Home » Example for the day » प्रभाष्यते 3Ps-लँट्

प्रभाष्यते 3Ps-लँट्

Today we will look at the form प्रभाष्यते 3Ps-लँट् from श्रीमद्भागवतम् Sb3-11-14.

संवत्सरः परिवत्सर इडावत्सर एव च ।
अनुवत्सरो वत्सरश्च विदुरैवं प्रभाष्यते ।। ३-११-१४ ।।

Gita Press translation “The year, O Vidura, is variously termed as Saṁvatsara, Parivatsara, Idāvatsara, Anuvatsara and Vatsara (according as it is calculated on the basis of the revolutions of the sun, the Jupiter, the moon and so on).”

भाष्यते is derived from the धातुः √भाष् (भाषँ व्यक्तायां वाचि १. ६९६)

The विवक्षा is लँट्, कर्मणि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।

Here the विवक्षा is कर्मणि (passive.) By 1-3-13 भावकर्मणोः, when denoting the action of the verb (भावे) or the object of the verb (कर्मणि), आत्मनेपद-प्रत्ययाः are used in the place of a लकार:। As per 1-4-100 तङानावात्मनेपदम्, the nine प्रत्यया: from “त” to “महिङ्” get the आत्मनेपद-सञ्ज्ञा। So in कर्मणि प्रयोगः, only one of these nine प्रत्यया: can be used. Since the विवक्षा is प्रथम-पुरुष-एकवचनम्, the प्रत्यय: will be “त”।

(1) भाष् + लँट् । By 3-2-123 वर्तमाने लट्, the affix लँट् comes after a धातुः when denoting an action in the present tense.

(2) भाष् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) भाष् + त । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “त” as the substitute for the लकारः। “त” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम् – The affixes of the तिङ्-प्रत्याहारः and the affixes that have शकारः as an इत् get the designation of सार्वधातुकम् if they are prescribed in the “धातो:” अधिकार:।

(4) भाष् + ते । By 3-4-79 टित आत्मनेपदानां टेरे, the टि-भागः of a आत्मनेपद-प्रत्ययः which substitutes a टित्-लकारः (a लकार: which has टकार: as a इत्), gets एकारः as the replacement.

(5) भाष् + यक् + ते । By 3-1-67 सार्वधातुके यक्, the यक्-प्रत्ययः follows a धातुः when a सार्वधातुक-प्रत्ययः follows denoting the action of the verb (भावे) or the object of the verb (कर्मणि)। यक् gets आर्धधातुक-सञ्ज्ञा by 3-4-114 आर्द्धधातुकं शेषः

(6) भाष्यते । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

“प्र” has been used as a उपसर्ग: (ref. 1-4-59 उपसर्गाः क्रियायोगे)।
प्र + भाष्यते = प्रभाष्यते

Questions:

1. In the Fifteenth Chapter of the गीता, can you spot a कर्मणि प्रयोग: where लँट्-प्रत्यय:, प्रथम-पुरुषः, एकवचनम् has been used? (The form will be similar to that of भाष्यते)।

2. Which of the following is true regarding the यक्-प्रत्यय:?
i. It has the आर्धधातुक-सञ्ज्ञा but not the कृत्-सञ्ज्ञा
ii. It has the कृत्-सञ्ज्ञा but not the आर्धधातुक-सञ्ज्ञा
iii. It has both the कृत्-सञ्ज्ञा and the आर्धधातुक-सञ्ज्ञा
iv. It has neither the कृत्-सञ्ज्ञा nor the आर्धधातुक-सञ्ज्ञा

3. Which सूत्रम् have we studied wherein पाणिनि: specifically mentions the यक्-प्रत्यय:?

4. In commenting on the सूत्रम् 3-1-67 सार्वधातुके यक्, the काशिका says – ककारो गुणवृद्धिप्रतिषेधार्थः। Please explain.

5. Which of the following statements is correct?
i. If a तिङ्-प्रत्यय: is used in place of a लकार: in the passive sense (भावे or कर्मणि) then it must be a तङ्-प्रत्यय: (आत्मनेपदम्)
ii. If a तङ्-प्रत्यय: (आत्मनेपदम्) is used in place of a लकार: then the लकार: must be in the passive sense (भावे or कर्मणि)
iii. Both i and ii are true
iv. Neither i nor ii is true

6. How would you say this in Sanskrit?
“The wise do not utter slang/vulgar sentences.” Paraphrase this to the passive “Slang/vulgar sentences are not uttered by the wise.” Use the adjective प्रातिपदिकम् “ग्राम्य” for “slang/vulgar” and the adjective प्रातिपदिकम् “शिष्ट” for “wise.”

Easy questions:

1. Where has 6-1-114 हशि च been used in the verse?

2. Can you spot a सम्बुद्धि-प्रत्यय: in the verse? By which सूत्रम् does पाणिनि: define सम्बुद्धि:?


1 Comment

  1. 1. In the Fifteenth Chapter of the गीता, can you spot a कर्मणि प्रयोग: where लँट्-प्रत्यय:, प्रथम-पुरुषः, एकवचनम् has been used? (The form will be similar to that of भाष्यते)।

    Answer: न रूपमस्येह तथोपलभ्यते नान्तो न चादिर्न च सम्प्रतिष्ठा ।
    अश्वत्थमेनं सुविरूढमूल मसङ्‍गशस्त्रेण दृढेन छित्त्वा ॥ 15-3 ॥
    उपलभ्यते – धातुः √लभ् (डुलभँष् प्राप्तौ १. ११३०), उपसर्गः “उप”।

