Home » Example for the day » हरति 3As-लँट्

हरति 3As-लँट्

Today we will look at the form हरति 3As-लँट् from श्रीमद्भगवद्गीता Bg2-67

इन्द्रियाणां हि चरतां यन्मनोऽनुविधीयते |
तदस्य हरति प्रज्ञां वायुर्नावमिवाम्भसि ||२-६७||

Gita Press translation “As the wind carries away a boat upon the waters, even so of the senses moving among sense-objects, the one to which the mind is attached, takes away his discrimination.”

हरति is derived from the धातुः √हृ (भ्वादि-गणः, हृञ् हरणे धातु-पाठः #१. १०४६)

The विवक्षा is वर्तमान-काले, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम् ।

In the धातु-पाठः, the हृ-धातुः has one इत् letter which is the ञकार:। It gets the इत्-सञ्ज्ञा by 1-3-3 हलन्त्यम् and hence takes लोप: by 1-3-9 तस्य लोप:। Since ञकार: is an इत्, as per the सूत्रम् 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले, the हृ-धातुः will take आत्मनेपद-प्रत्ययाः when the fruit of the action (क्रियाफलम्) accrues to the doer (कर्त्रभिप्रायम् = कर्तृ-अभिप्रायम्)। In the remaining case – when the fruit of the action does not accrue to the doer – by 1-3-78 शेषात् कर्तरि परस्मैपदम् – the हृ-धातुः will take परस्मैपद-प्रत्ययाः।
In reality though, this distinction of the fruit of the action accruing to the doer or not, is rarely honored in the language. So as a practical matter, a verbal root such as “हृ” will take either आत्मनेपद-प्रत्ययाः or परस्मैपद-प्रत्ययाः regardless of whether the fruit of the action accrues to the doer or not. In short, हृ-धातुः will be उभयपदी। In this verse, it has taken a परस्मैपद-प्रत्यय:।

Since the विवक्षा is प्रथम-पुरुष-एकवचनम्, the प्रत्यय: will be “तिप्”।

(1) हृ + लँट् । By 3-2-123 वर्तमाने लट्, the affix लँट् comes after a धातुः when denoting an action in the present tense.

(2) हृ + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) हृ + तिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “तिप्” as the substitute for the लकारः। “तिप्” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्

(4) हृ + शप् + तिप् । By 3-1-68 कर्तरि शप्, the शप्-प्रत्यय: is placed after a verbal root, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent. The शप्-प्रत्यय: which is a शित्, gets सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्

(5) हर् + शप् + तिप् । By 7-3-84 सार्वधातुकार्धधातुकयोः, an अङ्गम् whose final letter is an इक् gets गुण-आदेशः, when a सार्वधातुक-प्रत्यय: or an आर्धधातुक-प्रत्यय: follows. By 1-1-51 उरण् रपरः, in the place of ऋवर्ण: if an अण् letter (अ, इ, उ) comes as a substitute, it is always followed by a रँ letter.

(6) हर् + अ + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः

(7) हरति ।

Questions:

1. Where else (besides in verse 67) in the Second Chapter of the गीता is the हृ-धातुः used with the लँट्-प्रत्यय:?

2. Why didn’t the सूत्रम् 6-1-107 अमि पूर्वः apply between नौ + अम् (द्वितीया-एकवचनम्)? (Which condition was not satisfied?)

3. Where has the सूत्रम् 7-2-113 हलि लोपः been used?

4. Which term used in the verse has the घि-सञ्ज्ञा?

5. By which सुत्रम् does इव get the अव्यय-सञ्ज्ञा?

6. Which one of the following प्रत्यया: does NOT have the सार्वधातुक-सञ्ज्ञा?
a) शप्
b) थस्
c) शस्
d) थास्

7. How would you say this in Sanskrit?
“The Sun removes the darkness of the night.” Use the masculine प्रातिपदिकम् “अन्धकार” for “darkness” and √हृ (भ्वादि-गणः, हृञ् हरणे धातु-पाठः #१. १०४६) with the उपसर्ग: “अप” for “to remove.”

8. Please list the two synonyms of “नौ:” (प्रातिपदिकम् “नौ” feminine, meaning “boat”) as given in the अमरकोश:।
स्त्रियां नौस्तरणिस्तरिः ।।१-१०-१०।।
(इति त्रीणि “नौकाया:” नामानि)

Easy questions:

1. Can you spot a नुँट्-आगम: in the verse?

2. Where has the सुत्रम् 6-1-107 अमि पूर्वः been used?


1 Comment

  1. Questions:
    1. Where else (besides in verse 67) in the Second Chapter of the गीता is the हृ-धातुः used with the लँट्-प्रत्यय:?
    Answer: यदा संहरते चायं कूर्मोऽङ्गनीव सर्वशः ।
    इन्द्रियाणीन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता ॥ 2-58 ||
    संहरते – आत्मनेपदम्, प्रथम-पुरुष-एकवचनम्। उपसर्ग: “सम्”।
    यततो ह्यपि कौन्तेय पुरुषस्य विपश्चितः ।
    इन्द्रियाणि प्रमाथीनि हरन्ति प्रसभं मनः ॥ 2-60 ||
    हरन्ति – परस्मैपदम्, प्रथम-पुरुष-बहुवचनम्।

    2. Why didn’t the सूत्रम् 6-1-107 अमि पूर्वः apply between नौ + अम् (द्वितीया-एकवचनम्)? (Which condition was not satisfied?)
    Answer: 6-1-107 अमि पूर्वः did not apply between नौ + अम् (द्वितीया-एकवचनम्) because औकारः is not an अक् letter.
    By 6-1-107, in place of a preceding अक् letter and the following vowel (अच्) belonging to the affix अम् there is a single substitute of that preceding अक् letter.

