Home » Example for the day » शयीरन् 3Ap-विधिलिँङ्

शयीरन् 3Ap-विधिलिँङ्

Today we will look at the form शयीरन् 3Ap-विधिलिँङ् from श्रीमद्भागवतम् 5-13-15.

मनस्विनो निर्जितदिग्गजेन्द्रा ममेति सर्वे भुवि बद्धवैराः ।
मृधे शयीरन्न तु तद्व्रजन्ति यन्न्यस्तदण्डो गतवैरोऽभियाति ।। ५-१३-१५ ।।

Gita Press translation “(Even great) heroes, who have completely subdued the great elephants guarding the quarters as well as the four intervening corners, all bite the dust on the field of battle, having contracted confirmed hostility with one another for the sake of (dominion over) the earth, claiming it as their own. None of them, however, attains the goal which is reached by the recluse (who has completely shaken off all forms of violence and) who is free from enmity.”

शयीरन् is derived from the धातुः √शी (शीङ् स्वप्ने, अदादि-गणः, धातु-पाठः २. २६)

The विवक्षा is विधिलिँङ्, कर्तरि प्रयोग:, प्रथम-पुरुषः, बहुवचनम्।

The धातुः √शी is a ङित् (has ङकारः as a इत् letter)। Thus by 1-3-12 अनुदात्तङित आत्मनेपदम् √शी will get आत्मनेपद-प्रत्ययाः। As per 1-4-100 तङानावात्मनेपदम्, the nine प्रत्यया: from “त” to “महिङ्” get the आत्मनेपद-सञ्ज्ञा। So √शी can take only one of these nine प्रत्यया: in कर्तरि प्रयोग:। Since the विवक्षा is प्रथम-पुरुष-बहुवचनम्, the प्रत्यय: will be “झ”।

(1) शी + लिँङ् । By 3-3-161 विधिनिमन्त्रणामन्त्रणाधीष्टसंप्रश्नप्रार्थनेषु लिङ्, the affix लिङ् is prescribed after a धातुः when used in the sense of command, direction, invitation, request, inquiry and entreaty.

(2) शी + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) शी + झ । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “झ” as the substitute for the लकारः। “झ” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम् – The affixes of the तिङ्-प्रत्याहारः and the affixes that have शकारः as an इत् get the designation of सार्वधातुकम् if they are prescribed in the “धातो:” अधिकार:।

(4) शी + रन्। By 3-4-105 झस्य रन्, the affix झ of लिँङ् is replaced by रन्। As per 1-1-55 अनेकाल्शित्सर्वस्य, the entire प्रत्यय: “झ” gets replaced. 1-3-4 न विभक्तौ तुस्माः prevents the ending नकारः of रन्-प्रत्ययः from getting the इत्-सञ्ज्ञा। रन् also gets सार्वधातुक-सञ्ज्ञा by 1-1-56 स्थानिवदादेशोऽनल्विधौ

(5) शी + सीयुट् रन् । By 3-4-102 लिङस्सीयुट् , the affixes of लिँङ् get सीयुट् as the augment. 1-1-46 आद्यन्तौ टकितौ places the सीयुट्-आगमः before the प्रत्यय:।

(6) शी + सीय् रन् । The उकार: in सीयुट् is for pronunciation only (उच्चारणार्थम्)। The टकार: is an इत् by 1-3-3 हलन्त्यम् and takes लोप: by 1-3-9 तस्य लोपः

(7) शी + शप् + सीय् रन् । By 3-1-68 कर्तरि शप्‌, the शप्-प्रत्यय: is placed after a verbal root, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent. The शप्-प्रत्यय: which is a शित्, gets सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्

(8) शी + सीय् रन् । By 2-4-72 अदिप्रभृतिभ्यः शपः, the शप्-प्रत्ययः takes the लुक् elision when following a verbal root belonging to अदादि-गणः।

(9) शी + ई य् रन् । By 7-2-79 लिङः सलोपोऽनन्‍त्‍यस्‍य, the सकारः of a सार्वधातुक-लिङ् affix is elided, provided it is not the final letter of the affix.

