Home » Example for the day » आश्चर्यवत् ind.

आश्चर्यवत् ind.

Today we will look at the form आश्चर्यवत् -ind. from श्रीमद्भगवद्गीता Bg2-29.

आश्चर्यवत्पश्यति कश्चिदेनमाश्चर्यवद्वदति तथैव चान्यः |
आश्चर्यवच्चैनमन्यः शृणोति श्रुत्वाप्येनं वेद न चैव कश्चित्‌ || २-२९||

Gita Press translation “Hardly anyone perceives this soul as marvellous , scarce another likewise speaks therof as marvellous, and scarce another hears of it as marvellous, while there are some who know it not even on hearing of it.”

“आश्चर्यवत्” is formed by adding the वतिँ-प्रत्ययः to the प्रातिपदिकम् “आश्चर्य”। (using the सूत्रम् 5-1-115 तेन तुल्यं क्रिया चेद्वतिः)।

“आश्चर्यवत्” gets प्रातिपदिकसञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च 4-1-2 स्वौजसमौट्छष्टा… mandates the प्रत्ययाः सुँ, औ, जस् etc. after the प्रातिपदिकम् ‘आश्चर्यवत्’।
“आश्चर्यवत्‌” gets अव्यय-सञ्ज्ञा by 1-1-38 तद्धितश्चासर्वविभक्तिः – the words ending in a तद्धित-प्रत्यय:, after which it is not possible to introduce all of the सुँप्-affixes, are also designated as indeclinables. Since ‘आश्चर्यवत्‌’ is an अव्ययम्, it will only take the default सुँ-प्रत्यय:।

आश्चर्यवत्‌ + सुँ (default) ।

आश्चर्यवत्‌ । By 2-4-82 अव्ययादाप्सुपः – the feminine affix आप् and सुँप् affixes that are prescribed after an अव्ययम् take the लुक् elision.

Questions:

1. Where has the वतिँ-प्रत्ययः been used in Chapter 6 of the गीता?

2. What is the प्रातिपदिकम् in the form “एनम्” (पुंलिङ्गे द्वितीया-एकवचनम्, अन्वादेशे)?
a) The प्रातिपदिकम् can only be “इदम्”।
b) The प्रातिपदिकम् can only be “एतत्”।
c) The प्रातिपदिकम् can be either “इदम्” or “एतत्”।
d) The प्रातिपदिकम् can be neither “इदम्” nor “एतत्”।

3. In this verse, can you spot another term (besides आश्चर्यवत्‌) that gets the अव्यय-सञ्ज्ञा by the सूत्रम् 1-1-38 तद्धितश्चासर्वविभक्तिः?

4. Which terms from the सर्वादि-गण: (ref. 1-1-27 सर्वादीनि सर्वनामानि) have been used in this verse?

5. Where has the सूत्रम् 1-1-40 क्त्वातोसुन्कसुनः been used?

6. Derive the form वदति (प्रथम-पुरुष-एकवचनम्, कर्तरि, लँट्) from the “वद्”-धातु: (वदँ व्यक्तायां वाचि १. ११६४)।

7. How would you say this in Sanskrit?
“Everyone looks at the अष्टाध्यायी as marvelous.” Use a verb from the verse for “looks at.”

8. Please list the three synonyms for आश्चर्यम् (प्रातिपदिकम् “आश्चर्य” neuter (can also be used an an adjective), meaning “wonder”) as given in the अमरकोश:।
विस्मयोऽद्भुतमाश्चर्यं चित्रमपि ।।१-७-१९।।
(इति चत्वारि “अद्भुतस्य” नामानि)

Easy questions:

1. Please do पदच्छेद: of श्रुत्वाप्येनम् and mention the relevant rules.

2. Derive the form क: (पुंलिङ्गे प्रथमा-एकवचनम्) from the सर्वनाम-प्रातिपदिकम् “किम्”।

3. Where has the सूत्रम् 6-1-88 वृद्धिरेचि been used in the verse?


1 Comment

  1. Questions:
    1. Where has the वतिँ-प्रत्ययः been used in Chapter 6 of the गीता?
    Answer: In शत्रुवत् । By 5-1-115 तेन तुल्यं क्रिया चेद्वतिः, “शत्रु” gets the “वतिँ” प्रत्ययः।
    शत्रु + वतिँ । 5-1-115 तेन तुल्यं क्रिया चेद्वतिः = शत्रुवत् । 1-3-2 उपदेशेऽजनुनासिक इत्।
    “शत्रुवत्” gets अव्यय-सञ्ज्ञा by 1-1-38 तद्धितश्चासर्वविभक्तिः।
    शत्रुवत् + सुँ । 4-1-2 स्वौजसमौट्छ… = शत्रुवत् (सुँप-लुक् by 2-4-82 अव्ययादाप्सुपः ।)
    बन्धुरात्मात्मनस्तस्य येनात्मैवात्मना जितः ।
    अनात्मनस्तु शत्रुत्वे वर्तेतात्मैव शत्रुवत् ॥ 6-6 ॥

    2. What is the प्रातिपदिकम् in the form “एनम्” (पुंलिङ्गे द्वितीया-एकवचनम्, अन्वादेशे)?
    a) The प्रातिपदिकम् can only be “इदम्”।
    b) The प्रातिपदिकम् can only be “एतत्”।
    c) The प्रातिपदिकम् can be either “इदम्” or “एतत्”।
    d) The प्रातिपदिकम् can be neither “इदम्” nor “एतत्”।
    Answer: c) The प्रातिपदिकम् can be either “इदम्” or “एतत्”।
    इदम्/एतत् + अम् । By 4-1-2 स्वौजसमौट्छष्टा…
    एन + अम् । By 2-4-34 द्वितीयाटौस्स्वेनः – इदम् and एतद् get “एन” as their replacement when followed by the affixes of the second case or the affix टा or ओस्, when used in अन्वादेश:। अन्वादेश: (अनु + आदेश:) (re-employment or after-statement) means a second reference to one and the same item already referred to by an earlier word.
    एनम् । By 6-1-107 अमि पूर्वः, in place of a preceding अक् letter and the following vowel (अच्) belonging to the affix अम् there is a single substitute of that preceding अक् letter.

