Home » Example for the day » भजामि 1As-लँट्

भजामि 1As-लँट्

Today we will look at the form भजामि 1As-लँट् from श्रीमद्भगवद्गीता Bg4-11

ये यथा मां प्रपद्यन्ते तांस्तथैव भजाम्यहम् |
मम वर्त्मानुवर्तन्ते मनुष्याः पार्थ सर्वशः || ४-११||

Gita Press translation “Arjuna, howsoever men seek Me, even so do I respond to them; for all men follow MY path in everyway.”

भजामि is derived from the धातुः √भज् (भ्वादि-गणः, भजँ सेवायाम्,  धातु-पाठः #१.११५३ )

The विवक्षा is वर्तमान-काले, कर्तरि प्रयोग:, उत्तम-पुरुषः, एकवचनम्।

In the धातु-पाठः, the भज्-धातुः has one इत् letter which is the अकार: following the जकार:। This इत् letter has a स्वरित-स्वर:। Therefore, as per the सूत्रम् 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले, the भज्-धातुः will take आत्मनेपद-प्रत्ययाः when the fruit of the action (क्रियाफलम्) accrues to the doer (कर्त्रभिप्रायम् = कर्तृ-अभिप्रायम्)। In the remaining case – when the fruit of the action does not accrue to the doer – by 1-3-78 शेषात् कर्तरि परस्मैपदम् – the भज्-धातुः will take परस्मैपद-प्रत्ययाः।
In reality though, this distinction of the fruit of the action accruing to the doer or not, is rarely honored in the language. So as a practical matter, a verbal root such as “भज्” will take either आत्मनेपद-प्रत्ययाः or परस्मैपद-प्रत्ययाः regardless of whether the fruit of the action accrues to the doer or not. In short, भज्-धातुः will be उभयपदी। In this verse, it has taken a परस्मैपद-प्रत्यय:।

Since the विवक्षा is उत्तम-पुरुष-एकवचनम्, the प्रत्यय: will be “मिप्”।

(1) भज् + लँट् । By 3-2-123 वर्तमाने लट्, the affix लँट् comes after a धातुः when denoting an action in the present tense.

(2) भज् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) भज् + मिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “मिप्” as the substitute for the लकारः। “मिप्” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्

(4) भज् + शप् + मिप् । By 3-1-68 कर्तरि शप्, the शप्-प्रत्यय: is placed after a verbal root, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent. The शप्-प्रत्यय: which is a शित्, gets सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्

(5) भज् + अ + मि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् , 1-3-8 लशक्वतद्धिते , 1-3-9 तस्य लोपः

(6) भजामि । By 7-3-101 अतो दीर्घो यञि -the ending अकार: of a अङ्गम् is elongated if it is followed by a सार्वधातुक-प्रत्यय: beginning with a letter of the यञ्-प्रत्याहार:।

Questions:

1. Can you spot a place in Chapter 9 of the गीता where the भज्-धातुः has taken a आत्मनेपद-प्रत्यय:?

2. Where has the अस्मद्-प्रातिपदिकम् been used in the verse? Was an alternate form possible?

3. Which terms used in the verse have the अव्यय-सञ्ज्ञा by the सूत्रम् 1-1-38 तद्धितश्चासर्वविभक्तिः?

4. Can you spot a नकारान्तं (ending in a नकार:) प्रातिपदिकम् in the verse?

5. Where has the सूत्रम् 8-2-2 नलोपः सुप्स्वरसंज्ञातुग्विधिषु कृति been applied in the verse?

6. What kind of सूत्रम् is 8-2-2 नलोपः सुप्स्वरसंज्ञातुग्विधिषु कृति?
a) निषेध-सूत्रम् – A rule which negates (stops the application of) another rule
b) अपवाद-सूत्रम् – A rule which is an exception to another rule
c) नियम-सूत्रम् – A rule which limits the application of another rule
d) विधि-सूत्रम् – A rule which prescribes an operation

7. How would you say this in Sanskrit?
“Why don’t you worship the Lord?” Use the अव्ययम् “कस्मात्” for “why” and the भज्-धातु: for “to worship.”

