Home » Example for the day » करोतु 3As-लोँट्

करोतु 3As-लोँट्

Today we will look at the form करोतु 3As-लोँट् from श्रीमद्भागवतम् Sb6-11-24.

अहं हरे तव पादैकमूलदासानुदासो भवितास्मि भूयः।
मनः स्मरेतासुपतेर्गुणांस्ते गृणीत वाक्कर्म करोतु कायः ।। ६-११-२४ ।।

Gita Press translation “(Turning mentally toward the Lord), May I, O Hari, be born again (after death) as a servant of those devotees who have solely taken refuge in Your (lotus) feet. Let my mind ponder and tongue celebrate the excellences of the Lord of my life and let my body do Your service (alone).”

करोतु is derived from the धातुः √कृ (डुकृञ् करणे, तनादि-गणः, धातु-पाठः #८. १०)

The विवक्षा is लोँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।

The “डु” at the beginning of this धातुः gets इत्-सञ्ज्ञा by 1-3-5 आदिर्ञिटुडवः। The ञकारः at the end gets इत्-सञ्ज्ञा by 1-3-3 हलन्त्यम्। Both take लोप: by 1-3-9 तस्य लोपः

Since the √कृ-धातुः has ञकारः as इत् in the धातु-पाठः by 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले, the √कृ-धातुः will take आत्मनेपद-प्रत्ययाः when the fruit of the action (क्रियाफलम्) accrues to the doer (कर्त्रभिप्रायम् = कर्तृ-अभिप्रायम्)। In the remaining case – when the fruit of the action does not accrue to the doer – by 1-3-78 शेषात् कर्तरि परस्मैपदम् – the √कृ-धातुः will take परस्मैपद-प्रत्ययाः।

In reality though, this distinction of the fruit of the action accruing to the doer or not, is rarely honored in the language. So as a practical matter, a verbal root such as “√कृ” will take either आत्मनेपद-प्रत्ययाः or परस्मैपद-प्रत्ययाः regardless of whether the fruit of the action accrues to the doer or not. In short, √कृ-धातुः will be उभयपदी। In this verse, it has taken a परस्मैपद-प्रत्यय:।

(1) कृ + लोँट् । By 3-3-162 लोट् च , the affix लोँट् comes after a धातुः when used in the sense of command/request.

(2) कृ + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) कृ + तिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “तिप्” as the substitute for the लकारः। “तिप्” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्

(4) कृ + तु । By 3-4-86 एरुः , इकारः of a लोँट् affix is substituted by उकारः।

(5) कृ + उ + तु । By 3-1-79 तनादिकृञ्भ्य उः, when a सार्वधातुक-प्रत्ययः signifying the agent follows, the affix “उ” is placed after the verbal root √कृ (डुकृञ् करणे ८. १०) and also after a verbal root belonging to the तनादि-गणः। “उ” gets आर्धधातुक-सञ्ज्ञा by 3-4-114 आर्द्धधातुकं शेषः

(6) कर् + ओ + तु । By 7-3-84 सार्वधातुकार्धधातुकयोः, an अङ्गम् whose final letter is an इक् gets गुण-आदेशः, when a सार्वधातुक-प्रत्यय: or an आर्धधातुक-प्रत्यय: follows. By 1-1-51 उरण् रपरः, in the place of ऋवर्ण: if an अण् letter (अ, इ, उ) comes as a substitute, it is always followed by a रँ letter.

(7) करोतु।

Questions:

1. Where has √कृ (डुकृञ् करणे, धातु-पाठः #८. १०) been used with लोँट् (कर्तरि प्रयोग:) in Chapter 12 of the गीता?

2. 3-1-79 तनादिकृञ्भ्य उः is a अपवाद: for which सूत्रम्?

3. In commenting on the सूत्रम् 1-3-9 तस्य लोपः, the काशिका says:
तस्य-ग्रहणं सर्वलोपार्थम्। अलोऽन्त्यस्य मा भूत् – “1-3-5 आदिर्ञिटुडवः” इति। Please explain.

