Home » Example for the day » कामये 1As-लँट्

कामये 1As-लँट्

Today we will look at the form कामये 1As-लँट् from श्रीमद्भागवतम् Sb8-19-17.

नान्यत्ते कामये राजन्वदान्याज्जगदीश्वरात् ।
नैनः प्राप्नोति वै विद्वान्यावदर्थप्रतिग्रहः ।। ८-१९-१७ ।।

Gita Press translation “I seek nothing else from your magnanimous self, the ruler of the world. Indeed a learned man receiving (by way of a gift only) as much as it is (actually) wanted by him incurs no sin (otherwise attaching to the man who accepts a donation.)”

कामये is derived from the धातुः √कम् (कमुँ कान्तौ १. ५११)

The विवक्षा is लँट्, कर्तरि प्रयोग:, उत्तम-पुरुषः, एकवचनम्।

कमुँ + णिङ् । By 3-1-30 कमेर्णिङ्, the affix णिङ् comes after the धातुः √कम्। /> = कम् + इ । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः
= कामि । By 7-2-116 अत उपधायाः – A penultimate (उपधा) अकार: of a अङ्गम् gets वृद्धिः as the substitute when followed by a प्रत्ययः which is a ञित् or a णित्।

“कामि” gets धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः
Since the णिङ्-प्रत्यय: has ङकार: as a इत्, as per 1-3-12 अनुदात्तङित आत्मनेपदम्, “कामि” will get आत्मनेपद-प्रत्ययाः। As per 1-4-100 तङानावात्मनेपदम्, the nine प्रत्यया: from “त” to “महिङ्” get the आत्मनेपद-सञ्ज्ञा। So √कामि can take only one of these nine प्रत्यया: in कर्तरि प्रयोग:। Since the विवक्षा is उत्तम-पुरुष-एकवचनम्, the प्रत्यय: will be “इट्”।

(1) कामि + लँट् । By 3-2-123 वर्तमाने लट्, the affix लँट् comes after a धातुः when denoting an action in the present tense.

(2) कामि + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) कामि + इट् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “इट्” as the substitute for the लकारः। “इट्” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम् – The affixes of the तिङ्-प्रत्याहारः and the affixes that have शकारः as an इत् get the designation of सार्वधातुकम् if they are prescribed in the “धातो:” अधिकार:।

(4) कामि + इ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(5) कामि + ए । By 3-4-79 टित आत्मनेपदानां टेरे, the टि-भागः of a आत्मनेपद-प्रत्ययः which substitutes a टित्-लकारः (a लकार: which has टकार: as a इत्), gets एकारः as the replacement.

(6) कामि + शप् + ए । By 3-1-68 कर्तरि शप्‌, the शप्-प्रत्यय: is placed after a verbal root, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent. The शप्-प्रत्यय: which is a शित्, gets सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्

(7) कामि + अ + ए । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः

(8) कामे + अ + ए । By 7-3-84 सार्वधातुकार्धधातुकयोः, an अङ्गम् whose final letter is an इक् gets गुण-आदेशः, when a सार्वधातुक-प्रत्यय: or an आर्धधातुक-प्रत्यय: follows.

(9) कामय + ए । By 6-1-78 एचोऽयवायावः

(10) कामये । By 6-1-97 अतो गुणे

Questions:

1. Can you recall another (besides णिङ्) सनादि-प्रत्यय: (referred to in 3-1-32 सनाद्यन्ता धातवः) that we have studied?

2. In commenting on the सुत्रम् 3-1-30 कमेर्णिङ्, the काशिका says – णकारो वृद्ध्यर्थः। ङकार आत्मनेपदार्थः। Please explain.

3. Where is 6-4-10 सान्तमहतः संयोगस्य used in the verse?

4. Can you recall a सूत्रम् (besides 3-4-78) that we have studied wherein पाणिनि: specifically mentions the इट्-प्रत्यय:?

5. How would you say this in Sanskrit?
“I do not long for wealth.” Use √कम् (कमुँ कान्तौ १. ५११) for “to long for.”

6. How would you say this in Sanskrit?
“No one found the answer to this question.” Paraphrase to passive – “The answer to this question was not found by anyone.” Use √लभ् (डुलभष् प्राप्तौ १. ११३०) for “to find.”

Easy questions:

1. Can you spot a सकारान्तम् (ending in a सकार:) नपुंसकलिङ्ग-प्रातिपदिकम् in the verse?

2. Where has 8-2-8 न ङिसम्बुद्ध्योः been used?


1 Comment

  1. 1. Can you recall another (besides णिङ्) सनादि-प्रत्यय: (referred to in 3-1-32 सनाद्यन्ता धातवः) that we have studied?

