Home » Example for the day » स्तौमि 1As-लँट्

स्तौमि 1As-लँट्

Today we will look at the form स्तौमि 1As-लँट् from श्रीमद्भागवतम् 11-20-40.

नाहं निन्दे न च स्तौमि स्वभावविषमं जनम् ।
एतेषां श्रेय आशासे उतैकात्म्यं महात्मनि ।। ७-१३-४२ ।।

Gita Press translation “I neither revile nor eulogize men who are diverse of disposition (due to the predominance of any one of the three modes of Prakrti, viz., Sattva, Rajas and Tamas). On the other hand, I (only) wish them welfare in the shape of (their) unity of being with Lord Viṣṇu (the supreme Spirit).”

स्तौमि is derived from the धातुः √स्तु (ष्टुञ् स्तुतौ, अदादि-गणः, धातु-पाठः #२. ३८)

The विवक्षा is लँट्, कर्तरि प्रयोग:, उत्तम-पुरुषः, एकवचनम्।

The धातुः “ष्टुञ्” has an initial षकारः in the धातु-पाठः। By 6-1-64 धात्वादेः षः सः, there is the substitution of सकारः in the place of the initial षकारः of a धातुः। And as per the न्यायः “निमित्तापाये नैमित्तिकस्याप्यपाय:” (when a cause is gone, its effect is also gone) the टकार-आदेशः for the तकारः, which has come in by 8-4-41 ष्टुना ष्टुः, because of the presence of the षकारः, will now be reverted to the तकारः since the cause for the टकारादेश: no longer exists. So we now have “स्तुञ्”।

The  ञकार: gets the इत्-सञ्ज्ञा by 1-3-3 हलन्त्यम् and hence takes लोप: by 1-3-9 तस्य लोप:। Since ञकार: is an इत्, as per the सूत्रम् 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले, the √स्तु-धातुः will take आत्मनेपद-प्रत्ययाः when the fruit of the action (क्रियाफलम्) accrues to the doer (कर्त्रभिप्रायम् = कर्तृ-अभिप्रायम्)। In the remaining case – when the fruit of the action does not accrue to the doer – by 1-3-78 शेषात् कर्तरि परस्मैपदम् – the √स्तु-धातुः will take परस्मैपद-प्रत्ययाः।
In reality though, this distinction of the fruit of the action accruing to the doer or not, is rarely honored in the language. So as a practical matter, a verbal root such as “√स्तु” will take either आत्मनेपद-प्रत्ययाः or परस्मैपद-प्रत्ययाः regardless of whether the fruit of the action accrues to the doer or not. In short, √स्तु-धातुः will be उभयपदी। In this verse, it has taken a परस्मैपद-प्रत्यय:।

As per 1-4-99 लः परस्मैपदम्, 1-4-100 तङानावात्मनेपदम्, the nine प्रत्यया: from “तिप्” to “मस्” get the परस्मैपद-सञ्ज्ञा। So √स्तु-धातुः can take only one of these nine प्रत्यया: in कर्तरि प्रयोग:। Since the विवक्षा is उत्तम-पुरुष-एकवचनम्, the प्रत्यय: will be “मिप्”।

(1) स्तु + लँट् । By 3-2-123 वर्तमाने लट्, the affix लँट् comes after a धातुः when denoting an action in the present tense.

(2) स्तु + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) स्तु + मिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “मिप्” as the substitute for the लकारः। “मिप्” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम् – The affixes of the तिङ्-प्रत्याहारः and the affixes that have शकारः as an इत् get the designation of सार्वधातुकम् if they are prescribed in the “धातो:” अधिकार:।

(4) स्तु + मि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् , 1-3-9 तस्य लोपः

(5) स्तु + शप् + मि । By 3-1-68 कर्तरि शप्‌, the शप्-प्रत्यय: is placed after a verbal root, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent. The शप्-प्रत्यय: which is a शित्, gets सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्

(6) स्तु + मि । By 2-4-72 अदिप्रभृतिभ्यः शपः, the शप्-प्रत्ययः takes the लुक् elision when following a verbal root belonging to अदादि-गणः।

