Home » Example for the day » उशन्ति 3Ap-लँट्

उशन्ति 3Ap-लँट्

Today we will look at the form उशन्ति 3Ap-लँट् from श्रीमद्भागवतम् Sb12-8-46.

तस्मात्तवेह भगवन्नथ तावकानां शुक्लां तनुं स्वदयितां कुशला भजन्ति ।
यत्सात्वताः पुरुषरूपमुशन्ति सत्त्वं लोको यतोऽभयमुतात्मसुखं न चान्यत् ।। १२-८-४६ ।।

Note: As per श्रीधरस्वामी, the meaning of उशन्ति in this verse is मन्यन्ते।

Gita Press translation “Therefore, on realizing this truth, O Lord, men of wisdom in this world worship Your manifestation in the form of Lord Nārāyaṇa, (which is made up of Sattva unmixed with Rajas and Tamas and) which is (so) dear to (the heart of) Your devotees; for the followers of the Pañcarātra school recognize Sattva (alone) and no other Guṇa to be the manifestation of the Supreme Person and through Sattva (alone) is attained (by them) the Lord’s realm as well as (the state of) fearlessness and the bliss of Self-Realization.”

उशन्ति is derived from the धातुः √वश् (वशँ कान्तौ, अदादि-गणः, धातु-पाठः #२. ७५)

The विवक्षा is लँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, बहुवचनम्।

The ending अकारः (which is an इत्) of “वशँ” has a उदात्त-स्वरः। Thus the √वश्-धातुः is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। (Neither 1-3-12 अनुदात्तङित आत्मनेपदम् nor 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले applies.) Therefore, as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, the √वश्-धातुः, in कर्तरि प्रयोग:, will take the परस्मैपद-प्रत्यया: by default.
Since the विवक्षा is प्रथम-पुरुष-बहुवचनम्, the प्रत्यय: will be “झि”।

(1) वश् + लँट् । By 3-2-123 वर्तमाने लट्, the affix लँट् comes after a धातुः when denoting an action in the present tense.

(2) वश् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) वश् + झि । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “झि” as the substitute for the लकारः। “झि” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम् – The affixes of the तिङ्-प्रत्याहारः and the affixes that have शकारः as an इत् get the designation of सार्वधातुकम् if they are prescribed in the “धातो:” अधिकार:।

(4) वश् + शप् + झि । By 3-1-68 कर्तरि शप्‌, the शप्-प्रत्यय: is placed after a verbal root, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent. The शप्-प्रत्यय: which is a शित्, gets सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्

(5) वश् + झि । By 2-4-72 अदिप्रभृतिभ्यः शपः, the शप्-प्रत्ययः takes the लुक् elision when following a verbal root belonging to अदादि-गणः।

(6) वश् + अन्ति । By 7-1-3 झोऽन्तः,“अन्त्” comes in as a replacement for the झकारः of a प्रत्यय:।

(7) उ अ श् + अन्ति । By 6-1-16 ग्रहिज्यावयिव्यधिवष्टिविचतिवृश्चतिपृच्छतिभृज्जतीनां ङिति च – The verbal roots √ग्रह (ग्रहँ उपादाने ९. ७१), √ज्या (ज्या वयोहानौ ९. ३४), √वय् (वयँ गतौ १. ५४७), √व्यध् (व्यधँ ताडने ४. ७८), √वश् (वशँ कान्तौ २. ७५), √व्यच् (व्यचँ व्याजीकरणे ६. १३), √व्रश्च् (ओँव्रश्चूँ छेदने ६. १२), √प्रच्छ् (प्रच्छँ ज्ञीप्सायाम् ६.१४९) and √भ्रस्ज् (भ्रस्जँ पाके ६. ४) take सम्प्रसारणम् (ref. 1-1-45) when followed by an affix which is a कित् or a ङित्।
“अन्ति” is not a पित् and therefore it is ङिद्वत् by 1-2-4 सार्वधातुकमपित्

(8) उशन्ति । By 6-1-108 सम्प्रसारणाच्च, when a सम्प्रसारणम् is followed by a अच् (vowel), there is a single replacement (in place of both the सम्प्रसारणम् and the following अच्) of the prior letter (the सम्प्रसारणम्)।

Questions:

1. Where has 6-1-16 ग्रहिज्यावयिव्यधिवष्टिविचतिवृश्चतिपृच्छतिभृज्जतीनां ङिति च been used in a तिङन्तं पदम् in Chapter Six of the गीता?

