Home » Example for the day » अशृणवम् 1As-लँङ्

अशृणवम् 1As-लँङ्

Today we will look at the form अशृणवम् 3As-लँङ् from श्रीमद्भागवतम् Sb1-5-26.

तत्रान्वहं कृष्णकथाः प्रगायतामनुग्रहेणाशृणवं मनोहराः ।
ताः श्रद्धया मेऽनुपदं विशृण्वतः प्रियश्रवस्यङ्ग ममाभवद्रुचिः ।। ०१-५-२६ ।।

Gita Press translation “There (in that society of godly men) by the grace of those saints, who were given to singing the Lord’s praises, I would daily listen to the soul-ravishing stories of Śrī Kṛṣṇa. Even as I heard these stories with reverence, O dear Vyāsa, step by step I developed an attraction for the Lord of delightful fame.”

अशृणवम् is derived from the धातुः √श्रु (भ्वादि-गणः, श्रु श्रवणे, धातु-पाठः #१. १०९२)

The विवक्षा is लँङ्, कर्तरि प्रयोग:, उत्तम-पुरुषः, एकवचनम्।

In the धातु-पाठः, the √श्रु-धातुः has no इत् letters. It is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। Therefore, as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, the √श्रु-धातुः, in कर्तरि प्रयोग:, will take the परस्मैपद-प्रत्यया: by default. As per 1-4-99 लः परस्मैपदम्, 1-4-100 तङानावात्मनेपदम्, the nine प्रत्यया: from “तिप्” to “मस्” get the परस्मैपद-सञ्ज्ञा। So √श्रु-धातुः can take only one of these nine प्रत्यया: in कर्तरि प्रयोग:। Since the विवक्षा is उत्तम-पुरुष-एकवचनम्, the प्रत्यय: will be “मिप्”।

(1) श्रु + लङ् । By 3-2-111 अनद्यतने लङ् , the affix लँङ् follows a धातुः when used in the sense of past not of today.

(2) श्रु+ ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) श्रु + मिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “मिप्” as the substitute for the लकारः। “मिप्” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्

(4) श्रु + अम् । By 3-4-101 तस्थस्थमिपां तांतंतामः, the तिङ्-प्रत्ययाः तस्, थस्, थ and मिप् of a लकारः which is a ङित्, are replaced by ताम्, तम्, त and अम् respectively. अम् also gets सार्वधातुक-सञ्ज्ञा by 1-1-56 स्थानिवदादेशोऽनल्विधौ

(5) शृ + श्नु + अम् । By 3-1-74 श्रुवः शृ च , the श्नु-प्रत्ययः is placed after the verbal root √श्रु (श्रु श्रवणे १. १०९२), when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent. Simultaneously, “श्रु” takes the substitution “शृ”। The श्नु-प्रत्यय: which is a शित्, gets सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्

(6) शृ + नु + अम् । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः 1-3-4 न विभक्तौ तुस्माः prevents the ending मकारः of “अम्” from getting the इत्-सञ्ज्ञा।

(7) शृ + नो + अम् । By 7-3-84 सार्वधातुकार्धधातुकयोः, an अङ्गम् whose final letter is an इक् gets गुण-आदेशः, when a सार्वधातुक-प्रत्यय: or an आर्धधातुक-प्रत्यय: follows.
Note: The प्रत्यय: “नु” is ङिद्वत् by 1-2-4 सार्वधातुकमपित्। Therefore 1-1-5 ग्क्ङिति च prevents 7-3-84 from performing the गुण: substitution for the ऋकार: of “शृ”।

(8) शृनवम् । अव्-आदेशः by 6-1-78 एचोऽयवायावः

(9) अट् शृनवम् । By 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः – When followed by लुँङ्, लँङ् or लृँङ्, an अङ्गम् gets the अट्-आगमः which is उदात्तः। 1-1-46 आद्यन्तौ टकितौ places the अट्-आगमः before the अङ्गम् ।

(10) अशृनवम् । अनुबन्ध-लोपः is done by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः

(11) अशृणवम् । By वार्त्तिकम् (under 8-4-1) – ऋवर्णान्नस्य णत्वं वाच्यम् – णकारः shall be ordained in the place of the नकारः after the vowel ऋ also (along-side the रेफः and षकारः)।

Questions:

1. Can you spot another तिङन्तं पदम् (besides अशृणवम्) with a लँङ्-प्रत्यय: in the verse?

2. Where is this form (answer to question 1) used in the गीता?

3. In the absence of 3-4-101 तस्थस्थमिपां तांतंतामः, which सूत्रम् would have applied in step 4?

4. We have studied one सूत्रम् which is an अपवाद: for 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः। Which one is it?

