Home » Example for the day » हन्यात् 3As-विधिलिँङ्

हन्यात् 3As-विधिलिँङ्

Today we will look at the form हन्यात् 3As-विधिलिँङ् from श्रीमद्भागवतम् Sb8-14-9.

सर्गं प्रजेशरूपेण दस्यून्हन्यात्स्वराड्वपुः ।
कालरूपेण सर्वेषामभावाय पृथग्गुणः ।। ८-१४-९ ।।

Gita Press translation “(Appearing) in the form of lords of created beings (like the sage Marīci), He carries on creation; taking the form of an independent ruler, He destroys robbers; (and) assuming diverse characteristics (such as heat and cold) in the form of Time, it is He who makes for the disappearance of all.”

हन्यात् is derived from the धातुः √हन् (हनँ हिंसागत्योः, अदादि-गणः, धातु-पाठः #२. २)

The विवक्षा is विधिलिँङ्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।

The ending अकारः (which is an इत्) of “हनँ” has a उदात्त-स्वरः। Thus the √हन्-धातुः is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। (Neither 1-3-12 अनुदात्तङित आत्मनेपदम् nor 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले applies.) Therefore, as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, the √हन्-धातुः, in कर्तरि प्रयोग:, will take the परस्मैपद-प्रत्यया: by default.
Since the विवक्षा is प्रथम-पुरुष-एकवचनम्, the प्रत्यय: will be “तिप्”।

(1) हन् + लिँङ् । By 3-3-161 विधिनिमन्त्रणामन्त्रणाधीष्टसंप्रश्नप्रार्थनेषु लिङ् , the affix लिङ् is prescribed after a धातुः when used in the sense of command, direction, invitation, request, inquiry and entreaty.

(2) हन् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) हन् + तिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “तिप्” as the substitute for the लकारः। “तिप्” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्

(4) हन् + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः

(5) हन् + त् । इतश्‍च 3-4-100, the ending letter (इकारः) of a इकारान्तः (ending in a इकारः) परस्मैपद-प्रत्ययः which came in the place of a ङित्-लकारः, is elided.

(6) हन् + यासुट् त् । By 3-4-103 यासुट् परस्मैपदेषूदात्तो ङिच्च , the परस्मैपदम् affixes of लिँङ् get यासुट् as an augment, and this augment is उदात्तः and a ङित्। 1-1-46 आद्यन्तौ टकितौ places the यासुट्-आगमः before the प्रत्यय:।

(7) हन् + यास् त् । The उकार: in यासुट् is for pronunciation only (उच्चारणार्थम्)। The टकार: is an इत् by 1-3-3 हलन्त्यम् and takes लोप: by 1-3-9 तस्य लोपः

(8) हन् + या त् । By 7-2-79 लिङः सलोपोऽनन्‍त्‍यस्‍य, the सकारः of a सार्वधातुक-लिङ् affix is elided, provided it is not the final letter of the affix.

(9) हन्यात् ।

Questions:

1. Where has √हन् (हनँ हिंसागत्योः २. २) been used with विधिलिङ् in Chapter One of the गीता? Where in Chapter Three?

2. Why didn’t 6-4-37 अनुदात्तोपदेशवनतितनोत्यादीनामनुनासिकलोपो झलि क्ङिति apply in this example? (Which condition was not satisfied?)

3. Why didn’t 6-4-98 गमहनजनखनघसां लोपः क्ङित्यनङि apply in this example? (Which condition was not satisfied?)

4. How would you say this in Sanskrit?
“How many soldiers were killed in the war?” Use the प्रातिपदिकम् “कति” for “how many.”

5. How would you say this in Sanskrit?
“I have one brother and two sisters.” Paraphrase this to “There are (exist) one brother and two sisters of mine.” Use √वृत् (वृतुँ वर्तने १. ८६२) for “to exist.”

Advanced question:

1. In commenting on the सूत्रम् 7-2-79 लिङः सलोपोऽनन्‍त्‍यस्‍य, the तत्त्वबोधिनी says:
“रुदादिभ्यः” इति सूत्रात्सार्वधातुक इत्यनुवर्तते, सेति लुप्तषष्ठीकमनन्त्यस्येत्यनेन विशेष्यते।
Please explain.

Easy questions:

1. Where has 7-3-102 सुपि च been used in the verse?

2. Can you spot a “सुँट्”-आगम: in the verse?


1 Comment

  1. Questions:
    1. Where has √हन् (हनँ हिंसागत्योः २. २) been used with विधिलिङ् in Chapter One of the गीता? Where in Chapter Three?
    Answer: √हन् (हनँ हिंसागत्योः २. २) been used with विधिलिङ् in Chapter One of the गीता in the form हन्यु:। In chapter 3 it is used in the form उपहन्याम्
    यदि मामप्रतीकारमशस्त्रं शस्त्रपाणयः ।
    धार्तराष्ट्रा रणे हन्युस्तन्मे क्षेमतरं भवेत्‌ ॥ 1-46 ॥
    हन्युः – विधिलिँङ्, कर्तरि प्रयोग:, प्रथम-पुरुषः, बहुवचनम्।

    यदि उत्सीदेयुरिमे लोका न कुर्यां कर्म चेदहम्‌ ।
    संकरस्य च कर्ता स्यामुपहन्यामिमाः प्रजाः ॥ 3-24 ॥
    उपहन्याम् – विधिलिँङ्, कर्तरि प्रयोग:, उत्तम-पुरुषः, एकवचनम्। “उप” has been used as a उपसर्ग: (ref. 1-4-59 उपसर्गाः क्रियायोगे।)

    2. Why didn’t 6-4-37 अनुदात्तोपदेशवनतितनोत्यादीनामनुनासिकलोपो झलि क्ङिति apply in this example? (Which condition was not satisfied?)
    Answer: 6-4-37 अनुदात्तोपदेशवनतितनोत्यादीनामनुनासिकलोपो झलि क्ङिति (there is an elision of the final nasal consonant of the verbal root √वन् (वनँ शब्दे १. ५३३, वनँ सम्भक्तौ १. ५३४, वनुँ च नोच्यते १. ९१५) and of the verbal roots which have अनुदात्त-स्वरः in the धातु-पाठः as well as of the verbal roots belonging to the तनादि-गणः – when followed by a झलादि-प्रत्ययः which is a कित् or a ङित्) did not apply in this example because even though “यात्” is a ङित्-प्रत्यय: it is not a झलादि-प्रत्यय: (it does not being with a झल् letter.)

