Home » Example for the day » अनुमीयते 3Ps-लँट्

अनुमीयते 3Ps-लँट्

Today we will look at the form अनुमीयते 3Ps-लँट् from श्रीमद्भागवतम् Sb4-29-63.

यथानुमीयते चित्तमुभयैरिन्द्रियेहितैः ।
एवं प्राग्देहजं कर्म लक्ष्यते चित्तवृत्तिभिः ।। ४-२९-६३ ।।

GitaPress translation “Just as (the existence of) a (directing) mind is inferred from both the types of activities of the Indriyas (viz., perception of the objective world and reacting upon the same), so are the actions wrought through a previous body (and surviving in the form of impressions) inferred from the (diverse) propensities of the mind.”

मीयते is derived from the धातुः √मा (मा माने, अदादि-गणः, धातु-पाठः #२. ५७)

The विवक्षा is लँट्, कर्मणि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।

By 1-3-13 भावकर्मणोः, when denoting the action of the verb (भावे) or the object of the verb (कर्मणि), आत्मनेपद-प्रत्ययाः are used in the place of a लकार:। As per 1-4-100 तङानावात्मनेपदम्, the nine प्रत्यया: from “त” to “महिङ्” get the आत्मनेपद-सञ्ज्ञा। So in कर्मणि प्रयोगः, only one of these nine प्रत्यया: can be used. Since the विवक्षा is प्रथम-पुरुष-एकवचनम्, the प्रत्यय: will be “त”।

(1) मा + लँट् । By 3-2-123 वर्तमाने लट्, the affix लँट् comes after a धातुः when denoting an action in the present tense.

(2) मा + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) मा + त । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “त” as the substitute for the लकारः। “त” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम् – The affixes of the तिङ्-प्रत्याहारः and the affixes that have शकारः as an इत् get the designation of सार्वधातुकम् if they are prescribed in the “धातो:” अधिकार:।

(4) मा + ते । By 3-4-79 टित आत्मनेपदानां टेरे, the टि-भागः of a आत्मनेपद-प्रत्ययः which substitutes a टित्-लकारः (a लकार: which has टकार: as a इत्), gets एकारः as the replacement.

(5) मा + यक् + ते । By 3-1-67 सार्वधातुके यक्, the यक्-प्रत्ययः follows a धातुः when a सार्वधातुक-प्रत्ययः follows denoting the action of the verb (भावे) or the object of the verb (कर्मणि)। यक् gets आर्धधातुक-सञ्ज्ञा by 3-4-114 आर्द्धधातुकं शेषः

(6) मा + य + ते । By 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(7) मीयते । By 6-4-66 घुमास्थागापाजहातिसां हलि, the आकारः of the verbal roots having the घु-सञ्ज्ञा and the verbal roots √मा [मेङ् प्रणिदाने १. १११६, मा माने २. ५७, माङ् माने शब्दे च ३. ७, माङ् माने ४. ३७], √स्था [ष्ठा गतिनिवृत्तौ १. १०७७], √गा [गै शब्दे १. १०६५, गाङ् गतौ १. ११०१, गा स्तुतौ ३. २६ as well as the गा-आदेश: done in place of इण् गतौ २. ४० and इक् स्मरणे (नित्यमधिपूर्वः) २. ४१, as well as the गाङ्-आदेश: in the place of इङ् अध्ययने (नित्यमधिपूर्वः) २. ४२], √पा [पा पाने १. १०७४], √हा [ओँहाक् त्यागे ३. ९] and √सो [षो अन्तकर्मणि ४. ४२] gets ईकारः as replacement, when followed by a हलादि: (beginning with a consonant) आर्धधातुक-प्रत्ययः which is a कित् or a ङित्।

“अनु” is the उपसर्ग: (ref. 1-4-59 उपसर्गाः क्रियायोगे।)
अनु + मीयते = अनुमीयते।

Questions:

1. Where has 6-4-66 घुमास्थागापाजहातिसां हलि been used in the first five verses of Chapter 13 of the गीता?

2. Which अव्ययम् used in the verse translates to “Just as”? Which one translates to “so”?

3. The सूत्रम् 6-4-66 घुमास्थागापाजहातिसां हलि belongs to the “आर्धधातुके” अधिकार:। From where (in the अष्टाध्यायी) does this अधिकार: begin? Where does it end?

4. पाणिनि: runs another “आर्धधातुके” अधिकार: in a different chapter of the अष्टाध्यायी। Which chapter is that?

5. The सूत्रम् 6-4-66 घुमास्थागापाजहातिसां हलि also belongs to the “असिद्धवत्” अधिकार:। From where (in the अष्टाध्यायी) does this अधिकार: begin? Where does it end?

6. How would you say this in Sanskrit?
“Panini’s intelligence is inferred from the अष्टाध्यायी।” Use the feminine प्रातिपदिकम् “बुद्धि” for intelligence.

Easy questions:

1. The सूत्रम् 6-4-66 घुमास्थागापाजहातिसां हलि also belongs to the “अङ्गस्य” अधिकार:। From where (in the अष्टाध्यायी) does this अधिकार: begin? Where does it end?

