Home » Example for the day » भवन्तु 3Ap-लोँट्

भवन्तु 3Ap-लोँट्

Today we will look at the form भवन्तु 3Ap-लोँट् from श्रीमद्वाल्मीकि-रामायणम् 6-67-75.

मया हते संयति कुम्भकर्णे महाबले मुष्टिविशीर्णदेहे ।
विमोचिते वानरपार्थिवे च भवन्तु हृष्टाः प्लवगाः समग्राः ।। ६-६७-७५ ।।

Gita Press translation “When Kumbhakarṇa, who is endowed with extraordinary might, has been killed by me in a duel, his body being shattered with my fist, and the king of monkeys delivered, let all the monkeys feel rejoiced.”

भवन्तु is derived from the धातुः √भू (भू सत्तायाम्, भ्वादि-गणः, धातु-पाठः #१. १)

The विवक्षा is लोँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, बहुवचनम्।

In the धातु-पाठः, the भू-धातुः has no इत् letters. It is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। Therefore, as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, the भू-धातुः, in कर्तरि प्रयोग:, will take the परस्मैपद-प्रत्यया: by default. As per 1-4-99 लः परस्मैपदम्, 1-4-100 तङानावात्मनेपदम्, the nine प्रत्यया: from “तिप्” to “मस्” get the परस्मैपद-सञ्ज्ञा। So भू-धातुः can take only one of these nine प्रत्यया: in कर्तरि प्रयोग:। Since the विवक्षा is प्रथम-पुरुष-बहुवचनम्, the प्रत्यय: will be “झि”।

(1) भू + लोँट् । By 3-3-162 लोट् च , the affix लोँट् comes after a धातुः when used in the sense of command/request.

(2) भू + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) भू + झि । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “झि” as the substitute for the लकारः। “झि” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्

(4) भू + झ् उ । by 3-4-86 एरुः , इकारः of a लोँट् is substituted by उकारः ।

(5) भू + शप् + झ् उ । By 3-1-68 कर्तरि शप्, the शप्-प्रत्यय: is placed after a verbal root, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent. The शप्-प्रत्यय: which is a शित्, gets सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्

(6) भो + शप् + झ् उ । By 7-3-84 सार्वधातुकार्धधातुकयोः , an अङ्गम् whose final letter is an इक् gets गुण-आदेशः, when a सार्वधातुक-प्रत्यय: or an आर्धधातुक-प्रत्यय: follows.

(7) भो + अ + झ् उ। अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् , 1-3-8 लशक्वतद्धिते , 1-3-9 तस्य लोपः

(8) भव + झ् उ । “अव्”-आदेश: by 6-1-78 एचोऽयवायावः

(9) भव + अन्त् उ । By 7-1-3 झोऽन्तः -“अन्त्” comes in as a replacement for the झकारः of a प्रत्यय:।

(10) भवन्तु । By 6-1-97 अतो गुणे, in the place of the letter अ which not at the end of a पदम्, and the following गुण: letter, there is single substitute of the latter (the गुण: letter.)

Questions:

1. Why doesn’t the झकार: of the झि-प्रत्यय: get the इत्-सञ्ज्ञा by 1-3-7 चुटू (and hence take लोप: by 1-3-9 तस्य लोपः)?

2. Can you spot a हलन्तम् (consonant-ending) प्रातिपदिकम् in the verse?

3. Which two rules used in this example belong to the “संहितायाम्” अधिकार:?

4. Where has the झि-प्रत्यय: been used in the first ten verses of the Fifth Chapter of the गीता?

5. Which सर्वनाम-प्रातिपदिकम् has been used in the verse?

6. The अमरकोश: gives eight synonyms for the word “वानर:” (प्रातिपदिकम् “वानर” masculine, meaning “monkey.”) We’ve already seen these in a prior example. (Search this web site for “monkey.”) Which one of these synonyms has been used in the present verse?

7. How would you say this in Sanskrit?
“Let all people be happy.” Use the adjective प्रातिपदिकम् “सुखिन्” for “happy.”

8. How would you say this in Sanskrit?
“You ought to wake up before sunrise.” Use the masculine (compound) प्रातिपदिकम् “सूर्योदय” for “sunrise”, use the अव्ययम् “प्रबोद्धुम्” for “to wake up” and the अव्ययम् “प्राक्” for “before.” Use the धातु: “अर्ह्” (अर्हँ पूजायाम् १. ८४१) for “ought.”

Easy questions:

1. Which terms are included in the तङ्-प्रत्याहार: (referred to in the सूत्रम् 1-4-100 तङानावात्मनेपदम्)?

2. In step 10, in the absence of the सूत्रम् 6-1-97 अतो गुणे, which सूत्रम् would have applied to give which (undesired) form?


