। Since the विवक्षा is प्रथम-पुरुष-बहुवचनम्, the प्रत्यय: will be “झ”।

(1) आस् + लँङ् । By 3-2-111 अनद्यतने लङ् , the affix लँङ् follows a धातुः when used in the sense of past not of today.

(2) आस् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) आस् + झ । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “झ” as the substitute for the लकारः। “झ” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम् – The affixes of the तिङ्-प्रत्याहारः and the affixes that have शकारः as an इत् get the designation of सार्वधातुकम् if they are prescribed in the “धातो:” अधिकार:।

(4) आस् + शप् + झ । By 3-1-68 कर्तरि शप्‌, the शप्-प्रत्यय: is placed after a verbal root, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent. The शप्-प्रत्यय: which is a शित्, gets सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्

(5) आस् + झ । By 2-4-72 अदिप्रभृतिभ्यः शपः, the शप्-प्रत्ययः takes the लुक् elision when following a verbal root belonging to अदादि-गणः।

(6) आस् + अत । By 7-1-5 आत्मनेपदेष्वनतः, the झकारः of a आत्मनेपद-प्रत्ययः gets “अत्” as the replacement when following an अङ्गम् that does not end in अकारः।

(7) आट् + आस् + अत । By 6-4-72 आडजादीनाम्, when followed by लुँङ्, लँङ् or लृँङ्, an अङ्गम् which begins with an अच् gets आट् as an augment.

(8) आ + आसत । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(9) आसत । By 6-1-90 आटश्च, वृद्धिः letter is a single replacement when आट् is followed by a vowel.

“परि” and “उप” are the उपसर्गौ (ref. 1-4-59 उपसर्गाः क्रियायोगे।)
परि + उप + आसत = पर्युपासत। 6-1-77 इको यणचि, 6-1-101 अकः सवर्णे दीर्घः

Questions:

1. In the first verse of which chapter of the गीता has √आस् (आसँ उपवेशने, धातु-पाठः २. ११) been used with the प्रत्यय: “झ”?

2. Which term from the सर्वादि-गण: (ref. 1-1-27 सर्वादीनि सर्वनामानि) has been used in the verse?

3. Which combination of indeclinables has been translated to “in the same way”?

4. Commenting on the सूत्रम् 7-1-5 आत्मनेपदेष्वनतः, the काशिका says – अनतः इति किम्? च्यवन्ते। Please explain.

5. Which two अधिकार-सूत्रे exert their influence on the सूत्रम् 6-1-90 आटश्च?

6. How would you say this in Sanskrit?
“Sit here.”

Easy questions:

1. Where has 7-1-9 अतो भिस ऐस् been used?

2. Can you spot a ङि-प्रत्यय: in the verse?


1 Comment

  1. Questions:
    1. In the first verse of which chapter of the गीता has √आस् (आसँ उपवेशने, धातु-पाठः २. ११) been used with the प्रत्यय: “झ”?
    Answer: In the first verse of chapter 12, √आस् (आसँ उपवेशने, धातु-पाठः २. ११) has been used with the प्रत्यय: “झ” in the form पर्युपासते । The विवक्षा is लँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, बहुवचनम्।
    अर्जुन उवाच |
    एवं सततयुक्ता ये भक्तास्त्वां पर्युपासते |
    ये चाप्यक्षरमव्यक्तं तेषां के योगवित्तमाः || 12-1||
    आस् + लँट् । By 3-2-123 वर्तमाने लट्।
    आस् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    आस् + झ । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् । “झ” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम् ।
    आस् + झे । By 3-4-79 टित आत्मनेपदानां टेरे।
    आस् + शप् + झे । By 3-1-68 कर्तरि शप् । The शप्-प्रत्यय: which is a शित्, gets सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्।
    आस् + झे । By 2-4-72 अदिप्रभृतिभ्यः शपः ।
    आस् + अते । By 7-1-5 आत्मनेपदेष्वनतः ।
    “परि” and “उप” are the उपसर्गौ (ref. 1-4-59 उपसर्गाः क्रियायोगे।)
    परि + उप + आसते = पर्युपासते । By 6-1-77 इको यणचि and 6-1-101 अकः सवर्णे दीर्घः।

    2. Which term from the सर्वादि-गण: (ref. 1-1-27 सर्वादीनि सर्वनामानि) has been used in the verse?
    Answer: अन्ये (प्रातिपदिकम् “अन्य”, पुंलिङ्गे प्रथमा-बहुवचनम्) has been used in the verse. “अन्य” belongs to the सर्वादि-गण:।
    अन्य + जस् । 4-1-2 स्वौजसमौट्छष्टा…
    अन्य + शी । By 7-1-17 जसः शी, 1-1-55 अनेकाल्शित् सर्वस्य।
    अन्य + ई । By 1-3-8 लशक्वतद्धिते ।
    अन्ये । By 6-1-87 आद्गुणः ।