5. With the help of some words from the verse, construct the following sentence in Sanskrit –
“Let us hear the soul-ravishing stories of Śrī Kṛṣṇa.”

6. How would you say this in Sanskrit?
“Quickly come here.” Use the verbal root √गम् (गमॢ- [गतौ]१. ११३७) with the उपसर्ग: “आङ्” for “to come” and use “शीघ्रम्” as an adverb “quickly.”

Easy questions:

1. Where is 6-1-109 एङः पदान्तादति used in the verse?

2. Can you spot a टा-प्रत्यय: in the verse?


1 Comment

  1. 1. Can you spot another तिङन्तं पदम् (besides अशृणवम्) with a लँङ्-प्रत्यय: in the verse?

    Answer: अभवत् – धातुः √भू , लँङ्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।

    2. Where is this form (answer to question 1) used in the गीता?

    Answer: ततः शंखाश्च भेर्यश्च पणवानकगोमुखाः ।
    सहसैवाभ्यहन्यन्त स शब्दस्तुमुलोऽभवत्‌॥ 1-13 ॥

    3. In the absence of 3-4-101 तस्थस्थमिपां तांतंतामः, which सूत्रम् would have applied in step 4?

    Answer: In the absence of 3-4-101 तस्थस्थमिपां तांतंतामः, 3-4-100 इतश्‍च would have applied. By 3-4-100, the ending letter (इकारः) of a इकारान्तः (ending in a इकारः) परस्मैपद-प्रत्ययः which came in the place of a ङित्-लकारः, is elided.

    4. We have studied one सूत्रम् which is an अपवाद: for 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः। Which one is it?

    Answer: 6-4-72 आडजादीनाम् – When followed by लुँङ्, लँङ् or लृँङ्, an अङ्गम् which begins with an अच् gets आट् as an augment.

    5. With the help of some words from the verse, construct the following sentence in Sanskrit –
    “Let us hear the soul-ravishing stories of Śrī Kṛṣṇa.”

    Answer: मनोहराः श्रीकृष्णकथाः शृणवाम।

    6. How would you say this in Sanskrit?
    “Quickly come here.” Use the verbal root √गम् (गमॢ- [गतौ]१. ११३७) with the उपसर्ग: “आङ्” for “to come” and use “शीघ्रम्” as an adverb “quickly.”

    Answer: शीघ्रम् इह आगच्छ = शीघ्रमिहागच्छ।

    Easy questions:

    1. Where is 6-1-109 एङः पदान्तादति used in the verse?

    Answer: मे + अनुपदम् = मेऽनुपदम्। By 6-1-109 एङः पदान्तादति when there is an एङ् letter at the end of a पदम् followed by a short अ letter, then in place of these two, there is a single substitute of the prior (एङ्) letter.

    2. Can you spot a टा-प्रत्यय: in the verse?

    Answer: टा-प्रत्यय: is used in two forms अनुग्रहेण (पुंलिङ्ग-प्रातिपदिकम् “अनुग्रह” तृतीया-एकवचनम्) and श्रद्धया (स्त्रीलिङ्ग-प्रातिपदिकम् “श्रद्धा” तृतीया-एकवचनम्)
    अनुग्रह + टा (4-1-2 स्वौजसमौट्…)
    = अनुग्रह + इन (7-1-12 टाङसिङसामिनात्स्याः)
    = अनुग्रहेन (6-1-87 आद्गुणः)
    = अनुग्रहेण (8-4-2 अट्कुप्वाङ्नुम्व्यवायेऽपि)

    श्रद्धा + टा (4-1-2 स्वौजसमौट्…)
    = श्रद्धा + आ (1-3-7 चुटू, 1-3-9 तस्य लोपः)
    = श्रद्धे + आ (7-3-105 आङि चापः)
    = श्रद्धया (6-1-78 एचोऽयवायावः)

Leave a comment

Your email address will not be published.

Recent Posts

Topics