Home » Example for the day » क्रियताम् 3Ps-लोँट्

क्रियताम् 3Ps-लोँट्

Today we will look at the form क्रियताम् 3Ps-लोँट् from श्रीमद्भागवतम् Sb9-3-12.

ग्रहं ग्रहीष्ये सोमस्य यज्ञे वामप्यसोमपोः ।
क्रियतां मे वयोरूपं प्रमदानां यदीप्सितम् ।। ९-३-१२ ।।

Gita Press translation “I shall bear you both a cup of that juice, even though (I know) you are not entitled to a potation of the Soma juice in a sacrifice. Be pleased (therefore) to make my age and exterior such as may be coveted by young women.”

क्रियताम् is derived from the धातुः √कृ, तनादि-गणः, डुकृञ् करणे, धातु-पाठः # ८. १०

The “डु” at the beginning of this धातुः gets इत्-सञ्ज्ञा by 1-3-5 आदिर्ञिटुडवः। The ञकारः at the end gets इत्-सञ्ज्ञा by 1-3-3 हलन्त्यम्। Both take लोप: by 1-3-9 तस्य लोपः

The विवक्षा is लोँट्, कर्मणि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।

Here the विवक्षा is कर्मणि (passive.) By 1-3-13 भावकर्मणोः, when denoting the action of the verb (भावे) or the object of the verb (कर्मणि), आत्मनेपद-प्रत्ययाः are used in the place of a लकार:। As per 1-4-100 तङानावात्मनेपदम्, the nine प्रत्यया: from “त” to “महिङ्” get the आत्मनेपद-सञ्ज्ञा। So in कर्मणि प्रयोगः, only one of these nine प्रत्यया: can be used. Since the विवक्षा is प्रथम-पुरुष-एकवचनम्, the प्रत्यय: will be “त”।

(1) कृ + लोँट् । By 3-3-162 लोट् च, the affix लोँट् comes after a धातुः when used in the sense of command/request.

(2) कृ + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) कृ + त । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “त” as the substitute for the लकारः। “त” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम् – The affixes of the तिङ्-प्रत्याहारः and the affixes that have शकारः as an इत् get the designation of सार्वधातुकम् if they are prescribed in the “धातो:” अधिकार:।

(4) कृ + ते । By 3-4-79 टित आत्मनेपदानां टेरे, the टि-भागः of a आत्मनेपद-प्रत्ययः which substitutes a टित्-लकारः (a लकार: which has टकार: as a इत्), gets एकारः as the replacement.

(5) कृ + ताम् । By 3-4-90 आमेतः, the एकार: of लोँट् is replaced by आम् ।

(6) कृ + यक् + ताम् । By 3-1-67 सार्वधातुके यक्, the यक्-प्रत्ययः follows a धातुः when a सार्वधातुक-प्रत्ययः follows denoting the action of the verb (भावे) or the object of the verb (कर्मणि)। यक् gets आर्धधातुक-सञ्ज्ञा by 3-4-114 आर्द्धधातुकं शेषः

(7) कृ + य + ताम् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः1-3-4 न विभक्तौ तुस्माः prevents the ending मकार: of the ताम्-प्रत्यय: from getting the इत्-सञ्ज्ञा।

(8) क् रिङ् + य + ताम् । By 7-4-28 रिङ् शयग्लिङ्क्षु – The ending ऋकारः (ऋत्) of an अङ्गम् is replaced by रिङ्, when followed by the श-प्रत्यय: or यक्-प्रत्यय: or यकारादि: (beginning with a यकार:) आर्धधातुक-प्रत्ययः of लिँङ्। See easy question 1.

(9) क्रियताम् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः। See question 1.

Questions:

1. Why did 7-4-25 अकृत्सार्वधातुकयोर्दीर्घः not apply (to put a ईकार: in place of the इकार:) after step 9?

2. In the form ग्रहम् as well as ग्रहीष्ये, we see that the verbal root √ग्रह (ग्रहँ उपादाने ९. ७१) has not taken सम्प्रसारणम्। From this fact what can we infer about the प्रत्यय: that is following √ग्रह?

3. Can you find an application of 7-4-28 रिङ् शयग्लिङ्क्षु in the last ten verses of the Sixth Chapter of the गीता?

4. Which प्रातिपदिकम् has been used in “वाम्”? Is this an alternate form?

5. How would you say this in Sanskrit?
“Please accept this flower.” Paraphrase this to the passive “Let this flower be accepted.” Use √ग्रह (ग्रहँ उपादाने ९. ७१) with the उपसर्ग: “प्रति” for “to accept.”

Advanced question:

1. Derive the form असोमपोः (षष्ठी-द्विवचनम्) from the प्रातिपदिकम् “असोमपा”। Use the सूत्रम् 6-4-140 आतो धातोः (we have not yet studied this in the class.)

Easy questions:

1. As per 1-1-55 अनेकाल्शित्सर्वस्य, why didn’t the रिङ्-आदेश: replace the entire स्थानी (term to be replaced) “कृ” in step 8?

2. By which सूत्रम् did the आम्-प्रत्यय: (षष्ठी-बहुवचनम्) take the नुँट्-आगम: in the form प्रमदानाम्?


1 Comment

  1. 1. Why did 7-4-25 अकृत्सार्वधातुकयोर्दीर्घः not apply (to put a ईकार: in place of the इकार:) after step 9?