8. How would you say this in Sanskrit?
“I sleep (literally “I resort to sleep”) only at night.” Use the भज्-धातु: for “to resort to” and the feminine प्रातिपदिकम् “निद्रा” for “sleep.”

Easy questions:

1. Please do पदच्छेद: of तांस्तथैव and mention the relevant rules.

2. Derive the form ये (पुंलिङ्गे प्रथमा-बहुवचनम्) from the सर्वनाम-प्रातिपदिकम् “यद्”।


1 Comment

  1. Questions:
    1. Can you spot a place in Chapter 9 of the गीता where the भज्-धातुः has taken a आत्मनेपद-प्रत्यय:?
    Answer:
    अपि चेत्सुदुराचारो भजते मामनन्यभाक्‌ ।
    साधुरेव स मन्तव्यः सम्यग्व्यवसितो हि सः ॥ 9-30 ॥ – लँट्, प्रथम-पुरुषः, एकवचनम्।
    किं पुनर्ब्राह्मणाः पुण्या भक्ता राजर्षयस्तथा ।
    अनित्यमसुखं लोकमिमं प्राप्य भजस्व माम्‌ ॥ – लोँट्, मध्यम-पुरुषः, एकवचनम्।

    2. Where has the अस्मद्-प्रातिपदिकम् been used in the verse? Was an alternate form possible?
    Answer: The अस्मद्-प्रातिपदिकम् has been used in माम्, अहम् and मम।

    माम् – द्वितीया-एकवचनम्। The alternate form is मा। By 8-1-23 त्वामौ द्वितीयायाः, The प्रातिपदिके युष्मद् and अस्मद् along with a singular affix of the second case, get त्वा and मा as replacements respectively when the following two conditions are satisfied 1. There is a पदम् in the same sentence preceding युष्मद्/अस्मद्। 2. युष्मद्/अस्मद् is not at the beginning of a metrical पाद:।

    अहम् – प्रथमा-एकवचनम्। There’s no alternate form.

    मम – षष्ठी-एकवचनम्। The alternate form मे is not possible here. By 8-1-22 तेमयावेकवचनस्य, The प्रातिपदिके युष्मद् and अस्मद् along with a singular affix of the fourth or sixth case, get ते and मे as replacements respectively when the following two conditions are satisfied 1. There is a पदम् in the same sentence preceding युष्मद्/अस्मद्। 2. युष्मद्/अस्मद् is not at the beginning of a metrical पाद:। Both the conditions are not satisfied here, therefore मे cannot be a possibility.

    3. Which terms used in the verse have the अव्यय-सञ्ज्ञा by the सूत्रम् 1-1-38 तद्धितश्चासर्वविभक्तिः?
    Answer: यथा (formed by adding the तद्धित-प्रत्ययः “थाल्” to the सर्वनाम-प्रातिपदिकम् “यद्”) and तथा (formed by adding the तद्धित-प्रत्ययः “थाल्” to the सर्वनाम-प्रातिपदिकम् “तद्”) (ref: 5-3-23 प्रकारवचने थाल्।)
    Also सर्वशः (formed by adding तद्धित-प्रत्ययः “शस्” to the सर्वनाम-प्रातिपदिकम् “सर्व”, ref: 5-4-42 बह्वल्पार्थाच्छस् कारकादन्यतरस्याम्।)

    4. Can you spot a नकारान्तं (ending in a नकार:) प्रातिपदिकम् in the verse?
    Answer: वर्त्म (प्रातिपदिकम् “वर्त्मन्”, द्वितीया-एकवचनम्)
    वर्त्मन् + अम् (4-1-2 स्वौजसमौट्छस्टा…)
    वर्त्मन् (7-1-23 स्वमोर्नपुंसकात् ‌- the affixes सुँ and अम् that follow a neuter अङ्गम् take the लुक् elision.)
    वर्त्म (8-2-7 नलोपः प्रातिपदिकान्तस्य)

    Now वर्त्म + अनुवर्तन्ते = वर्त्मानुवर्तन्ते by 6-1-101 अकः सवर्णे दीर्घः। See below.

