Home » Example for the day » शोचत 2Ap-लोँट

शोचत 2Ap-लोँट

Today we will look at the form शोचत 2Ap-लोँट् from श्रीमद्भागवतम् Sb7-2-60.

अतः शोचत मा यूयं परं चात्मानमेव वा ।
क आत्मा कः परो वात्र स्वीयः पारक्य एव वा ।
स्वपराभिनिवेशेन विनाऽज्ञानेन देहिनाम् ।। ७-२-६० ।।

Gita Press translation “Hence don’t you grieve for another nor even for yourselves. Apart from the preconceived notion distinguishing one’s own self from another, which is nothing but ignorance, what distinction is there between one’s own self and another or again between one’s own possession and that belonging to another in the eyes of embodied souls in the world?”

शोचत is derived from the धातुः √शुच् (भ्वादि-गणः, शुचँ शोके १. २१०)

The विवक्षा is लोँट्, कर्तरि प्रयोग:, मध्यम-पुरुषः, बहुवचनम्।

In the धातु-पाठः, the शुच्-धातुः has one इत् letter – the अकार: following the चकार:। This इत् letter has a उदात्त-स्वर:। Thus the शुच्-धातुः is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। (Neither 1-3-12 अनुदात्तङित आत्मनेपदम् nor 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले applies.) Therefore, as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, the शुच्-धातुः, in कर्तरि प्रयोग:, will take the परस्मैपद-प्रत्यया: by default. As per 1-4-99 लः परस्मैपदम्, 1-4-100 तङानावात्मनेपदम्, the nine प्रत्यया: from “तिप्” to “मस्” get the परस्मैपद-सञ्ज्ञा। So शुच्-धातुः can take only one of these nine प्रत्यया: in कर्तरि प्रयोग:। Since the विवक्षा is मध्यम-पुरुष-बहुवचनम्, the प्रत्यय: will be “थ”।

(1) शुच् + लोँट् । By 3-3-162 लोट् च , the affix लोँट् comes after a धातुः when used in the sense of command/request.

(2) शुच् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) शुच् + थ। 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “थ” as the substitute for the लकारः। “थ” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्

(4) शुच् + त । By 3-4-85 लोटो लङ्वत्‌ , लोँट् is treated like लँङ् । लँङ् is a ङित्-लकार: (it has ङकार: as an इत्)। The तिङ्-प्रत्ययाः तस्, थस्, थ and मिप् of a लकारः which is a ङित्, are replaced by ताम्, तम्, त and अम् respectively by  3-4-101 तस्थस्थमिपां तांतंतामः । Since लोँट् is treated like लँङ्, the थ-प्रत्ययः of लोँट् also is replaced by “त”। “त” gets the सार्वधातुक-सञ्ज्ञा by 1-1-56 स्थानिवदादेशोऽनल्विधौ

(5) शुच् + शप् + त । By 3-1-68 कर्तरि शप्, the शप्-प्रत्यय: is placed after a verbal root, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent. The शप्-प्रत्यय: which is a शित्, gets सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्

(6) शुचत । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् , 1-3-8 लशक्वतद्धिते , 1-3-9 तस्य लोपः

(7) शोचत । By 7-3-86 पुगन्तलघूपधस्य च – When a अङ्गम् is followed by a सार्वधातुक-प्रत्ययः or an आर्धधातुक-प्रत्ययः, then its इक्-letter takes गुण-आदेशः in the following two cases: i) The अङ्गम् ends in a पुक्-आगमः। or ii) The penultimate letter of the अङ्गम् has the लघु-सञ्ज्ञा। The उपधा gets the लघु-सञ्ज्ञा by the सूत्रम् 1-4-10 ह्रस्‍वं लघु

Questions:

1. Where has the शुच्-धातुः been used with a तिङ्-प्रत्यय: in Chapter Twelve of the गीता?

2. Which अव्ययानि from the चादि-गणः have been used in the verse?

3. Which entire सूत्रम् comes in as अनुवृत्तिः into 7-3-86 पुगन्तलघूपधस्य च?

4. Where has the सूत्रम् 8-2-7 नलोपः प्रातिपदिकान्तस्य been used in the verse?

5. How do you say this in Sanskrit?
“You should not grieve over the inevitable.” Take the answer directly from Chapter Two of the गीता।

6. Please list the ten synonyms for the word देहः/देहम् (प्रातिपदिकम् “देह” masculine/neuter, meaning “body”) as given in the अमरकोशः।
अथ कलेवरम् ।
गात्रं वपुः संहननं शरीरं वर्ष्म विग्रहः ।।२-६-७०।।
कायो देहः क्लीबपुंसोः स्त्रियां मूर्तिस्तनुस्तनूः ।
(इति एकादश “देहस्य” नामानि)

Easy Questions:
1. Where has the सूत्रम् 8-3-17 भोभगोअघोअपूर्वस्य योऽशि been used in the verse?