    3. Where has the सूत्रम् 7-2-113 हलि लोपः been used?
    Answer: अस्य (प्रातिपदिकम् “इदम्”, पुंलिङ्गे षष्ठी-एकवचनम्)
    इदम् + ङस् । 4-1-2 स्वौजसमौट्छष्टा…
    इद अ + ङस् । 7-2-102 त्यदादीनामः
    इद + ङस् । 6-1-97 अतो गुणे
    इद + स्य । 7-1-12 टाङसिङसामिनात्स्याः
    अस्य । By 7-2-113 हलि लोपः, the इद् of इदम् that is without the ककारः takes लोपः, when the विभक्तिः affixes of the आप्-प्रत्याहारः, which begin with a consonant, follow.

    4. Which term used in the verse has the घि-सञ्ज्ञा?
    Answer: वायुः (प्रातिपदिकम् “वायु”, प्रथमा-एकवचनम्)। “वायु” has the घि-सञ्ज्ञा 1-4-7 शेषो घ्यसखि ।

    5. By which सुत्रम् does इव get the अव्यय-सञ्ज्ञा?
    Answer: इव can be included in the चादि-गणः (1-4-57 चादयोऽसत्त्वे), and thus gets the निपात-सञ्ज्ञा because 1-4-57 चादयोऽसत्त्वे occurs in the अधिकार: of 1-4-56 प्राग्रीश्वरान् निपाताः। As a निपात: it gets the अव्यय-सञ्ज्ञा by 1-1-37 स्वरादिनिपातमव्ययम् ।

    6. Which one of the following प्रत्यया: does NOT have the सार्वधातुक-सञ्ज्ञा?
    a) शप्
    b) थस्
    c) शस्
    d) थास्
    Answer: c) शस्
    सार्वधातुक-सञ्ज्ञा is defined by 3-4-113 तिङ्शित्सार्वधातुकम्। According to it थस् and थास् get सार्वधातुक-सञ्ज्ञा as they are तिङ्-प्रत्यया:। शप् gets सार्वधातुक-सञ्ज्ञा as it is शित् and also all these three प्रत्यया: are prescribed in the “धातो:” अधिकारः। The “धातो:” अधिकारः ends at the end of Chapter 3 of the अष्टाध्यायी। Since 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप् prescribing सुँप्-प्रत्यया: (including शस्) is not under the “धातो:” अधिकारः, शस् doesn’t get the सार्वधातुक-सञ्ज्ञा।

    7. How would you say this in Sanskrit?
    “The Sun removes the darkness of the night.” Use the masculine प्रातिपदिकम् “अन्धकार” for “darkness” and √हृ (भ्वादि-गणः, हृञ् हरणे धातु-पाठः #१. १०४६) with the उपसर्ग: “अप” for “to remove.”
    Answer: सूर्यः निशायाः अन्धकारम् अपहरति = सूर्यो निशाया अन्धकारमपहरति।

    8. Please list the two synonyms of “नौ:” (प्रातिपदिकम् “नौ” feminine, meaning “boat”) as given in the अमरकोश:।
    स्त्रियां नौस्तरणिस्तरिः ।।१-१०-१०।।
    (इति त्रीणि “नौकाया:” नामानि)
    Answer: तरणिः (प्रातिपदिकम् “तरणि” feminine)
    तरिः (प्रातिपदिकम् “तरि” feminine)

    Easy questions:
    1. Can you spot a नुँट्-आगम: in the verse?
    Answer: इन्द्रियाणाम् (प्रातिपदिकम् “इन्द्रिय”, षष्ठी-बहुवचनम्)
    इन्द्रिय + आम् (4-1-2 स्वौजसमौट्छष्टा…)
    इन्द्रिय + नुँट् आम् ( 7-1-54 ह्रस्वनद्यापो नुट् , 1-1-46 आद्यन्तौ टकितौ)
    इन्द्रिय + नाम् (1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः, 1-3-4 न विभक्तौ तुस्माः)
    इन्द्रिया + नाम् (6-4-3 नामि)
    इन्द्रियाणाम् (8-4-2 अट्कुप्वाङ्नुम्व्यवायेऽपि)

    2. Where has the सुत्रम् 6-1-107 अमि पूर्वः been used?
    Answer: प्रज्ञाम् (प्रातिपदिकम् “प्रज्ञा”, द्वितीया-एकवचनम्)
    प्रज्ञा + अम् (4-1-2 स्वौजसमौट्छष्टा…)
    प्रज्ञा + अम् (1-3-4 न विभक्तौ तुस्माः)
    प्रज्ञाम् (6-1-107 अमि पूर्वः)

Leave a comment

Your email address will not be published.

Recent Posts

Topics