Home » Example for the day » अधीयीत 3As-विधिलिँङ्

अधीयीत 3As-विधिलिँङ्

Today we will look at the form अधीयीत 3As-विधिलिँङ् from श्रीमद्भागवतम् 11-17-22.

द्वितीयं प्राप्यानुपूर्व्याज्जन्मोपनयनं द्विजः ।
वसन्गुरुकुले दान्तो ब्रह्माधीयीत चाहूतः ।। ११-१७-२२ ।।

Gita Press translation “Having undergone in due course (viz., after the purifactory rites relating to birth etc. have been gone through) a second birth in the shape of investiture with the sacred thread, and dwelling in the house of a preceptor with his senses (duly) controlled, the twice-born (male child) should (learn to) recite the Vedas (with due intonation) and reflect on their meaning (with the help of the guru) when called upon (to do so).”

अधीयीत is derived from the धातुः √इ (इङ् अध्ययने | नित्यमधिपूर्वः, अदादि-गणः, धातु-पाठः #२. ४१)

The धातुः always takes the उपसर्गः “अधि”।

The विवक्षा is विधिलिँङ, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।

The धातुः √इ is a ङित् (has ङकारः as a इत् letter)। Thus by 1-3-12 अनुदात्तङित आत्मनेपदम् √इ will get आत्मनेपद-प्रत्ययाः। Since the विवक्षा is प्रथम-पुरुष-एकवचनम्, the प्रत्यय: will be “त”।

(1) अधि इ + लिँङ् । By 3-3-161 विधिनिमन्त्रणामन्त्रणाधीष्टसंप्रश्नप्रार्थनेषु लिङ्, the affix लिङ् is prescribed after a धातुः when used in the sense of command, direction, invitation, request, inquiry and entreaty.

(2) अधि इ + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) अधि इ + त । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “त” as the substitute for the लकारः। “त” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्

(6) अधि इ + सीयुट् त । By 3-4-102 लिङस्सीयुट् , the affixes of लिँङ् get सीयुट् as the augment. 1-1-46 आद्यन्तौ टकितौ places the सीयुट्-आगमः before the प्रत्यय:।

(7) अधि इ + सीय् त । The उकार: in सीयुट् is for pronunciation only (उच्चारणार्थम्)। The टकार: is an इत् by 1-3-3 हलन्त्यम् and takes लोप: by 1-3-9 तस्य लोपः

(8) अधि इ + शप् + सीय् त । By 3-1-68 कर्तरि शप्, the शप्-प्रत्यय: is placed after a verbal root, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent. The शप्-प्रत्यय: which is a शित्, gets सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्

(9) अधि इ + सीय् त । By 2-4-72 अदिप्रभृतिभ्यः शपः, the शप्-प्रत्ययः takes the लुक् elision when following a verbal root belonging to अदादि-गणः। See question 3.

(10) अधि इ + ई य् त । By 7-2-79 लिङः सलोपोऽनन्‍त्‍यस्‍य, the सकारः of a सार्वधातुक-लिङ् affix is elided, provided it is not the final letter of the affix.

(11) अधि इ + ईत । By 6-1-66 लोपो व्‍योर्वलि , a वकारः or a यकारः is elided when it is followed by a letter of the वल्-प्रत्याहारः।

(12) अधि इयँङ् + ईत । By 6-4-77 अचि श्नुधातुभ्रुवां य्वोरियँङुवँङौ, if a प्रत्यय: beginning with an अच् (vowel) follows, then the (ending letter of the) अङ्गम् is replaced by इयँङ्/उवँङ् in the following three cases – (1) If the अङ्गम् ends in the प्रत्यय: “श्नु” or (2) If the अङ्गम् ends in the इवर्ण: or उवर्ण: of a धातु: or (3) If the अङ्गम् is the word “भ्रू”।

(13) अधि इय् + ईत । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(14) अधीयीत । दीर्घादेशः by 6-1-101 अकः सवर्णे दीर्घः

Questions:

1. Where has 6-4-77 अचि श्नुधातुभ्रुवां य्वोरियँङुवँङौ been used in the last five verses of Chapter 5 of the गीता?

2. In the absence of 6-4-77 अचि श्नुधातुभ्रुवां य्वोरियँङुवँङौ, which सूत्रम् would have applied in step 12?

3. Since the प्रत्यय: “सीय् त” has the सार्वधातुक-सञ्ज्ञा (by 3-4-113), why doesn’t the इकार: of the अङ्गम् take the गुणादेश: by 7-3-84 सार्वधातुकार्धधातुकयोः after step 9?

