Home » Example for the day » वस 2As-लोँट्

वस 2As-लोँट्

Today we will look at the form वस 2As-लोँट् from श्रीमद्वाल्मीकि-रामायणम् 2-84-16.

निष्कुटश्चैव देशोऽयं वञ्चिताश्चापि ते वयम् ।
निवेदयाम ते सर्वं स्वके दाशगृहे वस ।। २-८४-१६ ।।

Gita Press translation “This territory is but a pleasure-grove attached to your palace and we have been taken in (by our unwariness in failing to know of your visit beforehand and thus being deprived of an opportunity to receive in advance). We (hereby) offer you all (that we have); (pray) dwell in the house of a ferryman, which is your own.”

वस is derived from the धातुः √वस् (भ्वादि-गणः, वसँ निवासे धातु-पाठः #१. ११६०)

The विवक्षा is लोँट्, कर्तरि प्रयोग:, मध्यम-पुरुषः, एकवचनम्।

In the धातु-पाठः, √वस् has one इत् letter which is the अकार: following the सकार:। This इत् letter has a उदात्त-स्वर:। Thus √वस् is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। (Neither 1-3-12 अनुदात्तङित आत्मनेपदम् nor 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले applies.) Therefore, as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, in कर्तरि प्रयोग:, √वस् takes the परस्मैपद-प्रत्यया: by default. As per 1-4-99 लः परस्मैपदम्, 1-4-100 तङानावात्मनेपदम्, the nine प्रत्यया: from “तिप्” to “मस्” get the परस्मैपद-सञ्ज्ञा। So √वस् can take only one of these nine प्रत्यया: in कर्तरि प्रयोग:।

(1) वस् + लोँट् । By 3-3-162 लोट् च , the affix लोँट् comes after a धातुः when used in the sense of command/request.

(2) वस् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) वस् + सिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “सिप्” as the substitute for the लकारः। “सिप्” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्

(4) वस् + सि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्,  1-3-9 तस्य लोपः 

(5) वस् + हि । By 3-4-87 सेर्ह्यपिच्च – ‘सि’ of लोँट् is substituted by ‘हि’ and it is a अपित्। ‘हि’ also gets सार्वधातुक-सञ्ज्ञा by 1-1-56 स्थानिवदादेशोऽनल्विधौ

(6) वस् + शप् + हि । By 3-1-68 कर्तरि शप्, the शप्-प्रत्यय: is placed after a verbal root, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent. The शप्-प्रत्यय: which is a शित्, gets सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्

(7) वस् + अ + हि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् , 1-3-8 लशक्वतद्धिते , 1-3-9 तस्य लोपः

(8) वस । By 6-4-105 अतो हेः – There is an elision of the affix “हि” when it follows an अङ्गम् ending in a अकार:।

Questions:

1. Can you spot another तिङ्-प्रत्यय: (besides the one in वस) used in the verse?

2. In the first verse of which chapter of the गीता has the हि-प्रत्यय: been used?

3. Which सूत्रम् used in the example belongs to the “अङ्गस्य” अधिकार:?

4. Which of the following does NOT belong to the प्रादि-गण:?
a) नि
b) एव
c) अपि
d) निस्

5. Where has the सूत्रम् 7-2-111 इदोऽय् पुंसि been used?

6. How would you say this in Sanskrit?
“Let all the soldiers stay in the camp outside the village.” Use the neuter प्रातिपदिकम् “शिबिर” for “camp”, use the अव्ययम् “बहिस्” for “outside” and the masculine प्रातिपदिकम् “ग्राम” for village. Use पञ्चमी-विभक्ति: with “ग्राम”।

7. How would you say this in Sanskrit?
“Stay here for one week.” Use the masculine प्रातिपदिकम् “सप्ताह” for “week.”
Note: When an action is done for a continuous period of time (or distance) then द्वितीया-विभक्ति: has to be used with the measure of time (or distance.) सूत्रम् is 2-3-5 कालाध्वनोरत्यन्तसंयोगे ।

8. Please list the two synonyms for the word “दाश:” (प्रातिपदिकम् “दाश” masculine, meaning “fisherman”) as given in the अमरकोश:।
कैवर्ते दाशधीवरौ ।।१-१०-१५।।
(इति त्रीणि “धीवरस्य” नामानि)

Easy questions:

1. Can you spot where each of the following rules have been used in the verse?
a) 6-1-109 एङः पदान्तादति ।
b) 6-1-101 अकः सवर्णे दीर्घः ।
c) 6-1-88 वृद्धिरेचि ।

2. Where has the ङि-प्रत्यय: been used?


1 Comment

  1. Questions:
    1. Can you spot another तिङ्-प्रत्यय: (besides the one in वस) used in the verse?
    Answer: Another तिङ्-प्रत्यय: has been used in the word निवेदयाम। The विवक्षा is लोँट्, कर्तरि प्रयोग:, उत्तम-पुरुषः, बहुवचनम्। The तिङ्-प्रत्ययः used is “मस्”। The ending सकारः has taken लोपः by 3-4-85 लोटो लङ्वत्‌, 3-4-99 नित्यं ङितः।

