Home » Example for the day » गच्छति 3As-लँट्

गच्छति 3As-लँट्

Today we will look at the form गच्छति 3As-लँट् from श्रीमद्भागवतम् Sb10-31-11.

चलसि यद्व्रजाच्चारयन्पशून्नलिनसुन्दरं नाथ ते पदम् ।
शिलतृणाङ्कुरैः सीदतीति नः कलिलतां मनः कान्त गच्छति ।। १०-३१-११ ।।

Gita Press translation “Our mind, O beloved Lord, grows uneasy to think that Your feet, charming as a lotus, get pricked with spikes of corn, blades of grass and sprouts when You go out of Vraja pasturing the cattle.”

Note: The literal translation of “कलिलतां गच्छति” would be “goes to uneasiness.” Since this is awkward in English, it has been translated as “grows uneasy.”

गच्छति is derived from the धातुः √गम् (गमॢँ गतौ १. ११३७)

The विवक्षा is लँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।

In the धातु-पाठः, the धातुः √गम् has one इत् letter – the ऌकार: following the मकार:। This इत् letter has a उदात्त-स्वर:। Thus the धातुः √गम् is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। (Neither 1-3-12 अनुदात्तङित आत्मनेपदम् nor 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले applies.) Therefore, as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, the गम्-धातुः, in कर्तरि प्रयोग:, will take the परस्मैपद-प्रत्यया: by default. As per 1-4-99 लः परस्मैपदम्, 1-4-100 तङानावात्मनेपदम्, the nine प्रत्यया: from “तिप्” to “मस्” get the परस्मैपद-सञ्ज्ञा। So गम्-धातुः can take only one of these nine प्रत्यया: in कर्तरि प्रयोग:। Since the विवक्षा is प्रथम-पुरुष-एकवचनम्, the प्रत्यय: will be “तिप्”।

(1) गम् + लँट् । By 3-2-123 वर्तमाने लट्, the affix लँट् comes after a धातुः when denoting an action in the present tense.

(2) गम् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) गम् + तिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “तिप्” as the substitute for the लकारः। “तिप्” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम् – The affixes of the तिङ्-प्रत्याहारः and the affixes that have शकारः as an इत् get the designation of सार्वधातुकम् if they are prescribed in the “धातो:” अधिकार:।

(4) गम् + शप् + तिप् । By 3-1-68 कर्तरि शप्‌, the शप्-प्रत्यय: is placed after a verbal root, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent. The शप्-प्रत्यय: which is a शित्, gets सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्

(5) गम् + अ + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः

(6) गछ् + अ + ति । By 7-3-77 इषुगमियमां छः – The ending letter of the verbal roots √इष् (इषुँ इच्छायाम् ६. ७८), √गम् (गमॢँ गतौ १. ११३७) and √यम् (यमँ उपरमे १. ११३९) gets छकारः as replacement when followed by a शित्-प्रत्ययः (a प्रत्यय: having a शकार: as an इत्)।

(7) गतुँक् छ् + अति । By 6-1-73 छे च, a short vowel (ह्रस्वः) gets the तुँक्-आगमः when a छकारः follows in संहितायाम्। By 1-1-46 आद्यन्तौ टकितौ, an augment which is marked with क् as an इत् attaches to the end of the term in the genitive case. In the present example, the term in the genitive case in the सूत्रम् is “ह्रस्वस्य” which is coming as अनुवृत्ति: from 6-1-71. Therefore the तुँक्-आगम: comes after the ह्रस्व: (अकार:)।

(8) गत् छ ति । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत् and 1-3-9 तस्य लोपः

(9) गच्छति । तकारः gets चकार-आदेशः by 8-4-40 स्तोः श्चुना श्चुः

Questions:

1. Can you find a लोँट् form of the धातुः √गम् in Chapter 10 of the गीता?

2. Where is 7-3-78 पाघ्राध्मास्थाम्नादाण्दृश्यर्त्तिसर्त्तिशदसदां
पिबजिघ्रधमतिष्ठमनयच्छपश्यर्च्छधौशीयसीदाः used in the verse?

3. 6-1-73 छे च belongs to which अधिकार: in the अष्टाध्यायी?

4. Can you recall a सूत्रम् (which we have studied) wherein पाणिनि: has used 6-1-73 छे च?

5. How would you say this in Sanskrit?
“Yesterday morning I went to the temple.” Use the अव्ययम् “ह्यस्” for “yesterday” and the अव्ययम् “प्रातर्” for “morning.”

Advanced question:

1. In commenting on the सूत्रम् 6-1-73 छे च, the तत्त्वबोधिनी says –
छकारोपरि अकार उच्चारणार्थः। “विदिभिदिच्छिदे: -” इति निर्देशात्। तेन विच्छिन्नमित्यादि सिद्धम्। Please explain.
Note: “विदिभिदिच्छिदे: -” is referring to the सूत्रम् 3-2-162 विदिभिदिच्छिदेः कुरच् ।

Easy Questions:

1. Can you spot the two places in the verse where the सम्बुद्धि-प्रत्यय: has been used?

2. Where is 6-1-103 तस्माच्छसो नः पुंसि used in the verse?


1 Comment

  1. 1. Can you find a लोँट् form of the धातुः √गम् in Chapter 10 of the गीता?

