Home » Example for the day » आस्ते 3As-लँट्

आस्ते 3As-लँट्

Today we will look at the form आस्ते 3As-लँट् from श्रीमद्भागवतम् Sb5-13-11.

क्वचिच्च शीतातपवातवर्षप्रतिक्रियां कर्तुमनीश आस्ते ।
क्वचिन्मिथो विपणन्यच्च किञ्चिद्विद्वेषमृच्छत्युत वित्तशाठ्यात् ।। ५-१३-११ ।।

Gita Press translation “And at some places they are unable to ward off (provide against) cold, the sun, storm and rain and sit down (helpless); while elsewhere they sell between themselves whatever commodity they have with them, and make enemies of one another, on the contrary because of their greed.”

आस्ते is derived from the धातुः √आस् (आसँ उपवेशने, धातु-पाठः २. ११)

The विवक्षा is लँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।

In the धातु-पाठः, the धातुः √आस् has one इत् letter – the अकार: following the सकार:। This इत् letter has a अनुदात्त-स्वर:। Thus by 1-3-12 अनुदात्तङित आत्मनेपदम्, √आस्-धातुः will get आत्मनेपद-प्रत्ययाः। As per 1-4-100 तङानावात्मनेपदम्, the nine प्रत्यया: from “त” to “महिङ्” get the आत्मनेपद-सञ्ज्ञा। So आस्-धातुः can take only one of these nine प्रत्यया: in कर्तरि प्रयोग:। Since the विवक्षा is प्रथम-पुरुष-एकवचनम्, the प्रत्यय: will be “त”।

(1) आस् + लँट् । By 3-2-123 वर्तमाने लट्, the affix लँट् comes after a धातुः when denoting an action in the present tense.

(2) आस् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) आस् + त । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “त” as the substitute for the लकारः। “त” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम् – The affixes of the तिङ्-प्रत्याहारः and the affixes that have शकारः as an इत् get the designation of सार्वधातुकम् if they are prescribed in the “धातो:” अधिकार:।

(4) आस् + ते । By 3-4-79 टित आत्मनेपदानां टेरे, the टि-भागः of a आत्मनेपद-प्रत्ययः which substitutes a टित्-लकारः (a लकार: which has टकार: as a इत्), gets एकारः as the replacement.

(5) आस् + शप् + ते । By 3-1-68 कर्तरि शप्‌, the शप्-प्रत्यय: is placed after a verbal root, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent. The शप्-प्रत्यय: which is a शित्, gets सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्

(6) आस् + ते । By 2-4-72 अदिप्रभृतिभ्यः शपः, the शप्-प्रत्ययः takes the लुक् elision when following a verbal root belonging to अदादि-गणः।

(7) आस्ते ।

Questions:

1. Where is आस्ते used in the गीता?

2. Where has the सूत्रम् 7-3-78 पाघ्राध्मास्थाम्नादाण्दृश्यर्त्तिसर्त्तिशदसदां
पिबजिघ्रधमतिष्ठमनयच्छपश्यर्च्छधौशीयसीदाः been used in the verse?

3. By which सूत्रम् does कर्तुम् get the अव्यय-सञ्ज्ञा?

4. Which अव्ययम् in the verse translates to “on the contrary”?

5. How would you say this in Sanskrit?
“All the students should sit on the ground.” Use √आस् (आसँ उपवेशने, धातु-पाठः २. ११) for “to sit” and the feminine प्रातिपदिकम् “भूमि” for “ground.”

6. How would you say this in Sanskrit?
“A student should act with humility towards his teacher.” Use √वृत् (वृतुँ वर्तने, धातु-पाठः १. ८६२) for “to act”, use “विनयेन” as an adverb meaning “with humility” and use सप्तमी विभक्ति: (to express the meaning of “towards”) with the प्रातिपदिकम् “गुरु” (teacher.)

Easy questions:

1. Where has 6-1-107 अमि पूर्वः been used in the verse?

2. Can you spot a ङसिँ-प्रत्यय: in the verse?


1 Comment

  1. 1. Where is आस्ते used in the गीता?

    Answer: कर्मेन्द्रियाणि संयम्य य आस्ते मनसा स्मरन्‌ ।
    इन्द्रियार्थान्विमूढात्मा मिथ्याचारः स उच्यते ॥ 3-6 ॥

    2. Where has the सूत्रम् 7-3-78 पाघ्राध्मास्थाम्नादाण्दृश्यर्त्तिसर्त्तिशदसदां
    पिबजिघ्रधमतिष्ठमनयच्छपश्यर्च्छधौशीयसीदाः been used in the verse?