    2. In the first verse of which chapter of the गीता has the हि-प्रत्यय: been used?
    Answer: The हि-प्रत्यय: been used in ब्रूहि and शृणु both are लोँट्, कर्तरि प्रयोग:, मध्यम-पुरुषः, एकवचनम् ।
    सन्न्यासं कर्मणां कृष्ण पुनर्योगं च शंससि ।
    यच्छ्रेय एतयोरेकं तन्मे ब्रूहि सुनिश्चितम् ॥5-1॥
    मय्यासक्तमनाः पार्थ योगं युञ्जन्मदाश्रयः ।
    असंशयं समग्रं मां यथा ज्ञास्यसि तच्छृणु ॥ 7-1॥
    भूय एव महाबाहो शृणु मे परमं वचः ।
    यत्तेऽहं प्रीयमाणाय वक्ष्यामि हितकाम्यया ॥ 10-1 ॥

    Note: In the form शृणु, the हि-प्रत्यय: has taken the लुक् elision by 6-4-106 उतश्च प्रत्ययादसंयोगपूर्वात्‌। This is the next सूत्रम् after 6-4-105 अतो हेः। (We have not studied 6-4-106 yet in the class.)

    3. Which सूत्रम् used in the example belongs to the “अङ्गस्य” अधिकार:?
    Answer: The सूत्रम् 6-4-105 अतो हेः used in this example belongs to the “अङ्गस्य” अधिकार:।
    “अङ्गस्य” अधिकार: starts from 6-4-1 अङ्गस्य and goes till the end of chapter 7.

    4. Which of the following does NOT belong to the प्रादि-गण:?
    a) नि
    b) एव
    c) अपि
    d) निस्
    Answer: b) एव does NOT belong to the प्रादि-गण:।

    The following come under प्रादि-गणः –
    प्र । परा । अप । सम् । अनु । अव । निस् । निर् । दुस् । दुर् । वि । आङ् । नि । अधि । अपि । अति । सु । उद् । अभि । प्रति । परि । उप ।

    5. Where has the सूत्रम् 7-2-111 इदोऽय् पुंसि been used?
    Answer: सूत्रम् 7-2-111 इदोऽय् पुंसि been used in अयम् (प्रातिपदिकम् “इदम्” पुंलिङ्गे प्रथम-एकवचनम्)।
    इदम् + सुँ ।
    इद म् + सुँ । Now by 7-2-102 त्यदादीनामः the ending मकार: of “इदम्” would have been replaced by an अकारः। But (when the सुँ-प्रत्यय: follows) 7-2-108 इदमो मः ordains a मकारः in the place of मकारः to stop 7-2-102.
    अय् अ म् + सुँ । By 7-2-111 इदोऽय् पुंसि, when the affix सुँ follows, the इद् part of इदम् gets the replacement अय्, in the context of the masculine gender.
    अयम् + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत् and 1-3-9 तस्य लोपः।
    अयम् । सकार-लोपः by 6-1-68 हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्।

    6. How would you say this in Sanskrit?
    “Let all the soldiers stay in the camp outside the village.” Use the neuter प्रातिपदिकम् “शिबिर” for “camp”, use the अव्ययम् “बहिस्” for “outside” and the masculine प्रातिपदिकम् “ग्राम” for village. Use पञ्चमी-विभक्ति: with “ग्राम”।
    Answer: सर्वे सैनिकाः ग्रामात् बहिस् शिबिरे वसन्तु। = सर्वे सैनिका ग्रामाद् बहिः शिबिरे वसन्तु।

    7. How would you say this in Sanskrit?
    “Stay here for one week.” Use the masculine प्रातिपदिकम् “सप्ताह” for “week.”
    Note: When an action is done for a continuous period of time (or distance) then द्वितीया-विभक्ति: has to be used with the measure of time (or distance.) सूत्रम् is 2-3-5 कालाध्वनोरत्यन्तसंयोगे ।
    Answer: अत्र एकम् सप्ताहम् वस। = अत्रैकं सप्ताहं वस।

    8. Please list the two synonyms for the word “दाश:” (प्रातिपदिकम् “दाश” masculine, meaning “fisherman”) as given in the अमरकोश:।
    कैवर्ते दाशधीवरौ ।।१-१०-१५।।
    (इति त्रीणि “धीवरस्य” नामानि)
    Answer: 1. कैवर्तः (प्रातिपदिकम् “कैवर्त” masculine)
    2. धीवरः (प्रातिपदिकम् “धीवर” masculine)

    Easy questions:
    1. Can you spot where each of the following rules have been used in the verse?
    a) 6-1-109 एङः पदान्तादति ।
    b) 6-1-101 अकः सवर्णे दीर्घः ।
    c) 6-1-88 वृद्धिरेचि ।
    Answer: a) 6-1-109 एङः पदान्तादति has been used in देशोऽयं = देशः, अयम्।
    b) 6-1-101 अकः सवर्णे दीर्घः in चापि = च, अपि।
    c) 6-1-88 वृद्धिरेचि in चैव = च, एव।

    2. Where has the ङि-प्रत्यय: been used?
    Answer: ङि-प्रत्यय: been used in दाशगृहे।
    दाशगृह + ङि । 4-1-2 स्वौजसमौट्छष्टाभ्यां…।
    दाशगृह + इ । अनुबन्ध-लोप: by 1-3-8 लशक्वतद्धिते , 1-3-9 तस्य लोपः ।
    दाशगृहे । 6-1-87 आद्गुणः ।

Leave a comment

Your email address will not be published.

Recent Posts

Topics