Home » Example for the day » भवेत् 3As-विधिलिँङ

भवेत् 3As-विधिलिँङ

Today we will look at the form भवेत् 3As-विधिलिँङ् from श्रीमद्वाल्मीकि-रामायणम् 5-13-69.

क्षुद्रेण हीनेन नृशंसमूर्तिना सुदारुणालंकृतवेषधारिणा ।
बलाभिभूता ह्यबला तपस्विनी कथं नु मे दृष्टिपथेऽद्य सा भवेत् ।। ५-१३-६९ ।।

Translation “How on earth might that helpless and pitiable lady, overpowered with might by the mean and vile Rāvaṇa of noxious form, who, though savage, assumes an ornamented form, be within the range of my sight today?”

भवेत् is derived from the धातुः √भू (भू सत्तायाम्, भ्वादि-गणः, धातु-पाठः #१. १)

The विवक्षा is विधिलिँङ्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।

In the धातु-पाठः, the भू-धातुः has no इत् letters. It is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। Therefore, as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, the भू-धातुः, in कर्तरि प्रयोग:, will take the परस्मैपद-प्रत्यया: by default. As per 1-4-99 लः परस्मैपदम्, 1-4-100 तङानावात्मनेपदम्, the nine प्रत्यया: from “तिप्” to “मस्” get the परस्मैपद-सञ्ज्ञा। So भू-धातुः can take only one of these nine प्रत्यया: in कर्तरि प्रयोग:। Since the विवक्षा is प्रथम-पुरुष-एकवचनम्, the प्रत्यय: will be “तिप्”।

(1) भू + लिँङ् । By 3-3-161 विधिनिमन्त्रणामन्त्रणाधीष्टसंप्रश्नप्रार्थनेषु लिङ् , the affix लिङ् is prescribed after a धातुः when used in the sense of command, direction, invitation, request, inquiry and entreaty.

(2) भू+ ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) भू + तिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “तिप्” as the substitute for the लकारः। “तिप्” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्

(4) भू + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः

(5) भू + त् । इतश्‍च 3-4-100, the ending letter (इकारः) of a इकारान्तः (ending in a इकारः) परस्मैपद-प्रत्ययः which came in the place of a ङित्-लकारः, is elided.

(6) भू + यासुट् त् । By 3-4-103 यासुट् परस्मैपदेषूदात्तो ङिच्च , the परस्मैपदम् affixes of लिँङ् get यासुट् as an augment, and this augment is उदात्तः and a ङित्। 1-1-46 आद्यन्तौ टकितौ places the यासुट्-आगमः before the प्रत्यय:।

(7) भू + यास् त् । The उकार: in यासुट् is for pronunciation only (उच्चारणार्थम्)। The टकार: is an इत् by 1-3-3 हलन्त्यम् and takes लोप: by 1-3-9 तस्य लोपः

(8) भू + शप् + यास् त् । by 3-1-68 कर्तरि शप्, the शप्-प्रत्यय: is placed after a verbal root, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent. The शप्-प्रत्यय: which is a शित्, gets सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्

(9) भो + शप् + यास् त् । by 7-3-84 सार्वधातुकार्धधातुकयोः , an अङ्गम् whose final letter is an इक् gets गुण-आदेशः, when a सार्वधातुक-प्रत्यय: or an आर्धधातुक-प्रत्यय: follows.

(10) भो + अ + यास् त् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् , 1-3-8 लशक्वतद्धिते , 1-3-9 तस्य लोपः

(11) भव + यास् त् । “अव्”-आदेश: by 6-1-78 एचोऽयवायावः

(12) भव + इय् त् । By 7-2-80 अतो येयः, when “यास्” of a सार्वधातुक-प्रत्ययः follows an अङ्गम् ending in a अकारः, then it is substituted by “इय्” ।

(13) भव इ त् । By 6-1-66 लोपो व्योर्वलि, a वकारः or a यकारः is elided when it is followed by a letter of the वल्-प्रत्याहारः।

(14) भवेत् । By 6-1-87 आद्गुणः

Questions:

1. Where is भवेत् used in Chapter 11 of the गीता?

2. Which rule(s) from the त्रिपादी section of the अष्टाध्यायी could be applied after step 13?

3. Which terms in the verse have the अव्यय-सञ्ज्ञा by the सूत्रम् 1-1-38 तद्धितश्चासर्वविभक्तिः?

4. How would you say this in Sanskrit?
“There should be no doubt in this matter.” Use the masculine प्रातिपदिकम् “सन्देह” for “doubt” and the masculine प्रातिपदिकम् “विषय” for “matter.”

5. How would you say this in Sanskrit?
“How on earth would I say this in Sanskrit?” Use a couple of words from the verse for “how on earth”, use the feminine (compound) प्रातिपदिकम् “संस्कृत-भाषा” for “Sanskrit” and the verbal root √वद् (वदँ व्यक्तायां वाचि १. ११६४) for “to say.”

