Home » Example for the day » स्तः 3Ad-लँट्

स्तः 3Ad-लँट्

Today we will look at the form स्तः 3Ad-लँट् from श्रीमद्भागवतम् Sb11-27-13.

चलाचलेति द्विविधा प्रतिष्ठा जीवमन्दिरम् ।
उद्वासावाहने न स्तः स्थिरायामुद्धवार्चने ।। ११-२७-१३ ।।

Gita Press translation “An image, which is a temple of the Lord, is (again) of two varieties, movable and immovable. (The ceremonies of ) invoking the presence of or bidding farewell to a deity are not necessary in worship done through the medium of an immovable one, O Uddhava!”

स्तः is derived from the धातुः √अस् (असँ भुवि, अदादि-गणः, धातु-पाठः #२. ६०)

The विवक्षा is लँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, द्विवचनम्।

The ending अकारः (which is an इत्) of “असँ” has a उदात्त-स्वरः। Thus the √अस्-धातुः is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। (Neither 1-3-12 अनुदात्तङित आत्मनेपदम् nor 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले applies.) Therefore, as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, the √अस्-धातुः, in कर्तरि प्रयोग:, will take the परस्मैपद-प्रत्यया: by default.
Since the विवक्षा is प्रथम-पुरुष-द्विवचनम्, the प्रत्यय: will be “तस्”।

(1) अस् + लँट् । By 3-2-123 वर्तमाने लट्, the affix लँट् comes after a धातुः when denoting an action in the present tense.

(2) अस् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) अस् + तस् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “तस्” as the substitute for the लकारः। “तस्” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम् – The affixes of the तिङ्-प्रत्याहारः and the affixes that have शकारः as an इत् get the designation of सार्वधातुकम् if they are prescribed in the “धातो:” अधिकार:।

(4) अस् + शप् + तस् । By 3-1-68 कर्तरि शप्‌, the शप्-प्रत्यय: is placed after a verbal root, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent. The शप्-प्रत्यय: which is a शित्, gets सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्

(5) अस् + तस् । By 2-4-72 अदिप्रभृतिभ्यः शपः, the शप्-प्रत्ययः takes the लुक् elision when following a verbal root belonging to अदादि-गणः।

(6) स्तस् । By 6-4-111 श्नसोरल्लोपः, the अकारः of “श्न” and of the verbal root √अस् (असँ भुवि २. ६०) is elided when followed by सार्वाधातुक-प्रत्ययः which is a कित् or a ङित्।
Note: Since the सार्वधातुक-प्रत्यय: “तस्” is अपित्, by 1-2-4 सार्वधातुकमपित् it behaves ङिद्वत् – as if it has ङकार: as a इत्। This allows 6-4-111 to apply.

(7) स्तः । रुँत्व-विसर्गौ 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः

Questions:

1. Where has 6-4-111 श्नसोरल्लोपः been used in the last five verses of Chapter Nine of the गीता?

2. In commenting on the सूत्रम् 6-4-111 श्नसोरल्लोपः, the काशिका says – क्ङिति इत्येव। अस्ति।
Please explain.

3. Which सूत्रम् used in the steps in this example belongs to the अधिकार: “असिद्धवत्”?

4. Can you recall three other (besides 6-4-111 श्नसोरल्लोपः) सूत्राणि (which we have studied) wherein पाणिनि: specifically refers to the धातु: √अस् (असँ भुवि, धातु-पाठः #२. ६०)?

5. Where has the वार्त्तिकम् (under 6-4-148) – औङः श्यां प्रतिषेधो वाच्यः been used in the verse?

6. How would you say this in Sanskrit?
“There are eighteen chapters in the BhagawadGeeta.” Use the adjective प्रातिपदिकम् “अष्टादशन्” for “eighteen.”

Easy questions:

