Home » Example for the day » तिष्ठति 3As-लँट्

तिष्ठति 3As-लँट्

Today we will look at the form तिष्ठति 3As-लँट् from श्रीमद्वाल्मीकि-रामायणम् 3-29-3.

उद्वेजनीयो भूतानां नृशंसः पापकर्मकृत् ।
त्रयाणामपि लोकानामीश्वरोऽपि न तिष्ठति ।। ३-२९-३ ।।

Gita Press translation “He who oppresses (all) created beings, is hard-hearted and perpetrates sinful deeds does not survive, be he the ruler of all the three worlds.”

तिष्ठति is derived from the धातुः √स्था (भ्वादि-गणः, ष्ठा गतिनिवृत्तौ, धातु-पाठः #१. १०७७)

The धातुः “ष्ठा” has an initial षकारः in the धातु-पाठः। By 6-1-64 धात्वादेः षः सः , there is the substitution of सकारः in the place of the initial षकारः of a धातुः। And as per the न्यायः “निमित्तापाये नैमित्तिकस्याप्यपाय:” (when a cause is gone, its effect is also gone) the ठकार-आदेशः for the थकारः, which has come in by 8-4-41 ष्टुना ष्टुः, because of the presence of the षकारः, will now be reverted to the थकारः since the cause for the ठकारादेश: no longer exists. So we now have √स्था।

The विवक्षा is लँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।

In the धातु-पाठः, the √स्था has no इत् letters. It is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। Therefore, as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, the √स्था, in कर्तरि प्रयोग:, will take the परस्मैपद-प्रत्यया: by default. As per 1-4-99 लः परस्मैपदम्, 1-4-100 तङानावात्मनेपदम्, the nine प्रत्यया: from “तिप्” to “मस्” get the परस्मैपद-सञ्ज्ञा। So √स्था can take only one of these nine प्रत्यया: in कर्तरि प्रयोग:। Since the विवक्षा is प्रथम-पुरुष-एकवचनम्, the प्रत्यय: will be “तिप्”।

(1) स्था + लँट् । By 3-2-123 वर्तमाने लट्, the affix लँट् comes after a धातुः when denoting an action in the present tense.

(2) स्था + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) स्था + तिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “तिप्” as the substitute for the लकारः। “तिप्” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम् – The affixes of the तिङ्-प्रत्याहारः and the affixes that have शकारः as an इत् get the designation of सार्वधातुकम् if they are prescribed in the “धातो:” अधिकार:।

(4) स्था + शप् + तिप् । By 3-1-68 कर्तरि शप्‌, the शप्-प्रत्यय: is placed after a verbal root, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent. The शप्-प्रत्यय: which is a शित्, gets सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्

(5) स्था + अ + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः

(6) तिष्ठ + अ + ति । By 7-3-78 पाघ्राध्मास्थाम्नादाण्दृश्यर्त्तिसर्त्तिशदसदां पिबजिघ्रधमतिष्ठमनयच्छपश्यर्च्छधौशीयसीदाः – When followed by a प्रत्ययः which begins with शकार: as an इत्, the verbal roots “√पा (पा पाने १. १०७४), √घ्रा (घ्रा गन्धोपादाने १. १०७५), √ध्मा (ध्मा शब्दाग्निसंयोगयोः १. १०७६), √स्था (ष्ठा गतिनिवृत्तौ १. १०७७), √म्ना (म्ना अभ्यासे १. १०७८ ), √दा (दाण् दाने १. १०७९), √दृश् (दृशिर् प्रेक्षणे १. ११४३), √ऋ (ऋ गतिप्रापणयोः १. १०८६), √सृ (सृ गतौ १. १०८५), √शद् (शद्ऌँ शातने १. ९९१, ६. १६४) and √सद् (षद्ऌँ विशरणगत्यवसादनेषु १. ९९०, ६. १६३)” get “पिब, जिघ्र, धम, तिष्ठ, मन, यच्छ, पश्य, ऋच्छ, धौ, शीय and सीद” as replacements respectively. See question 3.

(7) तिष्ठति । By 6-1-97 अतो गुणे, in the place of the letter अ which not at the end of a पदम्, and the following गुण: letter, there is single substitute of the latter (the गुण: letter.)

Questions:

1. Where is तिष्ठति used in Chapter 3 of the गीता?

2. Which सूत्रम् was used to do the “त्रय”-आदेश: in the form त्रयाणाम्?

3. Based on which परिभाषा-सूत्रम् are the substitutions prescribed by 7-3-78 done “respectively”?

4. Among the verbal roots listed in 7-3-78, which one has the घु-सञ्ज्ञा?

5. How would you say this in Sanskrit?
“Stay here for one week.” Use the अव्ययम् “अत्र” for “here” and the masculine प्रातिपदिकम् “सप्ताह” for “week.”
Note: When an action is done for a continuous period of time (or distance) then द्वितीया-विभक्ति: has to be used with the measure of time (or distance.) सूत्रम् is 2-3-5 कालाध्वनोरत्यन्तसंयोगे।

6. How would you say this in Sanskrit?
“Wait.” Paraphrase this to the passive “Let the action of waiting be done.” Use √स्था (ष्ठा गतिनिवृत्तौ, धातु-पाठः #१. १०७७) for “to wait.”