1 Comment

  1. Questions:
    1. Why doesn’t the झकार: of the झि-प्रत्यय: get the इत्-सञ्ज्ञा by 1-3-7 चुटू (and hence take लोप: by 1-3-9 तस्य लोपः)?
    Answer: The झकारः in झि could have got the इत्-सञ्ज्ञा by 1-3-7 चुटू । But if the झकारः gets the इत्-सञ्ज्ञा, then by 1-3-9 तस्य लोपः it will take लोपः। This would make the सूत्रम् 7-1-3 झोऽन्तः useless. The fact that पाणिनिः has composed 7-1-3 झोऽन्तः, indicates that he intends the झकार: to not have the इत्-सञ्ज्ञा।

    2. Can you spot a हलन्तम् (consonant-ending) प्रातिपदिकम् in the verse?
    Answer: संयति – प्रातिपदिकम् “संयत्”, feminine, सप्तमी-एकवचनम्।

    3. Which two rules used in this example belong to the “संहितायाम्” अधिकार:?
    Answer: 6-1-78 एचोऽयवायावः and 6-1-97 अतो गुणे are part of the संहितायाम्-अधिकार: which goes from 6-1-72 संहितायाम् to 6-1-158 अनुदात्तं पदमेकवर्जम् .

    4. Where has the झि-प्रत्यय: been used in the first ten verses of the Fifth Chapter of the गीता?
    Answer: The झि-प्रत्यय: been used in प्रवदन्ति – धातुः “वद्”, उपसर्गः “प्र”, लँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, बहुवचनम्।
    साङ्ख्ययोगौ पृथग्बालाः प्रवदन्ति न पण्डिताः |
    एकमप्यास्थितः सम्यगुभयोर्विन्दते फलम् || 5-4||

    5. Which सर्वनाम-प्रातिपदिकम् has been used in the verse?
    Answer: मया (“अस्मद्”, सर्वनाम-प्रातिपदिकम्, तृतीया-एकवचनम्) has been used in the verse.

    6. The अमरकोश: gives eight synonyms for the word “वानर:” (प्रातिपदिकम् “वानर” masculine, meaning “monkey.”) We’ve already seen these in a prior example. (Search this web site for “monkey.”) Which one of these synonyms has been used in the present verse?
    Answer:
    1. कपिः (प्रातिपदिकम् “कपि”)
    2. प्लवङ्गः (प्रातिपदिकम् “प्लवङ्ग”)
    3. प्लवगः (प्रातिपदिकम् “प्लवग”)
    4. शाखामृगः (प्रातिपदिकम् “शाखामृग”)
    5. वलीमुखः (प्रातिपदिकम् “वलीमुख”)
    6. मर्कटः (प्रातिपदिकम् “मर्कट”)
    7. कीशः (प्रातिपदिकम् “कीश”)
    8. वनौका: (प्रातिपदिकम् “वनौकस्”)
    All are masculine.

    Out of these, प्लवगः (प्रातिपदिकम् “प्लवग”) has been used in the verse in the plural प्लवगा:।

    7. How would you say this in Sanskrit?
    “Let all people be happy.” Use the adjective प्रातिपदिकम् “सुखिन्” for “happy.”
    Answer: लोकाः समस्ताः सुखिनः भवन्तु = लोकाः समस्ताः सुखिनो भवन्तु।
    अथवा –
    सर्वे जनाः सुखिनः भवन्तु = सर्वे जनाः सुखिनो भवन्तु।

    8. How would you say this in Sanskrit?
    “You ought to wake up before sunrise.” Use the masculine (compound) प्रातिपदिकम् “सूर्योदय” for “sunrise”, use the अव्ययम् “प्रबोद्धुम्” for “to wake up” and the अव्ययम् “प्राक्” for “before.” Use the धातु: “अर्ह्” (अर्हँ पूजायाम् १. ८४१) for “ought.”
    Answer: (त्वम्) प्राक् सूर्योदयात् प्रबोद्धुम् अर्हसि = (त्वं) प्राक्सूर्योदयात्प्रबोद्धुमर्हसि।

    Easy questions:
    1. Which terms are included in the तङ्-प्रत्याहार: (referred to in the सूत्रम् 1-4-100 तङानावात्मनेपदम्)?
    Answer: त, आताम्, झ, थास्, आथाम्, ध्वम्, इट्, वहि, महिङ् are the nine प्रत्यया: contained in the तङ्-प्रत्याहार:।

    2. In step 10, in the absence of the सूत्रम् 6-1-97 अतो गुणे, which सूत्रम् would have applied to give which (undesired) form?
    Answer: In step 10, in the absence of the सूत्रम् 6-1-97 अतो गुणे 6-1-101, अकः सवर्णे दीर्घः would have applied to give the undesired form भवान्तु

Leave a comment

Your email address will not be published.

Recent Posts

Topics