    Answer: The सिद्धान्तकौमुदी makes the following comment on 7-4-28 – रीङि प्रकृते रिङि्वधानसामर्थ्याद् दीर्घो न – which means that 7-4-25 अकृत्सार्वधातुकयोर्दीर्घः is not applied after applying 7-4-28 रिङ् शयग्लिङ्क्षु for the following reason –
    In the अष्टाध्यायी, the सूत्रम् 7-4-27 रीङ् ऋतः comes right before 7-4-28 रिङ् शयग्लिङ्क्षु। If पाणिनिः wanted to get the दीर्घ-आदेशः then he would have used the अनुवृत्तिः of रीङ् from 7-4-27. The fact that he has introduced रिङ् in 7-4-28 is a ज्ञापकम् (indication) that after applying 7-4-28, the दीर्घ-आदेशः should not be done (by 7-4-25.)

    2. In the form ग्रहम् as well as ग्रहीष्ये, we see that the verbal root √ग्रह (ग्रहँ उपादाने ९. ७१) has not taken सम्प्रसारणम्। From this fact what can we infer about the प्रत्यय: that is following √ग्रह?

    Answer: We can infer that the प्रत्यय: that is following is not a कित् or a ङित्।
    By 6-1-16 ग्रहिज्यावयिव्यधिवष्टिविचतिवृश्चतिपृच्छतिभृज्जतीनां ङिति च, the verbal roots √ग्रह (ग्रहँ उपादाने ९. ७१), √ज्या (ज्या वयोहानौ ९. ३४), √वय् (वयँ गतौ १. ५४७), √व्यध् (व्यधँ ताडने ४. ७८), √वश् (वशँ कान्तौ २. ७५), √व्यच् (व्यचँ व्याजीकरणे ६. १३), √व्रश्च् (ओँव्रश्चूँ छेदने ६. १२), √प्रच्छ् (प्रच्छँ ज्ञीप्सायाम् ६.१४९) and √भ्रस्ज् (भ्रस्जँ पाके ६. ४) take सम्प्रसारणम् (ref. 1-1-45) when followed by an affix which is a कित् or a ङित्।

    3. Can you find an application of 7-4-28 रिङ् शयग्लिङ्क्षु in the last ten verses of the Sixth Chapter of the गीता?

    Answer: पूर्वाभ्यासेन तेनैव ह्रियते ह्यवशोऽपि सः ।
    जिज्ञासुरपि योगस्य शब्दब्रह्मातिवर्तते ॥ 6-44 ॥
    ह्रियते is derived from √हृ (हृञ् हरणे १. १०४६), लँट्, कर्मणि-प्रयोग:, प्रथम-पुरुषः, एकवचनम्।

    4. Which प्रातिपदिकम् has been used in “वाम्”? Is this an alternate form?

    Answer: प्रातिपदिकम् “युष्मद्”, षष्ठी-द्विवचनम्। This is an alternate form of युवयो:।

    5. How would you say this in Sanskrit?
    “Please accept this flower.” Paraphrase this to the passive “Let this flower be accepted.” Use √ग्रह (ग्रहँ उपादाने ९. ७१) with the उपसर्ग: “प्रति” for “to accept.”

    Answer: इदम् पुष्पम् प्रतिगृह्यताम्। = इदं पुष्पं प्रतिगृह्यताम्।

    Advanced question:

    1. Derive the form असोमपोः (षष्ठी-द्विवचनम्) from the प्रातिपदिकम् “असोमपा”। Use the सूत्रम् 6-4-140 आतो धातोः (we have not yet studied this in the class.)

    Answer:
    असोमपा + ओस् (4-1-2 स्वौजसमौट्छष्टा…। 1-3-4 न विभक्तौ तुस्माः prevents the ending सकार: from getting the इत्-सञ्ज्ञा। The अङ्गम् “असोमपा” gets the भ-सञ्ज्ञा by 1-4-18 यचि भम्)
    = असोमप् + ओस् (6-4-140 आतो धातोः – When a अङ्गम् which has the भ-सञ्ज्ञा ends in a धातु: ending in a आकार:, then it takes लोप:। Here we have the धातु: √पा (पा पाने १. १०७४) at the end of the अङ्गम्। As per 1-1-52 अलोऽन्त्यस्य, only the ending आकार: takes लोप:।)
    = असोमपोः (8-2-66 ससजुषो रुः, 8-3-15 खरवसानयोर्विसर्जनीयः)।

    Easy questions:

    1. As per 1-1-55 अनेकाल्शित्सर्वस्य, why didn’t the रिङ्-आदेश: replace the entire स्थानी (term to be replaced) “कृ” in step 8?

    Answer: By 1-1-53 ङिच्च, a ङित् substitute (substitute which has the letter ङ् as a marker), even if it is अनेकाल् (having more than one letter), takes place of only the last letter of the term being substituted.

    2. By which सूत्रम् did the आम्-प्रत्यय: (षष्ठी-बहुवचनम्) take the नुँट्-आगम: in the form प्रमदानाम्?

    Answer: By 7-1-54 ह्रस्वनद्यापो नुँट्, the affix आम् takes the augment नुँट् when it follows a प्रातिपदिकम् which either ends in a short vowel or has the नदी-संज्ञा or ends in the feminine affix आप्।

Leave a comment

Your email address will not be published.

Recent Posts

Topics