1. Where has 6-1-69 एङ्ह्रस्वात्‌ सम्बुद्धेः been used in the verse?

2. By which सूत्रम् has the “याट्”-आगम: been done in the form स्थिरायाम्?


1 Comment

  1. Questions:
    1. Where has 6-4-111 श्नसोरल्लोपः been used in the last five verses of Chapter Nine of the गीता?
    Answer: 6-4-111 श्नसोरल्लोपः has been used in the formation of स्युः (विधिलिँङ्, कर्तरि प्रयोग:, प्रथम-पुरुषः, बहुवचनम्) from the धातुः √अस् (असँ भुवि, अदादि-गणः, धातु-पाठः #२. ६०).
    मां हि पार्थ व्यपाश्रित्य येऽपि स्युः पापयोनयः |
    स्त्रियो वैश्यास्तथा शूद्रास्तेऽपि यान्ति परां गतिम् || 9-32||
    अस् + लिँङ् । By 3-3-161 विधिनिमन्त्रणामन्त्रणाधीष्टसंप्रश्नप्रार्थनेषु लिङ् ।
    अस् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    अस् + झि । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् । “झि” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम् ।
    अस् + शप् + झि । By 3-1-68 कर्तरि शप् । The शप्-प्रत्यय: which is a शित्, gets सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्।
    अस् + झि । By 2-4-72 अदिप्रभृतिभ्यः शपः।
    अस् + जुस् । By 3-4-108 झेर्जुस्। जुस् also gets सार्वधातुक-सञ्ज्ञा by 1-1-56 स्थानिवदादेशोऽनल्विधौ ।
    अस् + यासुट् जुस् । By 3-4-103 यासुट् परस्मैपदेषूदात्तो ङिच्च । 1-1-46 आद्यन्तौ टकितौ places the यासुट्-आगमः before the प्रत्यय:।
    अस् + यास् उस् । The उकार: in यासुट् is for pronunciation only (उच्चारणार्थम्)। The टकार: is an इत् by 1-3-3 हलन्त्यम् and takes लोप: by 1-3-9 तस्य लोपः। The जकारः of जुस् takes लोपः by 1-3-7 चुटू and 1-3-9 तस्य लोपः। 1-3-4 न विभक्तौ तुस्माः prevents the ending सकारः of जुस् from getting the इत्-सञ्ज्ञा।
    अस् + या उस् । By 7-2-79 लिङः सलोपोऽनन्त्यस्य।
    स् + या उस् । By 6-4-111 श्नसोरल्लोपः। Note: Since the सार्वधातुक-प्रत्यय: “झि” is अपित्, by 1-2-4 it behaves ङिद्वत् – as if it has ङकार: as a इत्। This allows 6-4-111 to apply
    स् + युस् । By 6-1-96 उस्यपदान्तात्।
    स्युः । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः ।

    2. In commenting on the सूत्रम् 6-4-111 श्नसोरल्लोपः, the काशिका says – क्ङिति इत्येव। अस्ति।
    Please explain.
    Answer: By सूत्रम् 6-4-111 श्नसोरल्लोपः, the अकारः of “श्न” and of the verbal root √अस् (असँ भुवि २. ६०) is elided when followed by सार्वाधातुक-प्रत्ययः which is कित् or ङित्। सूत्रम् 6-4-111 श्नसोरल्लोपः will not apply in अस्ति (लँट्, कर्तरि-प्रयोगः, प्रथम-पुरुषः, एकवचनम्) because “तिप्” is a पित् (पकारः is a इत्) and hence 1-2-4 सार्वधातुकमपित् does not apply. Thus “तिप्” not a कित् or ङित्।
    अस्ति is formed as follows:
    अस् + लँट् । By 3-2-123 वर्तमाने लट्।
    अस् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    अस् + तिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् । “तिप्” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम् ।
    अस् + शप् + तिप् । By 3-1-68 कर्तरि शप् । The शप्-प्रत्यय: which is a शित्, gets सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्।
    अस् + तिप् । By 2-4-72 अदिप्रभृतिभ्यः शपः।
    अस्ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।

    3. Which सूत्रम् used in the steps in this example belongs to the अधिकार: “असिद्धवत्”?
    Answer: सूत्रम् 6-4-111 श्नसोरल्लोपः used in the steps in this example belongs to the अधिकार: “असिद्धवत्” । 6-4-22 असिद्धवदत्राभात् – a आभीय-कार्यम् is any operation/rule that is prescribed in the section starting from this rule (6-4-22) up to the end of the भस्य-अधिकारः (ref. 6-4-129), that is up to the end of the Sixth Chapter. When one आभीय-कार्यम् is done based on a certain element, then it is considered असिद्धम् (as if it has not happened) in the view of another आभीय-कार्यम् which is based on the same element.

    4. Can you recall three other (besides 6-4-111 श्नसोरल्लोपः) सूत्राणि (which we have studied) wherein पाणिनि: specifically refers to the धातु: √अस् (असँ भुवि, धातु-पाठः #२. ६०)?
    Answer: पाणिनि: specifically refers to the धातु: √अस् (असँ भुवि, धातु-पाठः #२. ६०) in the following:
    1. सूत्रम् 7-4-50 तासस्त्योर्लोपः, when followed by an affix beginning with a सकार:, there is a लोप: elision of the सकार: of the “तास्”-प्रत्यय: and of √अस् (असँ भुवि २. ६०)।
    2. सूत्रम् 6-4-119 घ्वसोरेद्धावभ्यासलोपश्च, when the “हि”-प्रत्यय: follows, there is a substitution of एकार: in place of a धातु: that has the घु-सञ्ज्ञा and also in place of √अस् (असँ भुवि #२. ६०)। Simultaneously there is a लोप: of the अभ्यास: (if any.)
    3. सूत्रम् 7-3-96 अस्तिसिचोऽपृक्ते, a अपृक्त-हल् (affix which is a single consonant – ref. 1-2-41 अपृक्त एकाल् प्रत्ययः) takes the “ईट्” augment in the following two cases:
    i. The अपृक्त-हल् follows the “सिच्”-प्रत्यय: which is actually present or
    ii. The अपृक्त-हल् follows √अस् (असँ भुवि, धातु-पाठः #२. ६०) which is actually present.