6. The अमरकोश: gives five synonyms for the word “उत्सृष्टम्” (प्रातिपदिकम् “उत्सृष्ट” adjective, meaning “cast away.”) One of them is the प्रातिपदिकम् “हीन” used in this verse. Please list the other four.
त्यक्तं हीनं विधुतं समुज्झितं धूतमुत्सृष्टे ।। ३-१-१०७ ।।
(इति षट् “उत्सृष्टस्य” नामानि)

Easy questions:

1. Which term in the verse has the नदी-सञ्ज्ञा?

2. Where has the सूत्रम् 7-1-12 टाङसिङसामिनात्स्याः been used?


1 Comment

  1. 1. Where is भवेत् used in Chapter 11 of the गीता?

    Answer: दिवि सूर्यसहस्रस्य भवेद्युगपदुत्थिता ।
    यदि भाः सदृशी सा स्याद्भासस्तस्य महात्मनः ॥ 11-12 ॥

    2. Which rule(s) from the त्रिपादी section of the अष्टाध्यायी could be applied after step 13?

    Answer: 8-2-39 झलां जशोऽन्ते and 8-4-56 वाऽवसाने।
    भवेत् = भवेद् (8-2-39 झलां जशोऽन्ते) = भवेत्/भवेद् (8-4-56 वाऽवसाने)

    3. Which terms in the verse have the अव्यय-सञ्ज्ञा by the सूत्रम् 1-1-38 तद्धितश्चासर्वविभक्तिः?

    Answer: कथम् (ref. 5-3-25 किमश्च) and अद्य (ref. 5-3-22 सद्यःपरुत्परार्यैषमःपरेद्यव्यद्यपूर्वेद्युरन्येद्युरन्यतरेद्युरितरेद्युरपरेद्युरधरेद्युरुभयेद्युरुत्तरेद्युः।)

    4. How would you say this in Sanskrit?
    “There should be no doubt in this matter.” Use the masculine प्रातिपदिकम् “सन्देह” for “doubt” and the masculine प्रातिपदिकम् “विषय” for “matter.”

    Answer: अस्मिन् विषये सन्देहः न भवेत्। = अस्मिन् विषये सन्देहो न भवेत्।

    5. How would say this in Sanskrit?
    “How on earth would I say this in Sanskrit?” Use a couple of words from the verse for “how on earth”, use the feminine (compound) प्रातिपदिकम् “संस्कृत-भाषा” for “Sanskrit” and the verbal root √वद् (वदँ व्यक्तायां वाचि १. ११६४) for “to say.”

    Answer: कथम् नु संस्कृतभाषायाम् इदम् वदेयम्। = कथं नु संस्कृतभाषायामिदं वदेयम्।

    6. The अमरकोश: gives five synonyms for the word “उत्सृष्टम्” (प्रातिपदिकम् “उत्सृष्ट” adjective, meaning “cast away.”) One of them is the प्रातिपदिकम् “हीन” used in this verse. Please list the other four.
    त्यक्तं हीनं विधुतं समुज्झितं धूतमुत्सृष्टे ।। ३-१-१०७ ।।
    (इति षट् “उत्सृष्टस्य” नामानि)

    Answer: 1. त्यक्तम् (प्रातिपदिकम् “त्यक्त” adjective)
    2. विधुतम् (प्रातिपदिकम् “विधुत” adjective)
    3. समुज्झितम् (प्रातिपदिकम् “समुज्झित” adjective)
    4. धूतम् (प्रातिपदिकम् “धूत” adjective)

    Easy questions:

    1. Which term in the verse has the नदी-सञ्ज्ञा?

    Answer: “तपस्विनी” has the नदी-सञ्ज्ञा by 1-4-3 यू स्त्र्याख्यौ नदी ।

    2. Where has the सूत्रम् 7-1-12 टाङसिङसामिनात्स्याः been used?

    Answer: The सूत्रम् 7-1-12 टाङसिङसामिनात्स्याः been used क्षुद्रेण (प्रातिपदिकम् “क्षुद्र”, पुंलिङ्गे तृतीया-एकवचनम्) and हीनेन (प्रातिपदिकम् “हीन”, पुंलिङ्गे तृतीया-एकवचनम्)। Steps are as follows:

    क्षुद्र + टा (4-1-2 स्वौजसमौट्…)
    = क्षुद्र + इन (7-1-12 टाङसिङसामिनात्स्याः – Following a प्रातिपदिकम् ending in a अकार:, the affixes टा, ङसिँ and ङस् are replaced respectively by इन, आत् and स्य)
    = क्षुद्रेन (6-1-87 आद्गुणः)
    = क्षुद्रेण (8-4-2 अट्कुप्वाङ्नुम्व्यवायेऽपि)

    Same steps (except the last one) for “हीनेन”।

Leave a comment

Your email address will not be published.

Recent Posts

Topics