2. Which अव्ययम् in the verse has been translated to “in this world”?

3. Can you spot a “अदड्”-आदेश: in the verse?

4. In which सूत्रम् (that we have studied) does पाणिनि: mention the term “सम्प्रसारण” twice?

5. How would you say this in Sanskrit?
“I long only for happiness and nothing else.” Use √वश् (वशँ कान्तौ, धातु-पाठः #२. ७५) for “to long for.” Take some words from the verse for “and nothing else.”

6. How would you say this in Sanskrit?
“Let us try to find the answer to this question.” Use the अव्ययम् “लब्धुम्” for “to find” and the verbal root √यत् (यतीँ प्रयत्ने १. ३०) for “to try.”

Easy question:

1. Where has 8-3-32 ङमो ह्रस्वादचि ङमुण्नित्यम् been used in the verse?

2. Where else (besides in उशन्ति) has लँट् been used?


1 Comment

  1. Questions:
    1. Where has 6-1-16 ग्रहिज्यावयिव्यधिवष्टिविचतिवृश्चतिपृच्छतिभृज्जतीनां ङिति च been used in a तिङन्तं पदम् in Chapter Six of the गीता?
    Answer: 6-1-16 ग्रहिज्यावयिव्यधिवष्टिविचतिवृश्चतिपृच्छतिभृज्जतीनां ङिति च has been used in the formation of गृह्यते (लँट्, कर्मणि प्रयोग:, प्रथम-पुरुषः,एकवचनम्) from the धातु: √ग्रह (ग्रहँ उपादाने, धातु-पाठः ९. ७१).
    श्रीभगवानुवाच |
    असंशयं महाबाहो मनो दुर्निग्रहं चलम् |
    अभ्यासेन तु कौन्तेय वैराग्येण च गृह्यते || 6-35||
    ग्रह् + लँट् (कर्मणि) । 3-2-123 वर्तमाने लट्।
    ग्रह् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    ग्रह् + त । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् । Since this is a कर्मणि प्रयोग: only आत्मनेपदम् can be used as per 1-3-13 भावकर्मणोः। Since the विवक्षा is प्रथम-पुरुष-एकवचनम्, the प्रत्यय: will be “त”। “त” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम् ।
    ग्रह् + ते । 3-4-79 टित आत्मनेपदानां टेरे।
    ग्रह् + यक् + ते । 3-1-67 सार्वधातुके यक् , यक् gets आर्धधातुक-सञ्ज्ञा by 3-4-114 आर्द्धधातुकं शेषः ।
    ग्रह् + य + ते । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    ग् र् अ ह् + य + ते = ग् ऋ अ ह् + य + ते । 6-1-16 ग्रहिज्यावयिव्यधिवष्टिविचतिवृश्चतिपृच्छतिभृज्जतीनां ङिति च, 1-1-45 इग्यणः सम्प्रसारणम् ।
    गृह्यते । 6-1-108 सम्प्रसारणाच्च ।

    2. Which अव्ययम् in the verse has been translated to “in this world”?
    Answer: अव्ययम् “इह” in the verse has been translated to “in this world”. The अव्ययम् “इह” is derived by adding the तद्धित-प्रत्यय: “ह” to the प्रातिपदिकम् “इदम्” using the सूत्रम् 5-3-11 इदमो हः। (इदम् takes the इश्-आदेश: as per 5-3-3 इदम इश्)। “इह” gets the अव्यय-सञ्ज्ञा by 1-1-38 तद्धितश्चासर्वविभक्तिः – the words ending in a तद्धित-प्रत्यय:, after which it is not possible to introduce all of the सुँप्-affixes, are also designated as indeclinables.

    3. Can you spot a “अदड्”-आदेश: in the verse?
    Answer: The “अदड्”-आदेश: by 7-1-25 अद्ड् डतरादिभ्यः पञ्चभ्यः (the affixes सुँ and अम्, get अद्ड् as their replacement, when following the five pronouns – listed in 1-1-27 सर्वादीनि सर्वनामानि – beginning with “डतर” when used in the neuter) is used in the formation of अन्यत्
    Note: The five pronouns beginning with “डतर” are as follows – डतर। डतम। इतर। अन्य। अन्यतर। Out of these five, the first two – “डतर” and “डतम” – are affixes. So they stand for the terms ending in these affixes.