(10) शी + ईरन् । By 6-1-66 लोपो व्‍योर्वलि , a वकारः or a यकारः is elided when it is followed by a letter of the वल्-प्रत्याहारः।

(11) शे + ईरन् । By 7-4-21 शीङः सार्वधातुके गुणः, the verbal root √शी (शीङ् स्वप्ने २. २६) takes गुण-आदेशः when a सार्वधातुक-प्रत्ययः follows.

(12) शयीरन् । अयादेशः by 6-1-78 एचोऽयवायावः

Questions:

1. 3-4-105 झस्य रन् is used in only one place in the गीता। Where is that?

2. Where else (besides in शयीरन्) has 2-4-72 अदिप्रभृतिभ्यः शपः been used in the verse?

3. 3-4-105 झस्य रन् is an अपवाद: for which सूत्रम्?

4. The अव्ययम् “इति” normally ends a quotation. Based on the context we have to find out where the quotation begins. From where does the quotation begin in this verse?

5. Can you spot a “उवँङ्”-आदेश: in the verse?

6. How would you say this in Sanskrit?
“This child does not sleep without his (own) mother.” Use the masculine प्रातिपदिकम् “शिशु” for “child”, use the अव्ययम् “विना” for without, use द्वितीया विभक्ति: with “own mother.”

Easy questions:

1. Can you recall a सूत्रम् (which we have studied) which is a अपवाद: for 6-1-78 एचोऽयवायावः?

2. Where has 7-1-3 झोऽन्तः been used in the verse?


1 Comment

  1. Questions:
    1. 3-4-105 झस्य रन् is used in only one place in the गीता। Where is that?
    Answer: 3-4-105 झस्य रन् is been used in the formation of नमेरन् from the धातुः √नम् (णमँ प्रह्वत्वे शब्दे, भ्वादि -गणः, धातु-पाठः १. ११३६). The विवक्षा is विधिलिँङ्, कर्मणि प्रयोग:, प्रथम-पुरुषः, बहुवचनम्।
    कस्माच्च ते न नमेरन्महात्मन् गरीयसे ब्रह्मणोऽप्यादिकर्त्रे |
    अनन्त देवेश जगन्निवास त्वमक्षरं सदसत्तत्परं यत् || 11-37||
    नम् + लिँङ् । By 3-3-161 विधिनिमन्त्रणामन्त्रणाधीष्टसंप्रश्नप्रार्थनेषु लिङ् ।
    नम् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    नम् + झ । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् । “झ” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम् ।
    नम् + रन्। By 3-4-105 झस्य रन्
    नम् + सीयुट् रन् । By 3-4-102 लिङस्सीयुट् ।
    नम् + सीय् रन् । The उकार: in सीयुट् is for pronunciation only (उच्चारणार्थम्)। The टकार: is an इत् by 1-3-3 हलन्त्यम् and takes लोप: by 1-3-9 तस्य लोपः।
    नम् + शप् + सीय् रन् । By 3-1-68 कर्तरि शप् ।The शप्-प्रत्यय: which is a शित्, gets सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्।
    नम् + अ + सीय् रन् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
    नम् + अ + ई य् रन् । By 7-2-79 लिङः सलोपोऽनन्त्यस्य ।
    नम् + अ + ई रन् । By 6-1-66 लोपो व्योर्वलि ।
    नमेरन् । गुणादेशः by 6-1-87 आद्गुणः।

    Note: In the धातु-पाठ:, the इत् letter (अकार:) of √नम् (णमँ प्रह्वत्वे शब्दे च १. ११३६) has a उदात्त-स्वर:। Hence, by 1-3-78 शेषात् कर्तरि परस्मैपदम्, in कर्तरि-प्रयोग: this धातु: should only take परस्मैपद-प्रत्यया:। Here a आत्मनेपद-प्रत्यय: has been irregularly used (आर्ष-प्रयोग:)।