(7) स्तौमि । By 7-3-89 उतो वृद्धिर्लुकि हलि, a root ending in ह्रस्व-उकारः whose विकरणः has taken लुक् (elision) gets वृद्धिः as the आदेशः when followed by a हलादि-सार्वधातुक-प्रत्ययः (a सार्वधातुक-प्रत्ययः beginning with a consonant) which is a पित् (has पकार: as a इत्), provided there is no reduplication (अभ्यासः)।

Questions:

1. Where is √स्तु used in a तिङन्तं पदम् in the गीता?

2. In commenting on the सूत्रम् 7-3-89 उतो वृद्धिर्लुकि हलि, the कौमुदी says:
“युयात्” – इह उतो वृद्धिर्न, भाष्ये – “पिच्च ङिन्न ङिच्च पिन्न” इति व्याख्यानात्। Please explain.

3. Where has 7-1-58 इदितो नुम् धातोः been used in the verse?

4. Can you spot another धातु: (besides √स्तु) from the अदादि-गण: that has been used in the verse in a तिङन्तं पदम्?

5. How would you say this in Sanskrit?
“Where would I find the answer to (of) this question?” Use √लभ् (डुलभँष् प्राप्तौ १. ११३०) for “to find” and the अव्ययम् “कुत्र” for “where.”

6. How would you say this in Sanskrit?
“Answers to (of) this and other similar questions are found in the Siddhanta Kaumudi.” Use the adjective “एतादृश” for “similar” (literally “of this kind.”)

Easy questions:

1. Which other सूत्रम् (besides 6-1-64 धात्वादेः षः सः) prescribes a substitution for the initial letter of a धातु: in the धातु-पाठ:?

2. Where has 6-1-101 अकः सवर्णे दीर्घः been used in the verse? Where has 6-1-88 वृद्धिरेचि been used?


1 Comment

  1. Questions:
    1. Where is √स्तु used in a तिङन्तं पदम् in the गीता?
    Answer: अमी हि त्वां सुरसङ्घा विशन्ति केचिद्भीताः प्राञ्जलयो गृणन्ति |
    स्वस्तीत्युक्त्वा महर्षिसिद्धसङ्घाः स्तुवन्ति त्वां स्तुतिभिः पुष्कलाभिः || 11-21||
    स्तुवन्ति – √स्तु, लँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, बहुवचनम्।

    2. In commenting on the सूत्रम् 7-3-89 उतो वृद्धिर्लुकि हलि, the कौमुदी says:
    “युयात्” – इह उतो वृद्धिर्न, भाष्ये – “पिच्च ङिन्न ङिच्च पिन्न” इति व्याख्यानात्। Please explain.
    Answer: The above expression explains why there is no वृद्धि: for the उकार: of “यु” in “युयात्” ” (विधिलिँङ्, कर्तरि-प्रयोगः, प्रथम-पुरुषः, एकवचनम्।) This is explained by the महाभाष्यम् – “पिच्च ङिन्न, ङिच्च पिन्न”। “युयात्” is formed from the धातुः √यु (अदादि-गणः, यु मिश्रेणे [अमिश्रणे च], धातु-पाठः #२. २७) ।
    यु + (विधि)लिँङ् । 3-3-161 विधिनिमन्त्रणामन्त्रणाधीष्टसंप्रश्नप्रार्थनेषु लिङ् ।
    यु + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    यु + तिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “तिप्” as the substitute for the लकारः। “तिप्” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्।
    यु + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    यु + त् । By 3-4-100 इतश्च ।
    यु + यासुट् त् । By 3-4-103 यासुट् परस्मैपदेषूदात्तो ङिच्च, the परस्मैपदम् affixes of लिँङ् get यासुट् as an augment, and this augment is उदात्तः and a ङित्। 1-1-46 आद्यन्तौ टकितौ places the यासुट्-आगमः before the प्रत्यय:।
    यु + यास् त् । The उकार: in यासुट् is for pronunciation only (उच्चारणार्थम्)। The टकार: is an इत् by 1-3-3 हलन्त्यम् and takes लोप: by 1-3-9 तस्य लोपः।
    यु + शप् + यास् त् । By 3-1-68 कर्तरि शप्, the शप्-प्रत्यय: is placed after a verbal root, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent. The शप्-प्रत्यय: which is a शित्, gets सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्।
    यु + यास् त् । By 2-4-72 अदिप्रभृतिभ्यः शपः ।
    युयात् । By 7-2-79 लिङः सलोपोऽनन्‍त्‍यस्‍य, the सकारः of a सार्वधातुक-लिङ् affix is elided, provided it is not the final letter of the affix.
    The प्रत्यय: “यात्” is a ङित् due to यासुट् being a ङित्। But it is also a पित् since the तिप्-प्रत्यय: has पकार: as an इत्। Thus the condition for applying 7-3-89 उतो वृद्धिर्लुकि हलि is satisfied and the ending उकार: of the अङ्गम् “यु” would take वृद्धि:। But as per the महाभाष्यम् – पिच्च ङिन्न, ङिच्च पिन्न – that which is a पित् cannot be a ङित् at the same time and that which is a ङित् cannot be a पित् at the same time. यासुट् has been specifically made a ङित् by पाणिनि: by the सूत्रम् 3-4-103 यासुट् परस्मैपदेषूदात्तो ङिच्च। So it is a विशेष-विधानम्। On account of this विशेष-विधानम् the पित्त्वम् of तिप् is negated. So now 7-3-89 उतो वृद्धिर्लुकि हलि (which requires the प्रत्यय: to be पित्) cannot apply and hence there is no वृद्धि: for the उकार: of “यु”।
    The सिद्धान्त-कौमुदी states this as follows – विशेष-विहितेन ङित्त्वेन पित्त्वस्य बाधनात्।