4. Where has 8-2-2 नलोपः सुप्स्वरसंज्ञातुग्विधिषु कृति been used in the verse?

5. How would you say this in Sanskrit?
“Study grammar.”

6. How would you say this in Sanskrit?
“One should study the Geeta everyday.” Use the (compound) अव्ययम् “प्रतिदिनम्” for “everyday.”

Easy questions:

1. Where has 8-4-40 स्तोः श्चुना श्चुः been used in the verse?

2. Can you spot a “नुँम्”-आगम: in the verse?


1 Comment

  1. Questions:
    1. Where has 6-4-77 अचि श्नुधातुभ्रुवां य्वोरियँङुवँङौ been used in the last five verses of Chapter 5 of the गीता?
    Answer: The सूत्रम् 6-4-77 अचि श्नुधातुभ्रुवां य्वोरियँङुवँङौ has been used in “भ्रुवोः” (प्रातिपदिकम् “भ्रू”, षष्ठी-द्विवचनम्।)
    स्पर्शान्कृत्वा बहिर्बाह्यांश्चक्षुश्चैवान्तरे भ्रुवोः |
    प्राणापानौ समौ कृत्वा नासाभ्यन्तरचारिणौ || 5-27||
    भ्रू + ओस् । 4-1-2 स्वौजसमौट्छष्टा…
    = भ्रू + ओस् । 1-3-4 न विभक्तौ तुस्माः prevents the ending सकारः from being an इत् ।
    = भ्र्+ उवँङ् + ओस् । उवँङ् आदेशः by 6-4-77 अचि श्नुधातुभ्रुवां य्वोरियँङुवँङौ । If a प्रत्यय: beginning with an अच् (vowel) follows, then the (ending letter of the) अङ्गम् is replaced by इयँङ्/उवँङ् in the following three cases – (1) If the अङ्गम् ends in the प्रत्यय: “श्नु” or (2) If the अङ्गम् ends in the इवर्ण: or उवर्ण: of a धातु: or (3) If the अङ्गम् is the word “भ्रू”। Note: The ending ऊकार: of the प्रातिपदिकम् “भ्रू” does not come from a धातु: – it comes from an उणादि-प्रत्यय: । पाणिनि: had to specifically list it in 6-4-77 to enable it to take the उवँङ्-आदेश: । Note: As per 1-1-53 ङिच्च, the उवँङ्-आदेश:, even though it is अनेकाल् (has more than one letter), replaces only the ending ऊकार: of the अङ्गम् and not the entire अङ्गम्।
    = भ्रुव् + ओस् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = भ्रुवोः। 8-2-66 ससजुषो रुः, 8-3-15 खरवसानयोर्विसर्जनीयः।

    2. In the absence of 6-4-77 अचि श्नुधातुभ्रुवां य्वोरियँङुवँङौ, which सूत्रम् would have applied in step 12?
    Answer: In the absence of 6-4-77 अचि श्नुधातुभ्रुवां य्वोरियँङुवँङौ, the सूत्रम् 6-1-101 अकः सवर्णे दीर्घः would have applied to do the दीर्घादेशः in step 12, giving the undesired form अधीत

    3. Since the प्रत्यय: “सीय् त” has the सार्वधातुक-सञ्ज्ञा (by 3-4-113), why doesn’t the इकार: of the अङ्गम् take the गुणादेश: by 7-3-84 सार्वधातुकार्धधातुकयोः after step 9?
    Answer “सीय् त” has the सार्वधातुक-सञ्ज्ञा but since it is a अपित् (does not have पकार: as a इत्) it becomes ङिद्वत् (as if it has ङकार: as a इत्) by 1-2-4 सार्वधातुकमपित्। Hence 1-1-5 ग्क्ङिति च prevents the गुणादेश: for the इकार: of the अङ्गम् which would have taken place by 7-3-84 सार्वधातुकार्धधातुकयोः।

    4. Where has 8-2-2 नलोपः सुप्स्वरसंज्ञातुग्विधिषु कृति been used in the verse?
    Answer: 8-2-2 नलोपः सुप्स्वरसंज्ञातुग्विधिषु कृति has been used in the सन्धि-कार्यम् between ब्रह्म and अधीयीत। ब्रह्म (नपुंसकलिङ्ग-प्रातिपदिकम् “ब्रह्मन्”, द्वितीया-एकवचनम्) is formed as follows:
    ब्रह्मन् + अम् । 4-1-2 स्वौजसमौट्छस्टा…।
    ब्रह्मन् । 7-1-23 स्वमोर्नपुंसकात्‌ ।
    ब्रह्म । 1-1-62 प्रत्ययलोपे प्रत्ययलक्षणम्, 1-4-14 सुप्तिङन्तं पदम्, 8-2-7 नलोपः प्रातिपदिकान्तस्य ।