    अन्य + सुँ । The सुँप्-प्रत्ययाः are ordained by 4-1-2 स्वौजसमौट्……..।
    अन्य + अद्ड् । By 7-1-25 अद्ड् डतरादिभ्यः पञ्चभ्यः, सुँ gets the अद्ड्-आदेशः।
    अन्य + अद् ।The डकारः of अद्ड् gets the इत्-सञ्ज्ञा by 1-3-3 हलन्त्यम्, and takes लोपः by 1-3-9 तस्य लोपः।
    अन्य् + अद् । The ending अकारः of the अङ्गम् “अन्य”, which is its टि-भागः, is dropped by 6-4-143 टेः, since अद्ड् is a डित्-प्रत्ययः।
    अन्यद् । Now अन्यद् has the पद-सञ्ज्ञा by 1-4-14 सुप्तिङन्तं पदम्। By 8-2-39 झलां जशोऽन्ते, the दकारः of अन्यद् gets the जशादेशः, which in this case is दकारः itself.
    अन्यद्/अन्यत् । By 8-4-56 वाऽवसाने , the दकारः gets the चरादेशः optionally yielding two possible final forms.

    4. In which सूत्रम् (that we have studied) does पाणिनि: mention the term “सम्प्रसारण” twice?
    Answer: पाणिनि: mentions the term “सम्प्रसारण” twice in the सूत्रम् 6-1-37 न सम्प्रसारणे सम्प्रसारणम् – when a सम्प्रसारणम् follows, the यण् that precedes does not get सम्प्रसारणम् as replacement. By this ज्ञापकम्, the last यण् takes सम्प्रसारणम् first. And after that the earlier यण् does not get सम्प्रसारणम्।

    5. How would you say this in Sanskrit?
    “I long only for happiness and nothing else.” Use √वश् (वशँ कान्तौ, धातु-पाठः #२. ७५) for “to long for.” Take some words from the verse for “and nothing else.”
    Answer: सुखम् एव वश्मि न च अन्यत् । = सुखमेव वश्मि न चान्यत् ।

    6. How would you say this in Sanskrit?
    “Let us try to find the answer to this question.” Use the अव्ययम् “लब्धुम्” for “to find” and the verbal root √यत् (यतीँ प्रयत्ने १. ३०) for “to try.”
    Answer: अस्य प्रश्नस्य उत्तरम् लब्धुम् यतामहै । = अस्य प्रश्नस्योत्तरं लब्धुं यतामहै ।

    Easy question:
    1. Where has 8-3-32 ङमो ह्रस्वादचि ङमुण्नित्यम् been used in the verse?
    Answer: 8-3-32 ङमो ह्रस्वादचि ङमुण्नित्यम् has been use to form भगवन्नथ ।
    भगवन् + अथ
    = भगवन् + नुँट् अथ । by 8-3-32 ङमो ह्रस्वादचि ङमुण्नित्यम् – when there is a ङम् letter (in this case a नकार:) at the end of a पदम् and this ङम् letter is preceded by a short vowel, then the following vowel (long or short – in this case the अकार:) always gets the augment ङमुँट् (in this case नुँट्)। As per 1-1-46 आद्यन्तौ टकितौ, the augment attached itself to the beginning of the अकार:।
    = भगवन् + न् अथ । अनुबन्धः लोपः by 1-3-2 उपदेशेऽजनुनासिक इत् , 1-3-3 हलन्त्यम् , 1-3-9 तस्य लोपः।
    = भगवन्नथ ।

    2. Where else (besides in उशन्ति) has लँट् been used?
    Answer: लँट् has been used in भजन्ति (लँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, बहुवचनम्)। It is derived from √भज् (भ्वादि-गणः, भजँ सेवायाम्, धातु-पाठः #१.११५३).
    भज् + लँट् । By 3-2-123 वर्तमाने लट्, the affix लँट् comes after a धातुः when denoting an action in the present tense.
    भज् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    भज् + झि । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “झि” as the substitute for the लकारः। “झि” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्।
    भज् + शप् + झि । By 3-1-68 कर्तरि शप्। The शप्-प्रत्यय: which is a शित्, gets सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्।
    भज् + अ + झि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् , 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः।
    भज् + अ + अन्त् इ । By 7-1-3 झोऽन्तः ।
    भजन्ति। By 6-1-97 अतो गुणे ।

Leave a comment

Your email address will not be published.

Recent Posts

Topics