Home » Example for the day » अमुष्मै mDs

अमुष्मै mDs

Today we will look at the form अमुष्मै mDs from श्रीमद्भागवतम् Sb4-24-40.

अर्थलिङ्गाय नभसे नमोऽन्तर्बहिरात्मने ।
नमः पुण्याय लोकाय अमुष्मै भूरिवर्चसे ।। ४-२४-४० ।।

Translation “Obeisance to the Lord, who as ether supplies a clue to (the existence of) objects (through its attribute, sound) and provides a basis for the conception of inside and outside. Salutations to Him in the form of that (well-known) sacred sphere of great splendor (known by the name of heaven).”

‘अदस्’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-45 अर्थवदधातुरप्रत्ययः प्रातिपदिकम् and सर्वनाम-सञ्ज्ञा by 1-1-27 सर्वादीनि सर्वनामानि । The विवक्षा here is पुंलिङ्गे चतुर्थी-एकवचनम्4-1-2 स्वौजसमौट्छष्टा… mandates the प्रत्ययाः सुँ, औ, जस् etc. after the प्रातिपदिकम् ‘अदस्’

(1) अदस् + ङे ।

(2) अद अ + ङे । By 7-2-102 त्यदादीनामः, अदस् gets the अकारादेशः । As per 1-1-52 अलोऽन्त्यस्य, only the ending सकार: gets replaced.

(3) अद + ङे । By 6-1-97 अतो गुणे, the अकारः at the end of “अद” and the following अकारादेशः is replaced by अकारः (पररूपम्) as एकादेशः ।

(4) अद + स्मै । By 7-1-14 सर्वनाम्नः स्मै ,following a pronoun ending in अ, the affix ङे is replaced by स्मै ।।

(5) अमुस्मै । By 8-2-80 अदसोऽसेर्दादु दो मः, there is a substitution of उकार: in place of the अकार: following the दकार: of “अदस्” and the दकार: gets substituted by मकार:।

(6) अमुष्मै । By 8-3-59 आदेशप्रत्यययोः, the letter स् is replaced by the cerebral ष् when preceded either by a letter of the इण्-प्रत्याहार: or a letter of the क-वर्ग: (क्, ख्, ग्, घ्, ङ्)। This substitution only takes place if the स् is an आदेश: (substitute) or part of a प्रत्यय: (affix.) In the present case, the सकार: is part of the स्मै-प्रत्यय:।

Questions:

1. What would have been the final form in this example if the gender had been feminine?

2. We have studied another सूत्रम् (besides 8-2-80 अदसोऽसेर्दादु दो मः) wherein पाणिनि: specifically mentions the अदस्-प्रातिपदिकम्। Which one is it? Why did it not apply in this example? (Which condition was not satisfied?)

3. Where is the अदस्-प्रातिपदिकम् used in the Sixteenth Chapter of the गीता?

4. Where has the सूत्रम् 6-4-137 न संयोगाद्वमन्तात्‌ been used in the verse?

5. By which सूत्रम् does “नमस्” get the अव्यय-सञ्ज्ञा?

6. How would you say this in Sanskrit?
“A student who follows the teaching of his Guru, is praiseworthy.” Use the adjective प्रातिपदिकम् “श्लाघ्य” for “praiseworthy” and use the verbal root “सृ” (सृ गतौ १. १०८५) with the उपसर्ग: “अनु” for “to follow.”

7. Please list the eleven synonyms of the adjective प्रातिपदिकम् “भूरि” (meaning “abundant/great”) as given in the अमरकोश:। We have already seen these in a prior example. (Search this web site for “भूरि”)।

Advanced question:

1. In commenting on the सूत्रम् 8-2-80 अदसोऽसेर्दादु दो मः, the तत्त्वबोधिनी says – दात्परस्य किम्? “अमुया” “अमुयो:” इत्यत्राऽन्त्ययकारस्य माभूत्। Please explain.

Easy questions:

1. Can you spot a place in the verse where सन्धि-कार्यम् has not been done?

2. Where has the सूत्रम् 7-3-102 सुपि च been used?


1 Comment

  1. Questions:
    1. What would have been the final form in this example if the gender had been feminine?
    Answer: The final form would be अमुष्यै (चतुर्थी-एकवचनम् ) if the gender had been feminine.
    अदस् + ङे । by 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङे……
    अद अ + ङे । by 7-2-102 त्यदादीनामः।
    अद ङे । by 6-1-97 अतो गुणे ।
    अद + टाप् + ङे । by 4-1-4 अजाद्यतष्टाप्‌।
    अद + आ + ङे । by 1-3-7 चुटू, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    अदा + ङे । by 6-1-101 अकः सवर्णे दीर्घः।
    अद + स्याट् ङे । by 7-3-114 सर्वनाम्नः स्याड्ढ्रस्वश्च the ङित् affixes that follow a सर्वनाम-शब्द: that ends in an आप् affix, get the स्याट् augment and the (अङ्गम् ending in) आप् is shortened. The augment comes before ङे by 1-1-46 आद्यन्तौ टकितौ ।
    अद + स्या ए । by 1-3-8 लशक्वतद्धिते, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    अदस्यै। by 6-1-88 वृद्धिरेचि ।
    अमुस्यै । by 8-2-80 अदसोऽसेर्दादु दो मः, there is a substitution of उकार: in place of the अकार: following the दकार: of “अदस्” and the दकार: gets substituted by मकार:।
    अमुष्यै । by 8-3-59 आदेशप्रत्यययोः, the letter स् is replaced by the cerebral ष् when preceded either by a letter of the इण्-प्रत्याहार: or a letter of the क-वर्ग: (क्, ख्, ग्, घ्, ङ्)। This substitution only takes place if the स् is an आदेश: (substitute) or part of a प्रत्यय:। In the present case, the सकार: is part of the स्यै-प्रत्यय:।

