Home » Example for the day » जपत 2Ap-लोँट्

जपत 2Ap-लोँट्

Today we will look at the form जपत 2Ap-लोँट् from श्रीमद्भागवतम् Sb4-24-69.

इदं जपत भद्रं वो विशुद्धा नृपनन्दनाः ।
स्वधर्ममनुतिष्ठन्तो भगवत्यर्पिताशयाः ।। ४-२४-६९ ।।

GitaPress translation “Go on repeating this hymn with the purest of motives, O princes, (duly) discharging your sacred duties with your mind set on the Lord; this will do you good.”

जपत is derived from the धातुः √जप् (जपँ- व्यक्तायां वाचि। जपँ मानसे च, भ्वादि-गणः, धातु-पाठः #१. ४६३)

The विवक्षा is लोँट्, कर्तरि प्रयोग:, मध्यम-पुरुषः, बहुवचनम्।

In the धातु-पाठः, the जप्-धातुः has one इत् letter – the अकार: following the पकार:। This इत् letter has a उदात्त-स्वर:। Thus the जप्-धातुः is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। (Neither 1-3-12 अनुदात्तङित आत्मनेपदम् nor 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले applies.) Therefore, as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, the जप्-धातुः, in कर्तरि प्रयोग:, will take the परस्मैपद-प्रत्यया: by default. As per 1-4-99 लः परस्मैपदम्, 1-4-100 तङानावात्मनेपदम्, the nine प्रत्यया: from “तिप्” to “मस्” get the परस्मैपद-सञ्ज्ञा। So जप्-धातुः can take only one of these nine प्रत्यया: in कर्तरि प्रयोग:। Since the विवक्षा is मध्यम-पुरुष-बहुवचनम्, the प्रत्यय: will be “थ”।

(1) जप् + लोँट् । By 3-3-162 लोट् च , the affix लोँट् comes after a धातुः when used in the sense of command/request.

(2) जप् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) जप् + थ। 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “थ” as the substitute for the लकारः। “थ” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्

(4) जप् + त । By 3-4-85 लोटो लङ्वत्‌ , लोँट् is treated like लँङ् । लँङ् is a ङित्-लकार: (it has ङकार: as an इत्)। The तिङ्-प्रत्ययाः तस्, थस्, थ and मिप् of a लकारः which is a ङित्, are replaced by ताम्, तम्, त and अम् respectively by  3-4-101 तस्थस्थमिपां तांतंतामः । Since लोँट् is treated like लँङ्, the थ-प्रत्ययः of लोँट् also is replaced by “त”। “त” gets the सार्वधातुक-सञ्ज्ञा by 1-1-56 स्थानिवदादेशोऽनल्विधौ

(5) जप् + शप् + त । By 3-1-68 कर्तरि शप्, the शप्-प्रत्यय: is placed after a verbal root, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent. The शप्-प्रत्यय: which is a शित्, gets सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्

(6) जपत । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् , 1-3-8 लशक्वतद्धिते , 1-3-9 तस्य लोपः

Questions:

1. A line (half a verse) occurs in the गीता in Chapter 9 as well as in Chapter 18. A लोँट्-प्रत्ययः has been used in that line. Can you spot the line?

2. Does the शप्-प्रत्ययः get the कृत्-सञ्ज्ञा?

3. In which word (not a compound) has a सुँप्-प्रत्ययः taken the लुँक् elision?

4. Where has 8-1-21 बहुवचने वस्नसौ been used in the verse?

5. How would you say this in Sanskrit?
“All of you mutter the Gāyatrī everyday in the morning.” Use the अव्ययम् “प्रतिदिनम्” for “everyday” and “प्रातर्” for “in the morning”.

6. Please list the six synonyms for the word नृपः (प्रातिपदिकम् “नृप” masculine, meaning “king – one who protects the people”) as given in the अमरकोशः।
राजा राट् पार्थिवक्ष्माभृन्नृपभूपमहीक्षितः ।।२-८-१।।
(इति सप्त “राज्ञः” नामानि)

Easy Questions:

1. Can you spot a ङि-प्रत्ययः in the verse?

2. In which two places has 6-1-114 हशि च been used?


1 Comment

  1. 1. A line (half a verse) occurs in the गीता in Chapter 9 as well as in Chapter 18. A लोँट्-प्रत्ययः has been used in that line. Can you spot the line?
    Answer: The line is “मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु”। It comes in verse 9-34 as well as in 18-65. The लोँट्-प्रत्ययः has been used in भव (लोँट्, कर्तरि प्रयोग:, मध्यम-पुरुषः, एकवचनम्।)

    Also in कुरु – लोँट्, कर्तरि प्रयोग:, मध्यम-पुरुषः, एकवचनम्। Here the हि-प्रत्यय: has taken लोप: by 6-4-106 उतश्च प्रत्ययादसंयोगपूर्वात्‌ (we have not studied this सूत्रम् in the class yet.)