    Answer: आय-प्रत्ययः that is added to √गुप् (गुपूँ रक्षणे १. ४६१) by 3-1-28 गुपूधूपविच्छिपणिपनिभ्य आयः।

    2. In commenting on the सुत्रम् 3-1-30 कमेर्णिङ्, the काशिका says – णकारो वृद्ध्यर्थः। ङकार आत्मनेपदार्थः। Please explain.

    Answer: The णिङ्-प्रत्यय: has two इत् letters – the णकार: in the beginning is an इत् by 1-3-7 चुटू and the ङकार: at the end is an इत् by 1-3-3 हलन्त्यम्।
    The purpose of having the णकारः as an इत् is to get वृद्धिः of the उपधा (अकार:) of the अङ्गम् “कम्” by 7-2-116 अत उपधायाः।
    The purpose of having the ङकार: as an इत् is to prescribe आत्मनेपद-प्रत्यया: (for “कामि”) by 1-3-12 अनुदात्तङित आत्मनेपदम्।

    3. Where is 6-4-10 सान्तमहतः संयोगस्य used in the verse?

    Answer: The सूत्रम् 6-4-10 सान्तमहतः संयोगस्य has been used in विद्वान् (प्रातिपदिकम् “विद्वस्”, पुंलिङ्गे प्रथमा-एकवचनम्)।
    विद्वस् + सुँ (4-1-2 स्वौजसमौट्छष्टा…)
    = विद्वस् + स् (1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-9 तस्य लोपः)
    = विद्वन्स् + स् (7-1-70 उगिदचां सर्वनामस्थानेऽधातोः, 1-1-47 मिदचोऽन्त्यात्परः, 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्)
    = विद्वान्स् + स् (6-4-10 सान्तमहतः संयोगस्य – When a सर्वनामस्थानम् affix other than a सम्बुद्धिः follows, the letter preceding the नकारः of a base that ends in a सान्त-संयोग: (a conjunct ending in a सकार:) or of the word महत् is elongated.)
    = विद्वान्स् (6-1-68 हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल्)
    = विद्वान् (8-2-23 संयोगान्तस्य लोपः। After this 8-2-7 नलोपः प्रातिपदिकान्तस्य cannot apply because of 8-2-1 पूर्वत्रासिद्धम्)

    4. Can you recall a सूत्रम् (besides 3-4-78) that we have studied wherein पाणिनि: specifically mentions the इट्-प्रत्यय:?

    Answer: इटोऽत्‌ 3-4-106 – The affix इट् of लिँङ् is replaced by अकार:।

    5. How would you say this in Sanskrit?
    “I do not long for wealth.” Use √कम् (कमुँ कान्तौ १. ५११) for “to long for.”

    Answer: (अहम्) वित्तम् न कामये । = (अहं) वित्तं न कामये ।

    6. How would you say this in Sanskrit?
    “No one found the answer to this question.” Paraphrase to passive – “The answer to this question was not found by anyone.” Use √लभ् (डुलभष् प्राप्तौ १. ११३०) for “to find.”

    Answer: अस्य प्रश्नस्य उत्तरम् न केन अपि अलभ्यत । = अस्य प्रश्नस्योत्तरं न केनाप्यलभ्यत ।

    Easy questions:

    1. Can you spot a सकारान्तम् (ending in a सकार:) नपुंसकलिङ्ग-प्रातिपदिकम् in the verse?

    Answer: नपुंसकलिङ्ग-प्रातिपदिकम् “एनस्” (here द्वितीया-एकवचनम्) in न + एनः = नैनः (by 6-1-88 वृद्धिरेचि।)
    एनस् + अम् (4-1-2 स्वौजसमौट्छष्टा……….)
    = एनस् (7-1-23 स्वमोर्नपुंसकात्‌)
    = एन: (8-2-66 ससजुषो रुः, 8-3-15 खरवसानयोर्विसर्जनीयः)।

    2. Where has 8-2-8 न ङिसम्बुद्ध्योः been used?

    Answer: 8-2-8 न ङिसम्बुद्ध्योः has been used in “राजन्” (पुंलिङ्ग-प्रातिपदिकम् “राजन्”, सम्बुद्धिः)।
    राजन् + सुँ (सम्बुद्धिः) = राजन् (1-3-2 उपदेशेऽजनुनासिक इत्, 6-1-68 हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल्, 8-2-8 न ङिसम्बुद्ध्योः stops 8-2-7 नलोपः प्रातिपदिकान्तस्य)।

Leave a comment

Your email address will not be published.

Recent Posts

Topics