2. What is a अधिकार-सूत्रम्?
i. A rule which limits the application of another rule
ii. A rule which defines a technical term
iii. A rule which prescribes an operation
iv. A superintending rule which gives no meaning of itself but gives its meaning in the rules that follow.


1 Comment

  1. Questions:
    1. Where has 6-4-66 घुमास्थागापाजहातिसां हलि been used in the first five verses of Chapter 13 of the गीता?
    Answer: 6-4-66 घुमास्थागापाजहातिसां हलि been used in the formation of “अभिधीयते”, लँट्, कर्मणि प्रयोग:, प्रथम-पुरुषः, एकवचनम् from the धातुः √धा (जुहोत्यादि-गणः, डुधाञ् धारणपोषणयोः | दान इत्यप्येके ३. ११). √धा gets the घु-सञ्ज्ञा by 1-1-20 दाधा घ्वदाप्।
    Note: Since this is a कर्मणि प्रयोग:, as per 1-3-13 भावकर्मणोः, only आत्मनेपदम् can be used.
    श्रीभगवानुवाच |
    इदं शरीरं कौन्तेय क्षेत्रमित्यभिधीयते |
    एतद्यो वेत्ति तं प्राहुः क्षेत्रज्ञ इति तद्विदः || 13-1||
    धा + लँट् । By 3-2-123 वर्तमाने लट्। कर्मणि प्रयोग:
    धा + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    धा + त । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्। । “त” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्।
    धा + ते । By 3-4-79 टित आत्मनेपदानां टेरे।
    धा + यक् + ते । By 3-1-67 सार्वधातुके यक्।
    धा + य + ते । By 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    धीयते । By 6-4-66 घुमास्थागापाजहातिसां हलि।
    “अभि” is the उपसर्ग: (ref. 1-4-59 उपसर्गाः क्रियायोगे।)
    अभि + धीयते = अभिधीयते।

    2. Which अव्ययम् used in the verse translates to “Just as”? Which one translates to “so”?
    Answer: अव्ययम् “यथा” translates to “just as”. “यथा” is formed by adding the तद्धित-प्रत्ययः “थाल्” to the सर्वनाम-प्रातिपदिकम् “यद्”; ref: 5-3-23 प्रकारवचने थाल्।). “यथा” gets the अव्यय-सञ्ज्ञा by the सूत्रम् 1-1-38 तद्धितश्चासर्वविभक्तिः।
    अव्ययम् “एवम्” translates to “so” and belongs to चादि-गणः referenced in 1-4-57 चादयोऽसत्त्वे। It is a निपातः since it is listed in the अधिकार: of 1-4-56 प्राग्रीश्वरान्निपाताः । By 1-1-37 स्वरादिनिपातमव्ययम् it gets the अव्यय-सञ्ज्ञा।

    3. The सूत्रम् 6-4-66 घुमास्थागापाजहातिसां हलि belongs to the “आर्धधातुके” अधिकार:। From where (in the अष्टाध्यायी) does this अधिकार: begin? Where does it end?
    Answer: “आर्धधातुके” अधिकार: runs from 6-4-46 आर्धधातुके till 6-4-68 वाऽन्यस्य संयोगादेः ।

    4. पाणिनि: runs another “आर्धधातुके” अधिकार: in a different chapter of the अष्टाध्यायी। Which chapter is that?
    Answer: पाणिनि: runs another “आर्धधातुके” अधिकार: in chapter 2. It runs from 2-4-35 आर्धधातुके to 2-4-57 वा यौ ।

    5. The सूत्रम् 6-4-66 घुमास्थागापाजहातिसां हलि also belongs to the “असिद्धवत्” अधिकार:। From where (in the अष्टाध्यायी) does this अधिकार: begin? Where does it end?
    Answer: “असिद्धवत्” अधिकार: starts from 6-4-22 असिद्धवदत्राभात् and runs till the end of Chapter Six – that is up to 6-4-175 ऋत्व्यवास्त्व्यवास्त्वमाध्वीहिरण्ययानि च्छन्दसि ।

    6. How would you say this in Sanskrit?
    “Panini’s intelligence is inferred from the अष्टाध्यायी।” Use the feminine प्रातिपदिकम् “बुद्धि” for intelligence.
    Answer: पाणिनेः बुद्धिः अष्टाध्याय्या: अनुमीयते = पाणिनेर्बुद्धिरष्टाध्याय्या अनुमीयते।

    Easy questions:
    1. The सूत्रम् 6-4-66 घुमास्थागापाजहातिसां हलि also belongs to the “अङ्गस्य” अधिकार:। From where (in the अष्टाध्यायी) does this अधिकार: begin? Where does it end?
    Answer: “अङ्गस्य” अधिकार: starts from 6-4-1 अङ्गस्य and goes till the end of chapter 7 – that is up to 7-4-97 ई च गणः।

    2. What is a अधिकार-सूत्रम्?
    i. A rule which limits the application of another rule
    ii. A rule which defines a technical term
    iii. A rule which prescribes an operation
    iv. A superintending rule which gives no meaning of itself but gives its meaning in the rules that follow.

    Answer: iv. A superintending rule which gives no meaning of itself but gives its meaning in the rules that follow.

Leave a comment

Your email address will not be published.

Recent Posts

Topics