    3. In this verse, can you spot another term (besides आश्चर्यवत्) that gets the अव्यय-सञ्ज्ञा by the सूत्रम् 1-1-38 तद्धितश्चासर्वविभक्तिः?
    Answer: तथा (in तथैव = तथा + एव by 6-1-88 वृद्धिरेचि) is formed by adding the थाल्-प्रत्ययः to the प्रातिपदिकम् “तद्”। ref: 5-3-23 प्रकारवचने थाल्। It gets the अव्यय-सञ्ज्ञा by the सूत्रम् 1-1-38 तद्धितश्चासर्वविभक्तिः।

    4. Which terms from the सर्वादि-गण: (ref. 1-1-27 सर्वादीनि सर्वनामानि) have been used in this verse.
    Answer: इदम्/एतद् (एनम्), अन्य (अन्य:) and किम् (कः) belonging to the सर्वादि-गण: have been used in this verse.

    5. Where has the सूत्रम् 1-1-40 क्त्वातोसुन्कसुनः been used?
    Answer: In the अव्ययम् श्रुत्वा (श्रुत्वाप्येनम् = श्रुत्वा + अपि + एनम्)। By 1-1-40 क्त्वातोसुन्कसुनः, the words ending in the affixes क्त्वा, तोसुन् and कसुन्, are also designated as indeclinables.
    श्रुत्वा + सुँ । 4-1-2 स्वौजसमौट्छ… = श्रुत्वा (सुँप-लुक् by 2-4-82 अव्ययादाप्सुपः।)

    6. Derive the form वदति (प्रथम-पुरुष-एकवचनम्, कर्तरि, लँट्) from the “वद्”-धातु: (वदँ व्यक्तायां वाचि १. ११६४)।
    Answer: वद् + लँट् । By 3-2-123 वर्तमाने लट्, the affix लँट् comes after a धातुः when denoting an action in the present tense.
    वद् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    वद् + तिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “तिप्” as the substitute for the लकारः। “तिप्” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम् – The affixes of the तिङ्-प्रत्याहारः and the affixes that have शकारः as an इत् get the designation of सार्वधातुकम् if they are prescribed in the “धातो:” अधिकार:।
    वद् + शप् + तिप् । By 3-1-68 कर्तरि शप्, the शप्-प्रत्यय: is placed after a verbal root, when followed by a सर्वधातुक-प्रत्यय: that is used signifying the agent. The शप्-प्रत्यय: which is a शित्, gets सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्।
    वद् + अ + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
    वदति।

    7. How would you say this in Sanskrit?
    “Everyone looks at the अष्टाध्यायी as marvelous.” Use a verb from the verse for “looks at.”
    Answer: सर्वः अष्टाध्यायीम् आश्चर्यवत् पश्यति। = सर्वोऽष्टाध्यायीमाश्चर्यवत्पश्यति।

    8. Please list the three synonyms for आश्चर्यम् (प्रातिपदिकम् “आश्चर्य” neuter (can also be used an an adjective), meaning “wonder”) as given in the अमरकोश:।
    विस्मयोऽद्भुतमाश्चर्यं चित्रमपि ।।१-७-१९।।
    (इति चत्वारि “अद्भुतस्य” नामानि)
    Answer: विस्मयः (प्रातिपदिकम् “विस्मय” masculine)
    अद्भुतम् (प्रातिपदिकम् “अद्भुत” neuter; can also be used an an adjective)
    चित्रम् (प्रातिपदिकम् “चित्र” neuter; can also be used an an adjective)

    Easy questions:
    1. Please do पदच्छेद: of श्रुत्वाप्येनम् and mention the relevant rules.
    Answer: श्रुत्वाप्येनम् = श्रुत्वा + अपि + एनम्।
    श्रुत्वा + अपि = श्रुत्वापि । by 6-1-101 अकः सवर्णे दीर्घः ।
    अपि + एनम् = अप्येनम् । by 6-1-77 इको यणचि ।

    2. Derive the form क: (पुंलिङ्गे प्रथमा-एकवचनम्) from the सर्वनाम-प्रातिपदिकम् “किम्”।
    Answer: किम् + सुँ । 4-1-2 स्वौजसमौट्छष्टा….।
    क + स् । 7-2-103 किमः कः – when a विभक्तिः affix follows, किम् gets क as its replacement. 1-3-2 उपदेशेऽजनुनासिक इत् ।
    कः । रुँत्व-विसर्गौ – by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः।

    3. Where has the सूत्रम् 6-1-88 वृद्धिरेचि been used in the verse?
    Answer: 6-1-88 वृद्धिरेचि has been used in
    1. तथैव = तथा + एव।
    2. चैनम् = च + एनम्।
    3. चैव = च + एव।

Leave a comment

Your email address will not be published.

Recent Posts

Topics