    2. Does the शप्-प्रत्ययः get the कृत्-सञ्ज्ञा?
    Answer: No – because 3-1-68 कर्तरि शप्‌ comes under the “धातोः” अधिकारः that starts from 3-1-22 धातोरेकाचो हलादेः क्रियासमभिहारे यङ् and NOT under the “धातोः” अधिकारः that starts from 3-1-91. The rules 3-1-92 तत्रोपपदं सप्तमीस्थम्‌, 3-1-93 कृदतिङ् and 3-1-94 वाऽसरूपोऽस्त्रियाम् apply only for the सूत्राणि starting from 3-1-91 onwards. These three rules (3-1-92, 3-1-93 and 3-1-94) will not apply to prior “धातो:” अधिकार: which goes from 3-1-22 to 3-1-90.

    3. In which word (not a compound) has a सुँप्-प्रत्ययः taken the लुँक् elision?
    Answer: In इदम् (प्रातिपदिकम् “इदम्”, नपुंसकलिङ्गे द्वितीया-एकवचनम्)।
    इदम् + अम् (4-1-2 स्वौजसमौट्छष्टा…)
    = इदम् (By 7-1-23 स्वमोर्नपुंसकात् the affixes सुँ and अम् that follow a neuter अङ्गम् take the लुक् elision.)

    4. Where has 8-1-21 बहुवचने वस्नसौ been used in the verse?
    Answer: 8-1-21 बहुवचने वस्नसौ has been used in व: which is an alternate form for युष्मभ्यम् (प्रातिपदिकम् “युष्मद्”, चतुर्थी-बहुवचनम्)। By 8-1-21 बहुवचने वस्नसौ, the प्रातिपदिके “युष्मद्” and “अस्मद्” along with a plural affix of the second, fourth or sixth case, get वस् and नस् as replacements respectively when the two conditions mentioned below are satisfied.:
    a) There is a पदम् in the same sentence preceding युष्मद्-शब्दः। Here in this example we have भद्रम् preceding.
    b) युष्मद्-शब्दः is not at the beginning of the metrical पाद:।

    5. How would you say this in Sanskrit?
    “All of you mutter the Gāyatrī everyday in the morning.” Use the अव्ययम् “प्रतिदिनम्” for “everyday” and “प्रातर्” for “in the morning”.
    Answer: यूयम् सर्वे प्रतिदिनम् प्रातर् गायत्रीम् जपत। = यूयं सर्वे प्रतिदिनं प्रातर्गायत्रीं जपत।

    6. Please list the six synonyms for the word नृपः (प्रातिपदिकम् “नृप” masculine, meaning “king – one who protects the people”) as given in the अमरकोशः।
    राजा राट् पार्थिवक्ष्माभृन्नृपभूपमहीक्षितः ।।२-८-१।।
    (इति सप्त “राज्ञः” नामानि)
    Answer: 1. राजा (प्रातिपदिकम् “राजन्” masculine)
    2. राट् (प्रातिपदिकम् “राज्” masculine)
    3. पार्थिवः (प्रातिपदिकम् “पार्थिव” masculine)
    4. क्ष्माभृत् (प्रातिपदिकम् “क्ष्माभृत्” masculine)
    5. भूपः (प्रातिपदिकम् “भूप” masculine)
    6. महीक्षित् (प्रातिपदिकम् “महीक्षित्” masculine)

    Easy Questions:
    1. Can you spot a ङि-प्रत्ययः in the verse?
    Answer: The ङि-प्रत्ययः has been used in the form भगवति (प्रातिपदिकम् “भगवत्” masculine, सप्तमी-एकवचनम्)।
    भगवत् + ङि 4-1-2 स्वौजसमौट्छष्टा………
    = भगवत् + इ 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः ।
    = भगवति।

    2. In which two places has 6-1-114 हशि च been used?
    Answer: 6-1-114 हशि च been used
    i. In the सन्धि-कार्यम् between व:, विशुद्धा:।
    वस् + विशुद्धा:
    वरुँ + विशुद्धा: (8-2-66 ससजुषो रुः)
    वर् + विशुद्धा: (1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-9 तस्य लोपः)
    व उ + विशुद्धा: ( हशि च 6-1-114)
    वो विशुद्धा: (6-1-87 आद्गुणः)

    ii. And in the सन्धि-कार्यम् between अनुतिष्ठन्तः, भगवति giving the form अनुतिष्ठन्तो भगवति ।

Leave a comment

Your email address will not be published.

Recent Posts

Topics