    Answer: This सूत्रम् has been used in form “ऋच्छति” (√ऋ गतिप्रापणयोः १. १०८६, लँट्, प्रथम-पुरुषः, एकवचनम्) in किञ्चिद्विद्वेषमृच्छत्युत = किञ्चित् विद्वेषम् ऋच्छति उत।
    ऋ + लँट् 3-2-123 वर्तमाने लट्।
    = ऋ + ल् 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = ऋ + तिप् 3-4-78 तिप्तस्झि..। तिप् gets सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्।
    = ऋ + शप् + तिप् 3-1-68 कर्तरि शप्‌। शप् which is a शित्, gets सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्।
    = ऋच्छ + शप् + तिप् 7-3-78 पाघ्राध्मास्था..। When followed by a प्रत्ययः which begins with शकार: as an इत्, the verbal roots “√पा (पा पाने १. १०७४), √घ्रा (घ्रा गन्धोपादाने १. १०७५), √ध्मा (ध्मा शब्दाग्निसंयोगयोः १. १०७६), √स्था (ष्ठा गतिनिवृत्तौ १. १०७७), √म्ना (म्ना अभ्यासे १. १०७८ ), √दा (दाण् दाने १. १०७९), √दृश् (दृशिर् प्रेक्षणे १. ११४३), √ऋ (ऋ गतिप्रापणयोः १. १०८६), √सृ (सृ गतौ १. १०८५), √शद् (शद्ऌँ शातने १. ९९१, ६. १६४) and √सद् (षद्ऌँ विशरणगत्यवसादनेषु १. ९९०, ६. १६३)” get “पिब, जिघ्र, धम, तिष्ठ, मन, यच्छ, पश्य, ऋच्छ, धौ, शीय and सीद” as replacements respectively.
    = ऋच्छ + अ + ति 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
    = ऋच्छति 6-1-97 अतो गुणे।

    3. By which सूत्रम् does कर्तुम् get the अव्यय-सञ्ज्ञा?

    Answer: The form “कर्तुम्” ends in the “तुमुँन्” affix (ref. 3-3-10 तुमुन्ण्वुलौ क्रियायां क्रियार्थायाम्‌)। The “तुमुँन्” affix has the कृत्-सञ्ज्ञा by 3-1-93 कृदतिङ्। Hence “कर्तुम्” gets the अव्यय-सञ्ज्ञा by 1-1-39 कृन्मेजन्तः। A term ending in a कृत्-प्रत्यय: ending in a मकारः or एच् (ए, ओ, ऐ, औ) is also designated as an indeclinable.

    4. Which अव्ययम् in the verse translates to “on the contrary”?

    Answer: उत।

    5. How would you say this in Sanskrit?
    “All the students should sit on the ground.” Use √आस् (आसँ उपवेशने, धातु-पाठः २. ११) for “to sit” and the feminine प्रातिपदिकम् “भूमि” for “ground.”

    Answer: सर्वे विद्यार्थिनः भूमौ आसीरन्। = सर्वे विद्यार्थिनो भूमावासीरन्।

    6. How would you say this in Sanskrit?
    “A student should act with humility towards his teacher.” Use √वृत् (वृतुँ वर्तने, धातु-पाठः १. ८६२) for “to act”, use “विनयेन” as an adverb meaning “with humility” and use सप्तमी विभक्ति: (to express the meaning of “towards”) with the प्रातिपदिकम् “गुरु” (teacher.)

    Answer: विद्यार्थी गुरौ विनयेन वर्तेत।

    Easy questions:

    1. Where has 6-1-107 अमि पूर्वः been used in the verse?

    Answer: विद्वेषम् (पुंलिङ्ग-प्रातिपदिकम् “विद्वेष”, द्वितीया-एकवचनम्)।
    विद्वेष + अम् (4-1-2 स्वौजसमौट्छष्टा…)
    = विद्वेष् + अ + अ + म्
    = विद्वेष् + + म् by 6-1-107 अमि पूर्वः। In place of a preceding अक् letter and the following vowel (अच्) belonging to the affix अम् there is a single substitute of that preceding अक् letter.
    = विद्वेषम्।

    2. Can you spot a ङसिँ-प्रत्यय: in the verse?

    Answer: वित्तशाठ्यात् (नपुंसकलिङ्ग-प्रातिपदिकम् “वित्तशाठ्य”, पञ्चमी-एकवचनम्)।
    वित्तशाठ्य + ङसिँ (4-1-2 स्वौजसमौट्छष्टा…)
    = वित्तशाठ्य + आत् (7-1-12 टाङसिङसामिनात्स्याः, 1-3-4 न विभक्तौ तुस्माः)
    = वित्तशाठ्यात् (6-1-101 अकः सवर्णे दीर्घः)

Leave a comment

Your email address will not be published.

Recent Posts

Topics