    5. Where has the वार्त्तिकम् (under 6-4-148) – औङः श्यां प्रतिषेधो वाच्यः been used in the verse?
    Answer: The वार्त्तिकम् – औङः श्यां प्रतिषेधो वाच्यः has been used in the formation of उद्वासावाहने (compound नपुंलिङ्ग-प्रातिपदिकम् “उद्वासावाहन”; प्रथमा-द्विवचनम्)।
    उद्वासावाहन + औ ।
    उद्वासावाहन + शी । 7-1-19 नपुंसकाच्च replaces औ with शी।
    उद्वासावाहन + ई । श् gets इत्सञ्ज्ञा by 1-3-8 लशक्वतद्धिते and takes लोपः by 1-3-9 तस्य लोपः । Now “उद्वासावाहन” gets भसञ्ज्ञा by 1-4-18 यचि भम्। All the conditions for applying 6-4-148 यस्येति च (when the vowel “ई” or a तद्धित-प्रत्यय: follows, the (ending) इ-वर्ण: (long or short “इ”) or the (ending) अवर्ण: (long or short “अ”) of the अङ्गम् with the भ-सञ्ज्ञा takes लोपः) are satisfied. That would have removed the ending अकार: of “उद्वासावाहन”, but the वार्त्तिकम् – औङः श्यां प्रतिषेधो वाच्यः (6-4-148 यस्येति च does not apply when the following term is शी that has come as an आदेश: in place of the affix औ or औट्) stops this operation.
    उद्वासावाहने । 6-1-87 आद्गुणः gives एकार: as एकादेशः in place of अकार: and ईकार:।

    6. How would you say this in Sanskrit?
    “There are eighteen chapters in the BhagawadGeeta.” Use the adjective प्रातिपदिकम् “अष्टादशन्” for “eighteen.”
    Answer: भगवद्गीतायाम् अष्टादश अध्यायाः सन्ति । = भगवद्गीतायामष्टादशाध्यायाः सन्ति ।

    Easy questions:
    1. Where has 6-1-69 एङ्ह्रस्वात् सम्बुद्धेः been used in the verse?
    Answer: 6-1-69 एङ्ह्रस्वात् सम्बुद्धेः has been used to form (हे) उद्धव (पुंलिङ्ग-प्रातिपदिकम् “उद्धव”, सम्बुद्धि:)।
    उद्धव + सुँ (4-1-2 स्वौजसमौट्…। “सुँ” gets the सम्बुद्धि-सञ्ज्ञा by 2-3-49 एकवचनं संबुद्धिः)
    उद्धव + स् (1-3-2 उपदेशेऽजनुनासिक इत् , 1-3-9 तस्य लोपः)
    उद्धव (6-1-69 एङ्ह्रस्वात् सम्बुद्धेः – following an अङ्गम् ending in एङ् (“ए” or “ओ”) or a short vowel, a consonant is dropped if it belongs to a सम्बुद्धि: affix.)

    2. By which सूत्रम् has the “याट्”-आगम: been done in the form स्थिरायाम्?
    Answer: The “याट्”-आगम: been done in the form स्थिरायाम् (स्त्रीलिङ्ग-प्रातिपदिकम् “स्थिरा”, सप्तमी-एकवचनम्) by the सूत्रम् 7-3-113 याडापः।
    स्थिरा + ङि (4-1-2 स्वौजसमौट्…)
    स्थिरा + आम् (ङि gets the आम्-आदेशः by 7-3-116 ङेराम्नद्याम्नीभ्यः)
    स्थिरा + याट् आम् (आम् gets the याडागमः by 7-3-113 याडापः । The टकारः of याट् is an इत् letter (by 1-3-3 हलन्त्यम्), whose प्रयोजनम् is to place the आगमः in front of आम् as per the rule 1-1-46 आद्यन्तौ टकितौ)
    स्थिरा + या आम् (अनुबन्ध-लोप: by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः)
    स्थिरायाम् ( 6-1-101 अकः सवर्णे दीर्घः)।

Leave a comment

Your email address will not be published.

Recent Posts

Topics