    Now as per 8-2-1 पूर्वत्रासिद्धम्, the नकार-लोपः (done by 8-2-7) to arrive at the form ब्रह्म should not be visible to any prior rule (in the अष्टाध्यायी)।
    But 8-2-2 नलोपः सुप्स्वरसंज्ञातुग्विधिषु कृति limits the authority of 8-2-1 and says that the नकार-लोपः (done by 8-2-7) is not visible only to those rules that are in the four categories mentioned below – others will see the नकार-लोपः।
    The four categories are:
    1. सुँब्विधौ – rules relating to सुँप् affixes
    2. स्वरविधौ – rules relating to accents (in the वेद:)
    3. सञ्ज्ञाविधौ – rules that give names or designations
    4. कृति तुँग्विधौ – rules that prescribe a तुँक् augment in connection with a कृत्-प्रत्यय:।
    Since 6-1-101 अकः सवर्णे दीर्घः does not fall in any of the above four categories, it will see the नकार-लोपः and hence apply to give ब्रह्म + अधीयीत = ब्रह्माधीयीत ।
    (This would not been possible if we didn’t have 8-2-2 नलोपः सुप्स्वरसंज्ञातुग्विधिषु कृति limiting the application of 8-2-1 पूर्वत्रासिद्धम्)।

    Similarly 8-2-2 नलोपः सुप्स्वरसंज्ञातुग्विधिषु कृति has been used in the सन्धि-कार्यम् between जन्म (नपुंसकलिङ्ग-प्रातिपदिकम् “जन्मन्”, द्वितीया-एकवचनम्) and उपनयनम् to give जन्मोपनयनम् (6-1-87 आद्गुणः)।

    5. How would you say this in Sanskrit?
    “Study grammar.”
    Answer: व्याकरणम् अधीष्व । = व्याकरणमधीष्व ।

    6. How would you say this in Sanskrit?
    “One should study the Geeta everyday.” Use the (compound) अव्ययम् “प्रतिदिनम्” for “everyday.”
    Answer: प्रतिदिनम् गीताम् अधीयीत = प्रतिदिनं गीतामधीयीत ।

    Easy questions:
    1. Where has 8-4-40 स्तोः श्चुना श्चुः been used in the verse?
    Answer: 8-4-40 स्तोः श्चुना श्चुः has been used in the सन्धि-कार्यम् between आनुपूर्व्यात्, जन्म giving the form आनुपूर्व्याज्जन्म।
    आनुपूर्व्यात् + जन्म
    = आनुपूर्व्याद् + जन्म । by 8-2-39 झलां जशोऽन्ते ।
    = आनुपूर्व्याज् जन्म । by 8-4-40 स्तोः श्चुना श्चुः – when the letter स् or a letter of the त-वर्ग: (त्, थ्, द्, ध्, न्) comes in contact with either the letter श् or a letter of the च-वर्ग: (च्, छ्, ज्, झ्, ञ्), then it is replaced respectively by श्, च-वर्ग: (च्, छ्, ज्, झ्, ञ्)
    = आनुपूर्व्याज्जन्म ।

    2. Can you spot a “नुँम्”-आगम: in the verse?
    Answer: “नुँम्”-आगम: is used in the formation of वसन् (प्रातिपदिकम् “वसत्”, पुंलिङ्गे प्रथमा-एकवचनम्)। वसत् is a शतृँ-प्रत्ययान्त-शब्द: derived from the धातु: √वस् (वसँ निवासे १. ११६०)।
    वसत् + सुँ ।
    वसत् + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-9 तस्य लोपः।
    वस नुँम् त् + स् । “नुँम्”-आगम: by 7-1-70 उगिदचां सर्वनामस्थानेऽधातोः, 1-1-47 मिदचोऽन्त्यात् परः।
    वसन् त् + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    वसन् त् । 6-1-68 हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल् ।
    वसन् । 8-2-23 संयोगान्तस्य लोपः । After this 8-2-7 नलोपः प्रातिपदिकान्तस्य cannot apply because of 8-2-1 पूर्वत्रासिद्धम् ।

Leave a comment

Your email address will not be published.

Recent Posts

Topics