    Answer: अवगच्छ, धातुः √गम्, लोँट्, कर्तरि-प्रयोगः, मध्यम-पुरुषः, एकवचनम्।
    “अव” is a उपसर्गः here (ref: 1-4-59 उपसर्गाः क्रियायोगे)।
    यद्यद्विभूतिमत्सत्त्वं श्रीमदूर्जितमेव वा |
    तत्तदेवावगच्छ त्वं मम तेजोंऽशसम्भवम्‌ || 10-41||

    2. Where is 7-3-78 पाघ्राध्मास्थाम्नादाण्दृश्यर्त्तिसर्त्तिशदसदां
    पिबजिघ्रधमतिष्ठमनयच्छपश्यर्च्छधौशीयसीदाः used in the verse?

    Answer: 7-3-78 is used in form सीदति (सीदति + इति = सीदतीति by 6-1-101 अकः सवर्णे दीर्घः)।
    सीदति – धातुः √सद् (षदॢँ विशरणगत्यवसादनेषु १. ९९०), लँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।

    3. 6-1-73 छे च belongs to which अधिकार: in the अष्टाध्यायी?

    Answer: 6-1-72 संहितायाम् ।

    4. Can you recall a सूत्रम् (which we have studied) wherein पाणिनि: has used 6-1-73 छे च?

    Answer: पाणिनि: has used 6-1-73 छे च in 8-2-36 व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः।

    5. How would you say this in Sanskrit?
    “Yesterday morning I went to the temple.” Use the अव्ययम् “ह्यस्” for “yesterday” and the अव्ययम् “प्रातर्” for “morning.”

    Answer: ह्यस् प्रातर् अहम् मन्दिरम् अगच्छम्। = ह्यः प्रातरहं मन्दिरमगच्छम्।

    “अहम्” can also be left out of the sentence.

    ह्यस् प्रातर् मन्दिरम् अगच्छम्। = ह्यः प्रातर्मन्दिरमगच्छम्।

    Advanced question:

    1. In commenting on the सूत्रम् 6-1-73 छे च, the तत्त्वबोधिनी says –
    छकारोपरि अकार उच्चारणार्थः। “विदिभिदिच्छिदे: -” इति निर्देशात्। तेन विच्छिन्नमित्यादि सिद्धम्। Please explain.
    Note: “विदिभिदिच्छिदे: -” is referring to the सूत्रम् 3-2-162 विदिभिदिच्छिदेः कुरच् ।

    Answer: In the सूत्रम् 6-1-73 छे च, the term छे is सप्तमी-एकवचनम् of the प्रातिपदिकम् “छ”। The अकार: (following the छकार:) in the प्रातिपदिकम् “छ” is उच्चारणार्थ: (for pronunciation only.) How do we deduce that the अकार: is उच्चारणार्थ:? We deduce this from the सूत्रम् 3-2-162 विदिभिदिच्छिदेः कुरच् । How? पाणिनि: himself has used 6-1-73 छे च in the सूत्रम् 3-2-162 विदिभिदिच्छिदेः कुरच् । And we notice that here there is no अकार: following the छकार:। (There is a इकार: following the छकार:)। So we get the indication that 6-1-73 can be applied even when there is no अकार: following the छकार:। Therefore in the सूत्रम् 6-1-73 छे च, we can say छकारोपरि अकार उच्चारणार्थः।
    Hence we can derive forms like विच्छिन्नम् etc. (where there is no अकार: following the छकार:, but still 6-1-73 can be safely used.)

    Easy Questions:

    1. Can you spot the two places in the verse where the सम्बुद्धि-प्रत्यय: has been used?

    Answer: (हे) नाथ (प्रातिपदिकम् “नाथ”) and (हे) कान्त (प्रातिपदिकम् “कान्त”)।
    नाथ + सुँ 4-2-1 = नाथ + स् 1-3-2 = नाथ 6-1-69
    कान्त + सुँ 4-2-1 = कान्त + स् 1-3-2 = कान्त 6-1-69

    2. Where is 6-1-103 तस्माच्छसो नः पुंसि used in the verse?

    Answer: पशून् (प्रातिपदिकम् “पशु”, masculine, द्वितीया-बहुवचनम्)।
    पशु + शस् 4-1-2 = पशु + अस् 1-3-8 = पशूस् 6-1-102 = पशून् 6-1-103 तस्माच्छसो नः पुंसि – In the masculine gender, when the letter स् of the affix शस् follows a vowel which has been elongated by 6-1-102 then is replaced by the letter न् ।

Leave a comment

Your email address will not be published.

Recent Posts

Topics