    3. Where has 7-1-58 इदितो नुम् धातोः been used in the verse?
    Answer: 7-1-58 इदितो नुम् धातोः has been used in निन्दे (उत्तम-पुरुष-एकवचनम्)। The धातुः “निन्द्” is listed in the धातु-पाठः as “णिदिँ कुत्सायाम् १.६९”। Thus it is णोपदेशः।
    √णिदिँ = निद् । By 6-1-65 णो नः । The इकारः at the end gets इत्-सञ्ज्ञा by 1-3-2 उपदेशेऽजनुनासिक इत्। Therefore this धातुः is an इदित्।
    नि नुँम् द् । By 7-1-58 इदितो नुम् धातोः – a धातुः which has इकारः as an इत् gets the नुँम्-आगमः। Note: The सूत्रम् 7-1-58 इदितो नुम् धातोः comes in the “6-4-1 अङ्गस्य ” अधिकार:, and would normally have to wait till an अङ्गम् is created (by adding a प्रत्यय:)। But the use of “धातोः” in 7-1-58 is taken as an indication that this rule is to be applied as soon as the धातु: is taken for use from the धातु-पाठ: – without waiting for any other operation. As per 1-1-47 मिदचोऽन्त्यात्परः the नुँम्-आगमः attached itself after the last vowel (इकार:) of “निद्”।
    = नि न् द् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    (1) निन्द् + लँट् । By 2-123 वर्तमाने लट्, the affix लँट् comes after a धातुः when denoting an action in the present tense.
    (2) निन्द् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    (3) निन्द् + इट् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “इट्” as the substitute for the लकारः। “इट्” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्- The affixes of the तिङ्-प्रत्याहारः and the affixes that have शकारः as an इत् get the designation of सार्वधातुकम् if they are prescribed in the “धातो:” अधिकार:।
    (4) निन्द् + इ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    (5) निन्द् + ए । By 3-4-79 टित आत्मनेपदानां टेरे, the टि-भागः of a आत्मनेपद-प्रत्ययः which substitutes a टित्-लकारः (a लकार: which has टकार: as a इत्), gets एकारः as the replacement.
    (6) निन्द् + शप् + ए । By 3-1-68 कर्तरि शप्, the शप्-प्रत्यय: is placed after a verbal root, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent. The शप्-प्रत्यय: which is a शित्, gets सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्।
    (7) निन्द् + अ + ए । By अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
    (8) निन्दे । By 6-1-97 अतो गुणे ।

    Note: This is an आर्ष-प्रयोग: (irregular usage) because the ending इकार: (which is an इत्) of “णिदिँ” has a उदात्त-स्वर: and therefore by 1-3-78 शेषात् कर्तरि परस्मैपदम्, a परस्मैपद-प्रत्यय: should have been used.