    2. Where else (besides in शयीरन्) has 2-4-72 अदिप्रभृतिभ्यः शपः been used in the verse?
    Answer: 2-4-72 अदिप्रभृतिभ्यः शपः has been used in the formation of “अभियाति” from the धातुः √या (या प्रापणे, अदादि-गणः, धातु-पाठः २. ४४); The विवक्षा is लँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एक-वचनम्।
    या + लँट् । By 3-2-123 वर्तमाने लट् ।
    या + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    या + तिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् । “तिप्” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम् ।
    या + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् , 1-3-9 तस्य लोपः।
    या + शप् + ति । By 3-1-68 कर्तरि शप्।
    याति । By 2-4-72 अदिप्रभृतिभ्यः शपः, the शप्-प्रत्ययः takes the लुक् elision when following a verbal root belonging to अदादि-गणः।
    “अभि” is the उपसर्ग: (ref. 1-4-59 उपसर्गाः क्रियायोगे।)
    अभि + याति = अभियाति ।

    3. 3-4-105 झस्य रन् is an अपवाद: for which सूत्रम्?
    Answer: 3-4-105 झस्य रन् is an अपवाद: for 7-1-3 झोऽन्तः ।

    4. The अव्ययम् “इति” normally ends a quotation. Based on the context we have to find out where the quotation begins. From where does the quotation begin in this verse?
    Answer: “मम​” is the only word within the quotation.

    5. Can you spot a “उवँङ्”-आदेश: in the verse?
    Answer: The “उवँङ्”-आदेश: by 6-4-77 अचि श्नुधातुभ्रुवां य्वोरियँङुवँङौ is used to form “भुवि” (स्त्रीलिङ्ग-प्रातिपदिकम् “भू”; सप्तमी-एकवचनम्)। The ending ऊकार: of the प्रातिपदिकम् “भू” comes from the धातु: “भू सत्तायाम्” ।
    भू + ङि । 4-1-2 स्वौजसमौट्छष्टा…
    = भू + इ। अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः।
    = भ् + उवँङ् + इ । 6-4-77 अचि श्नुधातुभ्रुवां य्वोरियँङुवँङौ, if a प्रत्यय: beginning with an अच् (vowel) follows, then the (ending letter of the) अङ्गम् is replaced by इयँङ्/उवँङ् in the following three cases – (1) If the अङ्गम् ends in the प्रत्यय: “श्नु” or (2) If the अङ्गम् ends in the इवर्ण: or उवर्ण: of a धातु: or (3) If the अङ्गम् is the word “भ्रू”। Note: As per 1-1-53 ङिच्च, only the ending ऊकार: of the अङ्गम् is replaced.
    = भ् उव् + इ । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = भुवि ।

    6. How would you say this in Sanskrit?
    “This child does not sleep without his (own) mother.” Use the masculine प्रातिपदिकम् “शिशु” for “child”, use the अव्ययम् “विना” for without, use द्वितीया विभक्ति: with “own mother.”
    Answer: अयम् शिशुः स्वाम् मातरम् विना न शेते । = अयं शिशुः स्वां मातरं विना न शेते ।

    Easy questions:
    1. Can you recall a सूत्रम् (which we have studied) which is a अपवाद: for 6-1-78 एचोऽयवायावः?
    Answer: 6-1-109 एङः पदान्तादति (when there is an एङ् letter at the end of a पदम् followed by a short अ letter, then in place of these two, there is a single substitute of the prior (एङ्) letter) is an अपवाद: for 6-1-78 एचोऽयवायावः।

    2. Where has 7-1-3 झोऽन्तः been used in the verse?
    Answer: 7-1-3 झोऽन्तः is been used in the formation of “व्रजन्ति” from the धातुः √व्रज् (व्रज गतौ १. २८६)। The विवक्षा is लँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, बहुवचनम्।
    व्रज् + लँट् । By 3-2-123 वर्तमाने लट्।
    = व्रज् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = व्रज् + झि । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “झि” as the substitute for the लकारः। “झि” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्।
    = व्रज् + शप् + झि । By 3-1-68 कर्तरि शप् ।The शप्-प्रत्यय: which is a शित्, gets सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्।
    = व्रज् + अ + झि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् , 1-3-8 लशक्वतद्धिते , 1-3-9 तस्य लोपः ।
    = व्रज् + अ + अन्त् इ । By 7-1-3 झोऽन्तः, “अन्त्” comes in as a replacement for the झकारः of a प्रत्यय:।
    = व्रजन्ति । 6-1-97 अतो गुणे ।

Leave a comment

Your email address will not be published.

Recent Posts

Topics