4. With regard to the form स्मरेत used in the verse, the commentator says तङार्ष:। Please explain.

5. What would have been the final form in this example if a आत्मनेपद-प्रत्यय: had been used?

6. How would you say this in Sanskrit?
“Do as told.” Use the (compound) अव्ययम् “यथोक्तम्” for “as told.”

Easy questions:

1. Where has 7-3-108 ह्रस्वस्य गुणः been used in the verse?

2. Can you spot a चकारान्त-प्रातिपदिकम् (a प्रातिपदिकम् ending in a चकार:) used in the verse?


1 Comment

  1. Questions:
    1. Where has √कृ (डुकृञ् करणे, धातु-पाठः #८. १०) been used with लोँट् (कर्तरि प्रयोग:) in Chapter 12 of the गीता?
    Answer: अथैतदप्यशक्तोऽसि कर्तुं मद्योगमाश्रितः ।
    सर्वकर्मफलत्यागं ततः कुरु यतात्मवान् ॥ 12-11 ॥
    कुरु – √कृ, लोँट्, कर्तरि प्रयोग:, मध्यम-पुरुषः, एकवचनम्।

    2. 3-1-79 तनादिकृञ्भ्य उः is a अपवाद: for which सूत्रम्?
    Answer: 3-1-79 तनादिकृञ्भ्य उः is an अपवाद: for 3-1-68 कर्तरि शप् ।
    When a सार्वधातुक-प्रत्ययः signifying the agent follows, the affix “उ” is placed after the verbal root √कृ (डुकृञ् करणे ८. १०) and also after a verbal root belonging to the तनादि-गणः।

    3. In commenting on the सूत्रम् 1-3-9 तस्य लोपः, the काशिका says:
    तस्य-ग्रहणं सर्वलोपार्थम्। अलोऽन्त्यस्य मा भूत् – “1-3-5 आदिर्ञिटुडवः” इति। Please explain.
    Answer: “तस्य-ग्रहणं सर्वलोपार्थम्। अलोऽन्त्यस्य मा भूत् – “1-3-5 आदिर्ञिटुडवः” इति। points why the word “तस्य” has been used in the सूत्रम् 1-3-9 तस्य लोपः। For example in the case of verbal roots like ञिमिदाँ स्नेहने, टुनदिँ समृद्धौ, डुकृञ् करणे etc. ञि, टु, डु are इत् by 1-3-5 आदिर्ञिटुडवः and take लोपः by 1-3-9 तस्य लोपः but by 1-1-52 अलोऽन्त्यस्य only the ending इकारः and उकारः would take लोपः which is undesirable. By using the word “तस्य”, पाणिनि: makes sure that the entire इत् takes लोपः and not just the ending letter.

    4. With regard to the form स्मरेत used in the verse, the commentator says तङार्ष:। Please explain.
    Answer: तङार्ष: means that the “तङ्”-प्रत्यय: (आत्मनेपदम्) used is आर्ष: (archaic – not according to the rules of grammar.) “तङ्” refers to the प्रत्याहार: “त, आताम्, …. महिङ्”। Since the verbal root “स्मृ” does not have any इत् there is no निमित्तम् for using आत्मनेपदम्। A परस्मैपद-प्रत्यय: should have been used – final form would be स्मरेत्।

