Home » Example for the day » भवतु 3As-लोँट्

भवतु 3As-लोँट्

Today we will look at the form भवतु 3As-लोँट् from श्रीमद्वाल्मीकि-रामायणम् 2-11-27.

चीराजिनधरो धीरो रामो भवतु तापसः |
भरतो भजतामद्य यौवराज्यमकण्टकम् || २-११-२७ ||

“And let him become an ascetic wearing rags, deer skin and matted hair. Now itself, Bharata has to get rights of succession to kingdom, which is free of enemies.”

भवतु is derived from the धातुः √भू (भू सत्तायाम्, भ्वादि-गणः, धातु-पाठः #१.१)

The विवक्षा is लोँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।

In the धातु-पाठः, the भू-धातुः has no इत् letters. It is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। Therefore, as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, the भू-धातुः, in कर्तरि प्रयोग:, will take the परस्मैपद-प्रत्यया: by default. As per 1-4-99 लः परस्मैपदम्, 1-4-100 तङानावात्मनेपदम्, the nine प्रत्यया: from “तिप्” to “मस्” get the परस्मैपद-सञ्ज्ञा। So भू-धातुः can take only one of these nine प्रत्यया: in कर्तरि प्रयोग:। Since the विवक्षा is प्रथम-पुरुष-एकवचनम्, the प्रत्यय: will be “तिप्”।

(1) भू + लोँट् । By 3-3-162 लोट् च , the affix लोँट् comes after a धातुः when used in the sense of command/request.

(2) भू + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) भू + तिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “तिप्” as the substitute for the लकारः। “तिप्” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्

(4) भू + शप् + तिप् । By 3-1-68 कर्तरि शप्, the शप्-प्रत्यय: is placed after a verbal root, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent. The शप्-प्रत्यय: which is a शित्, gets सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्

(5) भो + शप् + तिप् । By 7-3-84 सार्वधातुकार्धधातुकयोः , an अङ्गम् whose final letter is an इक् gets गुण-आदेशः, when a सार्वधातुक-प्रत्यय: or an आर्धधातुक-प्रत्यय: follows.

(6) भो + अ + ति। अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् , 1-3-8 लशक्वतद्धिते , 1-3-9 तस्य लोपः

(7) भवति । “अव्”-आदेश: by 6-1-78 एचोऽयवायावः

(8) भवतु । by 3-4-86 एरुः – इकारः of a लोँट् affix is substituted by उकारः।

Questions:

1. Where has the सूत्रम् 3-4-86 एरुः been used in Chapter 1 of the गीता?

2. The पदच्छेद: of the सूत्रम् 3-4-86 एरुः is ए:, उ:। What is the प्रातिपदिकम् used in ए:? What is the विभक्ति:/वचनम्?

3. Why doesn’t the सूत्रम् 3-4-86 एरुः apply in the case of सिप्-प्रत्यय: and मिप्-प्रत्यय:?

4. The अनुवृत्ति: of “लोट:” comes in to the सूत्रम् 3-4-86 एरुः from a सूत्रम् that we have studied. Which one is it?

5. Can you spot an अव्ययम् in the verse?

6. Would भवतात् be a valid optional form in this example?

7. How would you say this in Sanskrit?
“Let the boys play on the bank of the river.” Use the धातु: “क्रीड्” (क्रीडृँ विहारे १. ४०५) for “to play” and the neuter प्रातिपदिकम् “तीर” for “bank.”

8. Please list the two synonyms for “अजिनम्” (प्रातिपदिकम् “अजिन” neuter, meaning “skin – particularly deer-skin”) as given in the अमरकोश:।
अजिनं चर्म कृत्तिः स्त्री ।।२-७-४६।।
(त्रीणि “मृगादेश्चर्मणि”)

Easy questions:

1. Consider the सन्धि-कार्यम् between धीरस् + राम: = धीरर् + राम: (by 8-2-66 ससजुषो रुः, 1-3-2 उपदेशेऽजनुनासिक इत्)। At this point why doesn’t the सूत्रम् 8-3-14 रो रि apply?

2. Why doesn’t the ending मकार: of अकण्टकम् become an अनुस्वार: by 8-3-23 मोऽनुस्वारः? (Which condition is not satisfied?)


1 Comment

  1. Questions:
    1. Where has the सूत्रम् 3-4-86 एरुः been used in Chapter 1 of the गीता?
    Answer: अयनेषु च सर्वेषु यथाभागमवस्थिताः ।
    भीष्ममेवाभिरक्षन्तु भवन्तः सर्व एव हि ॥ 1-11 ||
    अभिरक्षन्तु – धातुः “रक्ष्” (रक्षँ पालने १. ७४६), उपसर्ग: “अभि”, लोँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, बहुवचनम्।

    2. The पदच्छेद: of the सूत्रम् 3-4-86 एरुः is ए:, उ:। What is the प्रातिपदिकम् used in ए:? What is the विभक्ति:/वचनम्?
    Answer: The प्रातिपदिकम् used in एः is “इ”। The विभक्ति:/वचनम् is षष्ठी-एकवचनम्, declined like हरि-शब्दः। As per 1-1-49 षष्ठी स्थानेयोगा, इवर्णः is the स्थानी (item being replaced.)