    3. Which combination of indeclinables has been translated to “in the same way”?
    Answer: तथा + एव = तथैव (by 6-1-88 वृद्धिरेचि) combination of indeclinables has been translated to “in the same way”.
    अव्ययम् “तथा” is formed by adding the थाल्-प्रत्ययः to the प्रातिपदिकम् “तद्”। ref: 5-3-23 प्रकारवचने थाल्। It gets the अव्यय-सञ्ज्ञा by the सूत्रम् 1-1-38 तद्धितश्चासर्वविभक्तिः।
    अव्ययम् “एवम्” belongs to चादि-गणः referenced in 1-4-57 चादयोऽसत्त्वे। It is a निपातः since it is listed in the अधिकार: of 1-4-56 प्राग्रीश्वरान्निपाताः । By 1-1-37 स्वरादिनिपातमव्ययम् it gets the अव्यय-सञ्ज्ञा।

    4. Commenting on the सूत्रम् 7-1-5 आत्मनेपदेष्वनतः, the काशिका says – अनतः इति किम्? च्यवन्ते। Please explain.
    Answer: अनतः इति किम्? means why the use of अनतः in the सूत्रम् 7-1-5 आत्मनेपदेष्वनतः? अनतः means when following an अङ्गम् which does not end in a अत् (अकार:)। Use of “अनतः” makes sure that the अत्-आदेशः applies only when the झकारः follows an अङ्गम् which does not end in a अत् (अकार:)।
    For example in च्यवन्ते (लँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, बहुवचनम्), which is formed from the root √च्यु (भ्वादि-गणः, च्युङ् गतौ १.११०८) by adding the आत्मनेपद-प्रत्ययः “झ”, the सूत्रम् 7-1-5 आत्मनेपदेष्वनतः will not apply at step 9 because झकारः follows an अङ्गम् which ends in a अत् (अकार:)।
    (1) च्यु + लँट् । By 3-2-123 वर्तमाने लट् ।
    (2) च्यु + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    (3) च्यु + झ । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् । “झ” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम् ।
    (4) च्यु + झे । By 3-4-79 टित आत्मनेपदानां टेरे।
    (5) च्यु + शप् + झे । By 3-1-68 कर्तरि शप्। The शप्-प्रत्यय: which is a शित्, gets सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्।
    (6) च्यु + अ + झे । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    (7) च्यो + अ + झे । By 7-3-84 सार्वधातुकार्धधातुकयोः।
    (8) च्यव + झे । By 6-1-78 एचोऽयवायावः।
    (9) च्यव + अन्ते । 7-1-3 झोऽन्तः। 7-1-5 आत्मनेपदेष्वनतः does not apply because the अङ्गम् “च्यव” ends in a अकार:।
    (10) च्यवन्ते । By 6-1-97 अतो गुणे ।

    5. Which two अधिकार-सूत्रे exert their influence on the सूत्रम् 6-1-90 आटश्च?
    Answer: The two अधिकार-सूत्रे 6-1-72 संहितायाम् and 6-1-84 एकः पूर्वपरयोः exert their influence on the सूत्रम् 6-1-90 आटश्च ।
    “संहितायाम्” अधिकार: goes from 6-1-72 संहितायाम् up to 6-1-157 पारस्करप्रभृतीनि च संज्ञायाम्।
    “एकः पूर्वपरयोः” अधिकार: goes from 6-1-84 एकः पूर्वपरयोः up to 6-1-111 ऋत उत्।

    6. How would you say this in Sanskrit?
    “Sit here.”
    Answer: अत्र आस्स्व = अत्रास्स्व ।

    Easy questions:

    1. Where has 7-1-9 अतो भिस ऐस् been used?
    Answer: 7-1-9 अतो भिस ऐस् has been used in the formation of पार्थैः। (प्रातिपदिकम् “पार्थ”, तृतीया-बहुवचनम्)
    पार्थ + भिस् । 4-1-2 स्वौजसमौट्…।
    पार्थ + ऐस् । By 7-1-9 अतो भिस ऐस् – following a अङ्गम् ending in a अकार:, the affix “भिस्” is replaced by “ऐस्”।
    पार्थैस् । By 6-1-88 वृद्धिरेचि।
    पार्थैः। रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुँ, 8-3-15 खरवसानयोर्विसर्जनीयः।

    2. Can you spot a ङि-प्रत्यय: in the verse?
    Answer: ङि-प्रत्यय: has been used in the formation of आसने (प्रातिपदिकम् “आसन”, सप्तमी-एकवचनम्)।
    आसन + ङि । 4-1-2 स्वौजसमौट्छष्टा…।
    आसन + इ । अनुबन्ध-लोप: by 1-3-8 लशक्वतद्धिते , 1-3-9 तस्य लोपः ।
    आसने । 6-1-87 आद्गुणः ।

Leave a comment

Your email address will not be published.

Recent Posts

Topics