    5. What would have been the final form in this example if a आत्मनेपद-प्रत्यय: had been used?
    Answer: कुरुताम् would be the final form in this example if a आत्मनेपद-प्रत्यय: had been used.
    कृ + लोँट् । By 3-3-162 लोट् च , the affix लोँट् comes after a धातुः when used in the sense of command/request.
    = कृ + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः
    = कृ + त । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “त” as the substitute for the लकारः। “त” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम् – The affixes of the तिङ्-प्रत्याहारः and the affixes that have शकारः as an इत् get the designation of सार्वधातुकम् if they are prescribed in the “धातो:” अधिकार:।
    = कृ + ते । By 3-4-79 टित आत्मनेपदानां टेरे, the टि-भागः of a आत्मनेपद-प्रत्ययः which substitutes a टित्-लकारः (a लकार: which has टकार: as a इत्), gets एकारः as the replacement.
    = कृ + ताम् । By 3-4-90 आमेतः, the एकार: of लोँट् is replaced by आम्।
    = कृ + उ + ताम् । By 3-1-79 तनादिकृञ्भ्य उः, when a सार्वधातुक-प्रत्ययः signifying the agent follows, the affix “उ” is placed after the verbal root √कृ (डुकृञ् करणे ८. १०) and also after a verbal root belonging to the तनादि-गणः। “उ” gets आर्धधातुक-सञ्ज्ञा by 3-4-114 आर्द्धधातुकं शेषः।
    = कर् + उ + ताम् । By 7-3-84 सार्वधातुकार्धधातुकयोः, an अङ्गम् whose final letter is an इक् gets गुण-आदेशः, when a सार्वधातुक-प्रत्यय: or an आर्धधातुक-प्रत्यय: follows. By 1-1-51 उरण् रपरः, in the place of ऋवर्ण: if an अण् letter (अ, इ, उ) comes as a substitute, it is always followed by a रँ letter.
    Since “ताम्” has the सार्वधातुक-सञ्ज्ञा and is अपित् (does not have पकार: as a इत्) it becomes ङिद्वत् (as if it has ङकार: as a इत्) by 1-2-4 सार्वधातुकमपित्। Hence 1-1-5 ग्क्ङिति च prevents the गुणादेश: for the उकार: which would have taken place by 7-3-84 सार्वधातुकार्धधातुकयोः।
    (8) कुरु + ताम् । By 6-4-110 अत उत् सार्वधातुके, when √कृ (डुकृञ् करणे ८. १०) ends in the “उ”-प्रत्यय: and is followed by a सार्वधातुक-प्रत्ययः which is a कित् or a ङित्, then there is a substitution of उकारः in place of the अकारः (which is a result of गुणादेशः) of √कृ।
    कुरुताम्।

    6. How would you say this in Sanskrit?
    “Do as told.” Use the (compound) अव्ययम् “यथोक्तम्” for “as told.”
    Answer: यथोक्तं (तथा) कुरु ।

    Easy questions:
    1. Where has 7-3-108 ह्रस्वस्य गुणः been used in the verse?
    Answer: In (हे) हरे (प्रातिपदिकम् “हरि”, सम्बुद्धि:)।
    (हे) हरि + सुँ । By 4-1-2 स्वौजसमौट्छष्टा………
    = (हे) हरे + सुँ । By 7-3-108 ह्रस्वस्य गुणः – When the सम्बुद्धि: affix follows, there is a गुण: substitute for the (ending letter of) of an अङ्गम् ending in a short vowel.
    = (हे) हरे + स् । By 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-9 तस्य लोपः
    = (हे) हरे । By 6-1-69 एङ्ह्रस्वात्‌ सम्बुद्धेः।

    2. Can you spot a चकारान्त-प्रातिपदिकम् (a प्रातिपदिकम् ending in a चकार:) used in the verse?
    Answer: वाक् (स्त्रीलिङ्ग-प्रातिपदिकम् “वाच्”, प्रथमा-एकवचनम्)
    वाच् + सुँ (4-1-2 स्वौजसमौट्छस्टा…)
    = वाच् + स् (1-3-2 उपदेशेऽजनुनासिक इत् and 1-3-9 तस्य लोपः)
    = वाच् (6-1-68 हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्, Using 1-1-62 प्रत्ययलोपे प्रत्ययलक्षणम्, वाच् gets पद-सञ्ज्ञा by 1-4-14 सुप्तिङन्तं पदम्)
    = वाक् (8-2-30 चोः कुः)
    = वाग् (8-2-39 झलां जशोऽन्ते)
    = वाक् / वाग् (8-4-56 वाऽवसाने)

Leave a comment

Your email address will not be published.

Recent Posts

Topics