2. Does the प्रातिपदिकम् “किम्” belong to the त्यदादि-गण: referred to in the सूत्रम् 7-2-102 त्यदादीनामः?


1 Comment

  1. 1. Where has the शुच्-धातुः been used with a तिङ्-प्रत्यय: in Chapter Twelve of the गीता?
    Answer: शोचति (√शुच्-धातुः, लँट्, प्रथम-पुरुषः, एकवचनम्)
    यो न हृष्यति न द्वेष्टि न शोचति न काङ्‍क्षति।
    शुभाशुभपरित्यागी भक्तिमान्यः स मे प्रियः॥

    2. Which अव्ययानि from the चादि-गणः have been used in the verse?
    Answer: माङ् (मा), च, वा and एव are the terms from the चादि-गणः that have been used in the verse. These get the निपात-सञ्ज्ञा because the सूत्रम् 1-4-57 चादयोऽसत्त्वे comes under the अधिकार: of 1-4-56 प्राग्रीश्वरान्निपाताः। And as निपाता: they get the अव्यय-सञ्ज्ञा by the सूत्रम् 1-1-37 स्वरादिनिपातमव्ययम्।

    3. Which entire सूत्रम् comes in as अनुवृत्तिः into 7-3-86 पुगन्तलघूपधस्य च?
    Answer: The entire सूत्रम् 7-3-84 सार्वधातुकार्धधातुकयोः comes in as अनुवृत्तिः into 7-3-86 पुगन्तलघूपधस्य च ।

    4. Where has the सूत्रम् 8-2-7 नलोपः प्रातिपदिकान्तस्य been used in the verse?
    Answer: सूत्रम् 8-2-7 नलोपः प्रातिपदिकान्तस्य been used in आत्मा (प्रातिपदिकम् “आत्मन्” masculine, प्रथमा-एकवचनम्)।
    आत्मन् + सुँ
    आत्मान् + स् (6-4-8 सर्वनामस्थाने चासम्बुद्धौ, 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-9 तस्य लोपः)
    आत्मान् (6-1-68 हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्। “आत्मान्” gets the पद-सञ्ज्ञा by 1-1-62 प्रत्ययलोपे प्रत्ययलक्षणम्, 1-4-14 सुप्तिङन्तं पदम्)
    आत्मा (8-2-7 नलोपः प्रातिपदिकान्तस्य , the ending letter न् of a पदम् is dropped when the पदम् also has the designation प्रातिपदिकम्)।

    5. How do you say this in Sanskrit?
    “You should not grieve over the inevitable.” Take the answer directly from Chapter Two of the गीता।
    Answer: अपरिहार्ये अर्थे न त्वम् शोचितुम् अर्हसि = अपरिहार्येऽर्थे न त्वं शोचितुमर्हसि।
    This line is taken from verse 27 of chapter 2 of the गीता –
    जातस्य हि ध्रुवो मृत्युर्ध्रुवं जन्म मृतस्य च ।
    तस्मादपरिहार्येऽर्थे न त्वं शोचितुमर्हसि ॥ 2-27 ||

    6. Please list the ten synonyms for the word देहः/देहम् (प्रातिपदिकम् “देह” masculine/neuter, meaning “body”) as given in the अमरकोशः।
    अथ कलेवरम् ।
    गात्रं वपुः संहननं शरीरं वर्ष्म विग्रहः ।।२-६-७०।।
    कायो देहः क्लीबपुंसोः स्त्रियां मूर्तिस्तनुस्तनूः ।
    (इति एकादश “देहस्य” नामानि)
    Answer: 1. कलेवरम् (प्रातिपदिकम् “कलेवर” neuter)
    2. गात्रम् (प्रातिपदिकम् “गात्र” neuter)
    3. वपुः (प्रातिपदिकम् “वपुस्” neuter)
    4. संहननम् (प्रातिपदिकम् “संहनन” neuter)
    5. शरीरम् (प्रातिपदिकम् “शरीर” neuter)
    6. वर्ष्म (प्रातिपदिकम् “वर्ष्मन्” neuter)
    7. विग्रहः (प्रातिपदिकम् “विग्रह” masculine)
    8. कायः (प्रातिपदिकम् “काय” masculine)
    9. मूर्तिः (प्रातिपदिकम् “मूर्ति” feminine)
    10. तनुः/तनूः (प्रातिपदिकम् “तनु/तनू” feminine)

    Easy Questions:
    1. Where has the सूत्रम् 8-3-17 भोभगोअघोअपूर्वस्य योऽशि been used in the verse?
    Answer: The सूत्रम् 8-3-17 भोभगोअघोअपूर्वस्य योऽशि has been used in सन्धि-कार्यम् between क:, आत्मा and पारक्य:, एव ।
    पारक्यस् + एव
    पारक्यरुँ + एव (8-2-66 ससजुषो रुः )
    पारक्यय् + एव (8-3-17 भोभगोअघोअपूर्वस्य योऽशि )
    पारक्य एव (8-3-19 लोपः शाकल्यस्य। After this 6-1-88 वृद्धिरेचि does not apply because of 8-2-1 पूर्वत्रासिद्धम्)
    Similarly for क:, आत्मा ।

    2. Does the प्रातिपदिकम् “किम्” belong to the त्यदादि-गण: referred to in the सूत्रम् 7-2-102 त्यदादीनामः?
    Answer: The प्रातिपदिकम् “किम्” does not belong to the त्यदादि-गण: referred to in the सूत्रम् 7-2-102 त्यदादीनामः। त्यदादि-गण: consists of त्यद् तद् यद् एतद् इदम् अदस् एक द्वि।
    “द्विपर्यन्तानां त्यदादीनामत्वमिष्यते।” – comment made in the काशिका on 7-2-102.

Leave a comment

Your email address will not be published.

Recent Posts

Topics