    द्वाविमौ पुरुषौ लोके क्षरश्चाक्षर एव च ।
    क्षरः सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते ॥ 15-16 ॥
    उच्यते – धातुः √वच् (वचँ परिभाषणे २. ५८)।

    2. Which of the following is true regarding the यक्-प्रत्यय:?
    i. It has the आर्धधातुक-सञ्ज्ञा but not the कृत्-सञ्ज्ञा
    ii. It has the कृत्-सञ्ज्ञा but not the आर्धधातुक-सञ्ज्ञा
    iii. It has both the कृत्-सञ्ज्ञा and the आर्धधातुक-सञ्ज्ञा
    iv. It has neither the कृत्-सञ्ज्ञा nor the आर्धधातुक-सञ्ज्ञा

    Answer: i. It has the आर्धधातुक-सञ्ज्ञा but not the कृत्-सञ्ज्ञा |

    यक् (prescribed by 3-1-67 सार्वधातुके यक्) gets आर्धधातुक-सञ्ज्ञा by 3-4-114 आर्धधातुकं शेषः (An affix, which does not belong to the तिङ्-प्रत्याहारः and does not have शकारः as an इत्, gets the designation of आर्द्धधातुकम् if it is prescribed in the “धातो:” अधिकार:।) The “धातो:” अधिकार: starts from 3-1-22 धातोरेकाचो हलादेः क्रियासमभिहारे यङ् up to 3-1-90 and again from 3-1-91 धातोः up to the end of the Third Chapter. Thus 3-1-67 is part of the “धातो:” अधिकार:।
    कृत् affixes occur in the अष्टाध्यायी from 3-1-93 कृदतिङ् to the end of the Third Chapter. So यक् (prescribed by 3-1-67 सार्वधातुके यक्) does not have the कृत्-सञ्ज्ञा।

    3. Which सूत्रम् have we studied wherein पाणिनि: specifically mentions the यक्-प्रत्यय:?

    Answer: 3-1-67 सार्वधातुके यक् and 7-4-28 रिङ् शयग्लिङ्क्षु।

    4. In commenting on the सूत्रम् 3-1-67 सार्वधातुके यक्, the काशिका says – ककारो गुणवृद्धिप्रतिषेधार्थः। Please explain.

    Answer: As per 1-1-5 क्क्ङिति च, an affix which has a गकार: or a ककार: or a ङकार: as an इत्, is not allowed to perform an operation of गुण: or वृद्धि: on an इक् vowel (reference 1-1-3 इको गुणवृद्धी)। One purpose of having the ककारः as an इत् in the यक्-प्रत्यय: is to allow the application of 1-1-5 क्क्ङिति च and stop any potential operation of गुण: or वृद्धि: on an इक् vowel. This is what is meant by ककारो गुणवृद्धिप्रतिषेधार्थः।

    5. Which of the following statements is correct?
    i. If a तिङ्-प्रत्यय: is used in place of a लकार: in the passive sense (भावे or कर्मणि) then it must be a तङ्-प्रत्यय: (आत्मनेपदम्)
    ii. If a तङ्-प्रत्यय: (आत्मनेपदम्) is used in place of a लकार: then the लकार: must be in the passive sense (भावे or कर्मणि)
    iii. Both i and ii are true
    iv. Neither i nor ii is true

    Answer: i) A तिङ्-प्रत्यय: used in the भावे or कर्मणि has to be a आत्मनेपदम्।
    Note: The reverse is not necessarily true – a आत्मनेपद-प्रत्यय: does not necessary imply a भावे or कर्मणि प्रयोग:। It could be कर्तरि प्रयोग: of a आत्मनेपदी धातु:। For example लभते, रमते, सेवते etc.

    6. How would you say this in Sanskrit?
    “The wise do not utter slang/vulgar sentences.” Paraphrase this to the passive “Slang/vulgar sentences are not uttered by the wise.” Use the adjective प्रातिपदिकम् “ग्राम्य” for “slang/vulgar” and the adjective प्रातिपदिकम् “शिष्ट” for “wise.”

    Answer: ग्राम्याणि वाक्यानि शिष्टैः न प्रभाष्यन्ते। = ग्राम्याणि वाक्यानि शिष्टैर्न प्रभाष्यन्ते।

    Easy questions:

    1. Where has 6-1-114 हशि च been used in the verse?

    Answer: In the सन्धि-कार्यम् between अनुवत्सरो वत्सरः।
    अनुवत्सरस् + वत्सरः
    = अनुवत्सररुँ + वत्सरः 8-2-66 ससजुषो रु:
    = अनुवत्सरउ + वत्सरः 6-1-114 हशि च When the letter रुँ is preceded by a short “अ” letter and is followed by a हश् letter, then it is substituted by the letter “उ”।
    = अनुवत्सरो वत्सरः 6-1-87 आद्गुणः।

    2. Can you spot a सम्बुद्धि-प्रत्यय: in the verse? By which सूत्रम् does पाणिनि: define सम्बुद्धि:?

    Answer: (हे) विदुर (पुंलिङ्ग-प्रातिपदिकम् “विदुर”) in विदुर + एवम् = विदुरैवम् (by 6-1-88 वृद्धिरेचि)।
    विदुर + सुँ 4-1-2 स्वौजसमौट्छष्टा………..
    = विदुर + स् 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-9 तस्य लोपः
    = विदुर 6-1-69 एङ्ह्रस्वात् सम्बुद्धे:।
    पाणिनि: defines सम्बुद्धि: by 2-3-49 एकवचनं सम्बुद्धि: – The nominative singular affix (सुँ) when used in a vocative form gets the designation सम्बुद्धि:।

Leave a comment

Your email address will not be published.

Recent Posts

Topics