    5. Where has the सूत्रम् 8-2-2 नलोपः सुप्स्वरसंज्ञातुग्विधिषु कृति been applied in the verse?
    Answer: In the सन्धि-कार्यम् between वर्त्म and अनुवर्तन्ते।
    Now as per 8-2-1 पूर्वत्रासिद्धम्, the नकार-लोपः (done by 8-2-7) to arrive at the form वर्त्म should not be visible to any prior rule (in the अष्टाध्यायी)।

    But 8-2-2 नलोपः सुप्स्वरसंज्ञातुग्विधिषु कृति limits the authority of 8-2-1 and says that the नकार-लोपः (done by 8-2-7) is not visible only to those rules that are in the four categories mentioned below – others will see the नकार-लोपः।
    The four categories are:
    1. सुँब्विधौ – rules relating to सुँप् affixes
    2. स्वरविधौ – rules relating to accents (in the वेद:)
    3. सञ्ज्ञाविधौ – rules that give names or designations
    4. कृति तुँग्विधौ – rules that prescribe a तुँक् augment in connection with a कृत्-प्रत्यय:।

    Since 6-1-101 अकः सवर्णे दीर्घः does not fall in any of the above four categories, it will see the नकार-लोपः and hence apply to give वर्त्म + अनुवर्तन्ते = वर्त्मानुवर्तन्ते। (This would not have been possible if we didn’t have 8-2-2 नलोपः सुप्स्वरसंज्ञातुग्विधिषु कृति limiting the application of 8-2-1 पूर्वत्रासिद्धम्)।

    6. What kind of सूत्रम् is 8-2-2 नलोपः सुप्स्वरसंज्ञातुग्विधिषु कृति?
    a) निषेध-सूत्रम् – A rule which negates (stops the application of) another rule
    b) अपवाद-सूत्रम् – A rule which is an exception to another rule
    c) नियम-सूत्रम् – A rule which limits the application of another rule
    d) विधि-सूत्रम् – A rule which prescribes an operation
    Answer: c) नियम-सूत्रम् – A rule which limits the application of another rule

    7. How would you say this in Sanskrit?
    “Why don’t you worship the Lord?” Use the अव्ययम् “कस्मात्” for “why” and the भज्-धातु: for “to worship.”
    Answer: कस्मात् भगवन्तम् न भजसि = कस्माद् भगवन्तं न भजसि।

    8. How would you say this in Sanskrit?
    “I sleep (literally “I resort to sleep”) only at night.” Use the भज्-धातु: for “to resort to” and the feminine प्रातिपदिकम् “निद्रा” for “sleep.”
    Answer: नक्तम् एव निद्राम् भजामि = नक्तमेव निद्रां भजामि।

    अथवा –

    रात्रौ एव निद्राम् भजामि = रात्रावेव निद्रां भजामि।

    Easy questions:
    1. Please do पदच्छेद: of तांस्तथैव and mention the relevant rules.
    Answer: The पदच्छेद: of तांस्तथैव is = तान् + तथा + एव ।
    तान् + तथा
    तांरुँ + तथा । रुँ-आदेशः। By 8-3-7 नश्छव्यप्रशान्, अनुस्वार-आगम: by 8-3-4 अनुनासिकात् परोऽनुस्वार:।
    तांर् + तथा । 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-9 तस्य लोपः।
    तां: + तथा । 8-3-15 खरवसानयोर्विसर्जनीयः ।
    तांस्तथा । 8-3-34 विसर्जनीयस्य सः।
    तांस्तथा + एव = तांस्तथैव । by 6-1-88 वृद्धिरेचि।

    2. Derive the form ये (पुंलिङ्गे प्रथमा-बहुवचनम्) from the सर्वनाम-प्रातिपदिकम् “यद्”।
    Answer: यद् + जस् । 4-1-2 स्वौजसमौट्छस्टा… ।
    य अ + जस् । By 7-2-102 त्यदादीनामः, यद् gets the अकारादेशः।
    य + जस् । By 6-1-97 अतो गुणे the अकारः of य and the अकारादेशः is replaced by अ (पररूपम्) as एकादेशः।
    य + शी । By 7-1-17 जस: शी – following a pronoun ending in short अ the nominative plural ending जस् is replaced by शी।
    य + ई । By 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
    ये । By 6-1-87 आद्गुणः।

Leave a comment

Your email address will not be published.

Recent Posts

Topics