    3. Why didn’t 6-4-98 गमहनजनखनघसां लोपः क्ङित्यनङि apply in this example? (Which condition was not satisfied?)
    Answer: 6-4-98 गमहनजनखनघसां लोपः क्ङित्यनङि (The उपधा (penultimate letter – ref. 1-1-65 अलो ऽन्त्यात् पूर्व उपधा ) of the verbal roots √गम् (गमॢँ गतौ १. ११३७), √हन् (हनँ हिंसागत्योः २. २), √जन् ([जनीँ प्रादुर्भावे ४. ४४], [जनँ जनने ३. २५]), √खन् (खनुँ अवदारणे १. १०२०) and √घस् (घसॢँ अदने १. ८१२) is elided, when followed by an अजादि-प्रत्ययः which is a कित् or a ङित् with the exclusion of the अङ्-प्रत्ययः) did not apply in this example because even though “यात्” is a ङित्-प्रत्यय: it is not a अजादि-प्रत्यय: (it does not being with vowel.)

    4. How would you say this in Sanskrit?
    “How many soldiers were killed in the war?” Use the प्रातिपदिकम् “कति” for “how many.”
    Answer: कति सैनिकाः युद्धे अहन्यन्त = कति सैनिका युद्धेऽहन्यन्त ।

    5. How would you say this in Sanskrit?
    “I have one brother and two sisters.” Paraphrase this to “There are (exist) one brother and two sisters of mine.” Use √वृत् (वृतुँ वर्तने १. ८६२) for “to exist.”
    Answer: मम एकः भ्राता द्वे स्वसारौ च वर्तन्ते । = मम एको भ्राता द्वे स्वसारौ च वर्तन्ते ।

    Advanced question:
    1. In commenting on the सूत्रम् 7-2-79 लिङः सलोपोऽनन्त्यस्य, the तत्त्वबोधिनी says:
    “रुदादिभ्यः” इति सूत्रात्सार्वधातुक इत्यनुवर्तते, सेति लुप्तषष्ठीकमनन्त्यस्येत्यनेन विशेष्यते।
    Please explain.
    Answer: In the सूत्रम् 7-2-79 लिङः सलोपोऽनन्त्यस्य (the सकारः of a सार्वधातुक-लिङ् affix is elided, provided it is not the final letter of the affix) the अनुवृत्ति: of सार्वधातुके comes from the सूत्रम् 7-2-76 रुदादिभ्यः सार्वधातुके ।
    सेति लुप्तषष्ठीकम् means that in the term “स” the ङस्-प्रत्यय: (षष्ठी-एकवचनम्) has been (irregularly) elided. The regular form would be सस्य।
    अनन्त्यस्येत्यनेन विशेष्यते means that स (सस्य) is qualified by the term अनन्त्यस्य।
    So the resulting meaning is as follows:
    अनन्त्यस्य स (सस्य) – Of a सकार: which does not occur at the end.

    Easy questions:
    1. Where has 7-3-102 सुपि च been used in the verse?
    Answer: The ending अकार: of the अङ्गम् “अभाव” takes the दीर्घादेश: in the form अभावाय
    (प्रातिपदिकम् “अभाव”’, चतुर्थी- एकवचनम्) by 7-3-102 सुपि च – the ending अकार: of a प्रातिपदिकम् is elongated if it is followed by a सुँप् affix beginning with a letter of the यञ्-प्रत्याहार: (य् व् र् ल् ञ् म् ङ् ण् न् झ् भ्)।
    अभाव + ङे । 4-1-2 स्वौजसमौट्छष्टा..
    अभाव + य । By 7-1-13 ङेर्यः , following a प्रातिपदिकम् ending in an अकार:, the affix ङे is replaced by य।
    अभावाय। By 7-3-102 सुपि च

    2. Can you spot a “सुँट्”-आगम: in the verse?
    Answer: “सुँट्”-आगम: by 7-1-52 आमि सर्वनाम्नः सुट् is used in the form सर्वेषाम् (सर्वनाम-प्रातिपदिकम् “सर्व”, पुंलिङ्गे षष्ठी-बहुवचनम्)।
    ‘सर्व’ has the सर्वनाम-सञ्ज्ञा by 1-1-27 सर्वादीनि सर्वनामानि।
    सर्व + आम् । By 4-1-2 स्वौजसमौट्छष्टा..।
    = सर्व + सुँट् आम् । By 7-1-52 आमि सर्वनाम्नः सुट् – the affix “आम्” prescribed to a pronoun (सर्वनाम-शब्द:) takes the augment “सुँट्” when the base (अङ्गम्) ends in a अवर्ण: (अकार: or आकार:)। As per 1-1-46 आद्यन्तौ टकितौ, the सुँट्-आगम: attaches to the beginning of आम्।
    = सर्व + साम् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।
    = सर्वे + साम् । By 7-3-103 बहुवचने झल्येत्।
    = सर्वेषाम् । By 8-3-59 आदेशप्रत्यययोः।

Leave a comment

Your email address will not be published.

Recent Posts

Topics