    2. We have studied another सूत्रम् (besides 8-2-80 अदसोऽसेर्दादु दो मः) wherein पाणिनि: specifically mentions the अदस्-प्रातिपदिकम्। Which one is it? Why did it not apply in this example? (Which condition was not satisfied?)
    Answer: We have studied two सूत्रे wherein पाणिनि: specifically mentions the अदस्-प्रातिपदिकम्।
    (1) 7-1-11 नेदमदसोरकोः – भिस् does not get ऐस् as a replacement, when it follows इदम् or अदस्, that is without a ककारः। This is a negation of 7-1-9 अतो भिस ऐस्।
    (2) 7-2-107 अदस औ सुलोपश्च – There is a substitution of औकार: in place of (the ending letter) of “अदस्” when the सुँ-प्रत्यय: follows, and the सुँ-प्रत्यय: takes लोप:।
    7-1-11 नेदमदसोरकोः is out of context because in the current example the ङे-प्रत्यय: (not भिस्-प्रत्यय:) has been used.
    7-2-107 अदस औ सुलोपश्च does not apply because in the current example the ङे-प्रत्यय: (not सुँ-प्रत्यय:) has been used.

    3. Where is the अदस्-प्रातिपदिकम् used in the Sixteenth Chapter of the गीता?
    Answer: असौ मया हतः शत्रुर्हनिष्ये चापरानपि |
    ईश्वरोऽहमहं भोगी सिद्धोऽहं बलवान्सुखी || 16-14||

    4. Where has the सूत्रम् 6-4-137 न संयोगाद्वमन्तात्‌ been used in the verse?
    Answer: 6-4-137 न संयोगाद्वमन्तात्‌ is used in formation of अन्तर्बहिरात्मने। The प्रातिपदिकम् here is “अन्तर्बहिरात्मन्” (= अन्तर्बहिरा त्म् अन्)। By 6-4-137 न संयोगाद्वमन्तात्, the अकारः of अन् does not take लोपः (as ordained by 6-4-134 अल्लोपोऽनः), when it follows a conjunct that has वकारः or मकारः as its last member. 6-4-137 न संयोगाद्वमन्तात् is निषेध-सूत्रम् to 6-4-134 अल्लोपोऽनः। In this example, we have the conjunct “त्म्” preceding “अन्” – hence 6-4-137 न संयोगाद्वमन्तात् prohibits 6-4-134 अल्लोपोऽनः।
    अन्तर्बहिरात्मन् + ङे । by 4-1-2 स्वौजसमौट्छष्टा……
    अन्तर्बहिरात्मन् + ए । by 1-3-8 लशक्वतद्धिते। 6-4-137 न संयोगाद्वमन्तात्‌ stops 6-4-134 अल्लोपोऽनः।
    अन्तर्बहिरात्मने।

    5. By which सूत्रम् does “नमस्” get the अव्यय-सञ्ज्ञा?
    Answer: “नमस्” gets the अव्यय-सञ्ज्ञा by 1-1-37 स्वरादिनिपातमव्ययम्। It belongs to स्वरादि-गणः।

    6. How would you say this in Sanskrit?
    “A student who follows the teaching of his Guru, is praiseworthy.” Use the adjective प्रातिपदिकम् “श्लाघ्य” for “praiseworthy” and use the verbal root “सृ” (सृ गतौ १. १०८५) with the उपसर्ग: “अनु” for “to follow.”
    Answer: यः शिष्यः गुरोः उपदेशम् अनुसरति सः श्लाघ्यः = यः शिष्यो गुरोरुपदेशमनुसरति स श्लाघ्यः।
    अथवा –
    यः विद्यार्थी गुरोः उपदेशम् अनुसरति सः श्लाघ्यः। = यो विद्यार्थी गुरोरुपदेशमनुसरति स श्लाघ्यः।

    Easy questions:
    1. Can you spot a place in the verse where सन्धि-कार्यम् has not been done?
    Answer: 6-1-101 अकः सवर्णे दीर्घः should have applied between लोकाय अमुष्मै। It was ignored in the interest of protecting the meter.

    2. Where has the सूत्रम् 7-3-102 सुपि च been used?
    Answer: अर्थलिङ्गाय (प्रातिपदिकम् “अर्थलिङ्ग”, चतुर्थी-एकवचनम् )
    पुण्याय (प्रातिपदिकम् “पुण्य”, चतुर्थी-एकवचनम् )
    लोकाय (प्रातिपदिकम् “लोक”, चतुर्थी-एकवचनम् )
    लोक + ङे (4-1-2 स्वौजसमौट्…)
    लोक + य (7-1-13 ङेर्य:)
    लोकाय (7-3-102 सुपि च)
    Same steps will be applied for making the forms अर्थलिङ्गाय and पुण्याय।

Leave a comment

Your email address will not be published.

Recent Posts

Topics