    4. Can you spot another धातु: (besides √स्तु) from the अदादि-गण: that has been used in the verse in a तिङन्तं पदम्?
    Answer: आङ् + √शास् (आङः शासुँ इच्छायाम्, अदादि-गण:, धातु-पाठः #२. १२) from the अदादि-गण: has been used in the verse in a तिङन्तं पदम् । In combination with the उपसर्ग: “आङ्” (ref. 1-4-59 उपसर्गाः क्रियायोगे), the धातु: “शासुँ” is used in the sense of इच्छायाम्। In this combination, the ending उकार: (which is an इत्) of “शासुँ” has a अनुदात्त-स्वर: and hence as per 1-3-12 अनुदात्तङित आत्मनेपदम्, it will take आत्मनेपद-प्रत्यय:।
    The ending ङकार: of “आङ्” is an इत् by 1-3-3 हलन्त्यम्।
    (1) आ शास् + लँट् । By 2-123 वर्तमाने लट्, the affix लँट् comes after a धातुः when denoting an action in the present tense.
    (2) आ शास् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    (3) आ शास् + इट् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “इट्” as the substitute for the लकारः। “इट्” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम् – The affixes of the तिङ्-प्रत्याहारः and the affixes that have शकारः as an इत् get the designation of सार्वधातुकम् if they are prescribed in the “धातो:” अधिकार:।
    (4) आ शास् + इ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    (5) आ शास् + ए । By 3-4-79 टित आत्मनेपदानां टेरे, the टि-भागः of a आत्मनेपद-प्रत्ययः which substitutes a टित्-लकारः (a लकार: which has टकार: as a इत्), gets एकारः as the replacement.
    (6) आ शास् + शप् + ए । By 3-1-68 कर्तरि शप्, the शप्-प्रत्यय: is placed after a verbal root, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent. The शप्-प्रत्यय: which is a शित्, gets सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्।
    (7) आशासे । By 2-4-72 अदिप्रभृतिभ्यः शपः, the शप्-प्रत्ययः takes the लुक् elision when following a verbal root belonging to अदादि-गणः।

    5. How would you say this in Sanskrit?
    “Where would I find the answer to (of) this question?” Use √लभ् (डुलभँष् प्राप्तौ १. ११३०) for “to find” and the अव्ययम् “कुत्र” for “where.”
    Answer:अस्य प्रश्नस्य उत्तरम् कुत्र लभेय । = अस्य प्रश्नस्योत्तरं कुत्र लभेय ।

    6. How would you say this in Sanskrit?
    “Answers to (of) this and other similar questions are found in the Siddhanta Kaumudi.” Use the adjective “एतादृश” for “similar” (literally “of this kind.”)
    Answer: एतस्य एतादृशानाम् अन्येषाम् च प्रश्नानाम् उत्तराणि सिद्धान्तकौमुद्याम् लभ्यन्ते = एतस्यैतादृशानामन्येषां च प्रश्नानामुत्तराणि सिद्धान्तकौमुद्यां लभ्यन्ते ।

    Easy questions:
    1. Which other सूत्रम् (besides 6-1-64 धात्वादेः षः सः) prescribes a substitution for the initial letter of a धातु: in the धातु-पाठ:?
    Answer: सूत्रम् 6-1-65 णो नः – there is the substitution of नकारः in the place of the initial णकारः of a धातुः in the धातु-पाठः। For example, the धातुः “नम्” is listed in the धातु-पाठः as “णमँ प्रह्वत्वे शब्दे च १. ११३६”। Thus it is
    णोपदेशः। When it is take for use, the beginning णकार: of “णमँ” is replaced by a नकार: as per 6-1-65 णो नः। Also, the ending अकार: is an इत् by 1-3-2 उपदेशेऽजनुनासिक इत् । And hence we get “नम्”।

    2. Where has 6-1-101 अकः सवर्णे दीर्घः been used in the verse? Where has 6-1-88 वृद्धिरेचि been used?
    Answer: 6-1-101 अकः सवर्णे दीर्घः is used in the सन्धि-कार्यम् between न and अहम् = नाहम् ।
    6-1-88 वृद्धिरेचि is is used in the सन्धि-कार्यम् between उत and ऐकात्म्यम् = उतैकात्म्यम्।

Leave a comment

Your email address will not be published.

Recent Posts

Topics