    3. Why doesn’t the सूत्रम् 3-4-86 एरुः apply in the case of सिप्-प्रत्यय: and मिप्-प्रत्यय:?
    Answer: The पकारः of सिप्-प्रत्यय: is an इत् by 1-3-3 हलन्त्यम् and takes लोपः by 1-3-9 तस्य लोपः। “सि” takes the substitution “हि” by 3-4-87 सेर्ह्यपिच्च। If 3-4-86 एरुः were to be applied to “सि”, it would change to “सु”, which would leave no scope for 3-4-87 सेर्ह्यपिच्च। The fact that पाणिनिः has composed 3-4-87 सेर्ह्यपिच्च means that he intends it to have some application. Besides, 3-4-87 सेर्ह्यपिच्च is परकार्यम् (later rule) to 3-4-86 एरुः and will hence take precedence as per 1-4-2 विप्रतिषेधे परं कार्यम्। Therefore 3-4-86 एरुः does not apply to “सि”।
    3-4-86 एरुः does not apply to “हि” either because of इकारोच्‍चारण-सामर्थ्यात्। If पाणिनिः had intended 3-4-86 एरुः to apply to “हि”, he could have directly made the आदेशः as “हु” in the सूत्रम् 3-4-87 सेर्ह्यपिच्च। Instead he has made the आदेशः as “हि” indicating that 3-4-86 एरुः should not be applied to “हि”।
    Similarly, 3-4-86 एरुः does not apply to the मिप्-प्रत्यय: because पाणिनिः has prescribed the नि-आदेशः by 3-4-89 मेर्निः and 3-4-89 मेर्निः is परकार्यम् (later rule) to 3-4-86 एरुः। Further 3-4-86 एरुः does not apply to “नि” either because of इकारोच्‍चारण-सामर्थ्यात्।

    This is stated in the सिद्धान्त-कौमुदी as follows – “हिन्‍योरुत्‍वं न, इकारोच्‍चारण-सामर्थ्यात्”। By उच्चारणसामर्थ्यात्, the ending इकारः of हि and नि do not get उकारः as आदेशः by 3-4-87 एरुः।

    4. The अनुवृत्ति: of “लोट:” comes in to the सूत्रम् 3-4-86 एरुः from a सूत्रम् that we have studied. Which one is it?
    Answer: The अनुवृत्ति: of “लोट:” comes in to the सूत्रम् 3-4-86 एरुः from the सूत्रम् 3-4-85 लोटो लङ्वत् ।

    5. Can you spot an अव्ययम् in the verse?
    Answer: अव्ययम् in the verse is अद्य । It is given as a ready-made form by the सूत्रम् 5-3-22 सद्यः परुत् परार्यौषमः परेद्यव्यद्यपूर्वेद्युरन्येद्युरन्यतरेद्युरितरेद्युरपरेद्युरधरेद्युरुभयेद्युरुत्तरेद्युः। 5-3-22 occurs in the section तसिलादयः प्राक् पाशपः, which extends from 5-3-7 पञ्चम्यास्तसिल् up to (but not including) 5-3-47 याप्ये पाशप्‌। Therefore अद्य gets the अव्यय-सञ्ज्ञा by the सूत्रम् 1-1-38 तद्धितश्चासर्वविभक्तिः ।

    6. Would भवतात् be a valid optional form in this example?
    Answer: भवतात् is not an optional form in this example. As per 7-1-35 तुह्योस्तातङ्ङाशिष्यन्यतरस्याम्, the तातङ्-आदेशः is prescribed only in the sense of आशिषि (benediction.) In the current verse, भवतु is clearly not used in the sense of benediction, because कैकेयी is ordering श्रीरामः to become an ascetic and go to the forest.

    7. How would you say this in Sanskrit?
    “Let the boys play on the bank of the river.” Use the धातु: “क्रीड्” (क्रीडृँ विहारे १. ४०५) for “to play” and the neuter प्रातिपदिकम् “तीर” for “bank.”
    Answer: बालकाः नद्याः तीरे क्रीडन्तु = बालका नद्यास्तीरे क्रीडन्तु।

    8. Please list the two synonyms for “अजिनम्” (प्रातिपदिकम् “अजिन” neuter, meaning “skin – particularly deer-skin”) as given in the अमरकोश:।
    अजिनं चर्म कृत्तिः स्त्री ।।२-७-४६।।
    (त्रीणि “मृगादेश्चर्मणि”)
    Answer: चर्म (प्रातिपदिकम् “चर्मन्” neuter)
    कृत्तिः (प्रातिपदिकम् “कृत्ति” feminine)

    Easy questions:
    1. Consider the सन्धि-कार्यम् between धीरस् + राम: = धीरर् + राम: (by 8-2-66 ससजुषो रुः, 1-3-2 उपदेशेऽजनुनासिक इत्)। At this point why doesn’t the सूत्रम् 8-3-14 रो रि apply?
    Answer: 8-3-14 रो रि is in the त्रिपादी section. Due to the rule 8-2-1 पूर्वत्रासिद्धम् , 8-3-14 रो रि is not seen (असिद्धम्) by 6-1-114 हशि च। Hence 6-1-114 हशि च gets precedence over 8-3-14 रो रि।
    “’पूर्वत्रासिद्धम्’ इति ’रो रि’ इति अस्य असिद्धतत्वात् उत्वम् एव” – सिद्धान्तकौमुदी।

    2. Why doesn’t the ending मकार: of अकण्टकम् become an अनुस्वार: by 8-3-23 मोऽनुस्वारः? (Which condition is not satisfied?)
    Answer: Because there is no हल् following. (According to 8-3-23 मोऽनुस्वारः a पदान्त-मकार: become an अनुस्वार: only when there is a consonant (हल्) following.) In the present verse, there is a विराम: after “अकण्टकम्” – which means that there is nothing following. So 8-3-23 मोऽनुस्वारः does not apply.

Leave a comment

Your email address will not be published.

Recent Posts

Topics