Easy Questions:

1. Which सूत्रम् was used to get the नुँट्-आगम: in the form लोकानाम्?

2. Can you spot where in the verse has उकार: been used as an आदेश: (substitute)?


1 Comment

  1. 1. Where is तिष्ठति used in Chapter 3 of the गीता?

    Answer: न हि कश्चित्क्षणमपि जातु तिष्ठत्यकर्मकृत्‌ ।
    कार्यते ह्यवशः कर्म सर्वः प्रकृतिजैर्गुणैः ॥ 3-5 ॥
    तिष्ठत्यकर्मकृत्‌ = तिष्ठति + अकर्मकृत्‌ by 6-1-77 इको यणचि।

    2. Which सूत्रम् was used to do the “त्रय”-आदेश: in the form त्रयाणाम्?

    Answer: 7-1-53 त्रेस्त्रयः – The term “त्रि” gets “त्रय” as the replacement, when followed by the affix “आम्”।
    त्रि + आम् 4-1-2 स्वौजसमौट्छष्टा…। 1-3-4 न विभक्तौ तुस्माः prevents the ending मकार: of “आम्” from getting the इत-सञ्ज्ञा।
    = त्रय + आम् 7-1-53 त्रेस्त्रयः
    = त्रय नाम् 7-1-54 ह्रस्वनद्यापो नुट्, 1-1-46 आद्यन्तौ टकितौ।
    = त्रया नाम् 6-4-3 नामि।
    = त्रयाणाम् 8-4-2 अट्कुप्वाङ्नुम्व्यवायेऽपि।

    3. Based on which परिभाषा-सूत्रम् are the substitutions prescribed by 7-3-78 done “respectively”?

    Answer: 1-3-10 यथासंख्यमनुदेशः समानाम् – The assignment of equally enumerated items follows the order of their enumeration.

    4. Among the verbal roots listed in 7-3-78, which one has the घु-सञ्ज्ञा?

    Answer: √दा (दाण् दाने १. १०७९) has the घु-सञ्ज्ञा by 1-1-20 दाधा घ्वदाप्। The verbal roots having the form “दा” or “धा”, except √दाप् (लवने २. ५४) and √दैप् (शोधने १. १०७३), get the घु-सञ्ज्ञा।

    5. How would you say this in Sanskrit?
    “Stay here for one week.” Use the अव्ययम् “अत्र” for “here” and the masculine प्रातिपदिकम् “सप्ताह” for “week.”
    Note: When an action is done for a continuous period of time (or distance) then द्वितीया-विभक्ति: has to be used with the measure of time (or distance.) सूत्रम् is 2-3-5 कालाध्वनोरत्यन्तसंयोगे।

    Answer: अत्र एकम् सप्ताहम् तिष्ठ = अत्रैकं सप्ताहं तिष्ठ।

    6. How would you say this in Sanskrit?
    “Wait.” Paraphrase this to the passive “Let the action of waiting be done.” Use √स्था (ष्ठा गतिनिवृत्तौ, धातु-पाठः #१. १०७७) for “to wait.”

    Answer: स्थीयताम्।

    Easy Questions:

    1. Which सूत्रम् was used to get the नुँट्-आगम: in the form लोकानाम्?

    Answer: 7-1-54 ह्रस्वनद्यापो नुँट्। The affix आम् takes the augment नुँट् when it follows a प्रातिपदिकम् which either ends in a short vowel or has the नदी-सञ्ज्ञा or ends in the feminine affix आप्।
    लोक + आम् (4-1-2 स्वौजसमौट्छष्टा…)
    = लोक + नुँट् आम् (7-1-54 ह्रस्वनद्यापो नुट्, 1-1-46 आद्यन्तौ टकितौ)
    = लोक + नाम् (1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः, 1-3-4 न विभक्तौ तुस्माः)
    = लोकानाम् (6-4-3 नामि)।

    2. Can you spot where in the verse has उकार: been used as an आदेश: (substitute)?

    Answer: In the सन्धि-कार्यम् in ईश्वरोऽपि। The पदच्छेद: is ईश्वर:, अपि।
    ईश्वरस् + अपि
    = ईश्वररुँ + अपि (8-2-66 ससजुषो रुः)
    = ईश्वर + अपि (6-1-113 अतो रोरप्लुतादप्लुते – When the letter “रुँ” is sandwiched between two short “अ” letters, then it is substituted by the letter “उ”)
    = ईश्वरो + अपि (6-1-87 आद्गुणः)
    = ईश्वरोऽपि (6-1-109 एङः पदान्तादति)।

Leave a comment

Your email address will not be published.

Recent Posts

Topics