Home » Example for the day » विद्वद्भिः mIp

विद्वद्भिः mIp

Today we will look at the form विद्वद्भिः-mIp from from श्रीमद्भागवतम् Sb1-1-94.

एकान्तलाभं वचसो नु पुंसां सुश्लोकमौलेर्गुणवादमाहुः ।
श्रुतेश्च विद्वद्भिरुपाकृतायां कथासुधायामुपसम्प्रयोगम् ।। ३-६-३७ ।।

Gita Press translation “The wise declare that the sole utility of men’s speech decidedly lies in uttering the praises of the Lord, who is the foremost of those enjoying the highest renown, and that the sole utility of one’s ears lies in their coming into touch with the nectar-like discourses on Śrī Hari, delivered by learned men.”

The प्रातिपदिकम् “विद्वस्” is formed from the धातु: “विद्” using the शतृँ-प्रत्यय:। The शतृँ-प्रत्यय: gets the वसुँ-आदेश: (reference 7-1-36 विदेः शतुर्वसुः।)

‘विद्वस्’ gets प्रातिपदिकसञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च । The विवक्षा here is पुंलिङ्गे तृतीया-बहुवचनम्4-1-2 स्वौजसमौट्छष्टा… mandates the प्रत्ययाः सुँ, औ, जस् etc. after the प्रातिपदिकम् ‘विद्वस्’

(1) विद्वस् + भिस् । अङ्गम् has पद-सञ्ज्ञा by 1-4-17 स्वादिष्वसर्वनामस्थाने1-3-4 न विभक्तौ तुस्माः prevents the ending सकारः of भिस् from getting इत्-सञ्ज्ञा।

(2) विद्वद् + भिस् । By 8-2-72 वसुस्रंसुध्वंस्वनडुहां दः a term ending in the वसुँ affix that ends in a सकार: at the end of a पदम् gets दकारः as the replacement. As per 1-1-52 अलोऽन्त्यस्य, the दकार: will replace only the ending सकारः ।

(3) विद्वद्भिः । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः

Questions:

1. When we derived the प्रथमा-एकवचनम् of the प्रातिपदिकम् “अनडुह्” we got the form अनड्वान् which has the पद-सञ्ज्ञा by 1-4-14 सुप्तिङन्तं पदम्। At this point, why doesn’t 8-2-72 वसुस्रंसुध्वंस्वनडुहां दः apply to replace the ending नकार: by a दकार:?

2. Which term (besides च) from the चादि-गण: (ref. 1-4-57 चादयोऽसत्त्वे) has been used in the verse?

3. What is the alternate form for श्रुते: (षष्ठी-एकवचनम्, स्त्रीलिङ्ग-प्रातिपदिकम् “श्रुति”)?

4. Why didn’t the सूत्रम् 6-4-131 वसोः सम्प्रसारणम् apply in this example? (Which condition was not satisfied?)

5. Where has the ङि-प्रत्यय: been used in the verse?

6. How would you say this in Sanskrit?
“We all listened to the words of the wise man.” Use the adjective प्रातिपदिकम् “श्रुतवत्/श्रुतवती” to express the past tense “listened.”

7. Please list the two synonyms for the word “सुधा” (प्रातिपदिकम् “सुधा” feminine, meaning “nectar”) as given in the अमरकोश:।
पीयूषममृतं सुधा ।।१-१-४८।।
(इति त्रीणि “अमृतस्य” नामानि)

Advanced question:

1. In commenting on the सूत्रम् 8-2-72 वसुस्रंसुध्वंस्वनडुहां दः, the काशिका says “ससजुषो रुः (8-2-66) इत्यतः सः इति वर्तते, तेन सम्भवात् व्यभिचाराच् च वसुरेव विशेष्यते, न स्रंसुध्वंसू, व्यभिचाराभावात्, असम्भवाच् च न अनडुह्-शब्दः।” Please explain.

Easy questions:

1. Where has the सूत्रम् 8-4-40 स्तोः श्चुना श्चुः been used?

2. Derive the form सुश्लोकमौले: (षष्ठी-एकवचनम्) from the प्रातिपदिकम् “सुश्लोकमौलि” (declined like हरि-शब्द:)।


1 Comment

  1. Questions:
    1. When we derived the प्रथमा-एकवचनम् of the प्रातिपदिकम् “अनडुह्” we got the form अनड्वान् which has the पद-सञ्ज्ञा by 1-4-14 सुप्तिङन्तं पदम्। At this point, why doesn’t 8-2-72 वसुस्रंसुध्वंस्वनडुहां दः apply to replace the ending नकार: by a दकार:?

    Answer: The steps involved in deriving the form “अनड्वान्” are as follows:
    a) अनडुह् + सुँ (4-1-2 स्वौजसमौट्छष्टा…, सुँ gets सर्वनामस्थान-सञ्ज्ञा by 1-1-43 सुडनपुंसकस्य)
    b) अनडुह् + स् (1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-9 तस्य लोपः)
    c) अनडु आम् ह् + स् (By 7-1-98 चतुरनडुहोरामुदात्तः, when a सर्वनामस्थानम् affix follows, चतुर् and अनडुह् get the आम् augment. By 1-1-47 मिदचोऽन्त्यात्परः, the आम्-आगम: attaches after the last vowel in “अनडुह्” which is the उकार:)
    d) अनडु आ ह् + स् (1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः) = अनड्वाह् + स् (6-1-77 इको यणचि)
    e) अनड्वा नुँम् ह् + स् (7-1-82 सावनडुहः, when the affix सुँ follows, अनडुह् gets the नुँम् augment. By 1-1-47 मिदचोऽन्त्यात्परः, the नुँम्-आगम: attaches after the last vowel in “अनड्वाह्” which is the आकार:)
    f) अनड्वा न् ह् + स् (1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः)
    g) अनड्वान्ह् (6-1-68 हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्)
    h) अनड्वान् (8-2-23 संयोगान्तस्य लोपः)

    At this point अनड्वान् does have the पद-सञ्ज्ञा by 1-1-62 प्रत्ययलोपे प्रत्ययलक्षणम्, 1-4-14 सुप्तिङन्तं पदम्। So the conditions for applying 8-2-72 वसुस्रंसुध्वंस्वनडुहां दः are satisfied. The ending letter (नकार:) would be replaced by a दकार:। But if we do that, then the नुँम्-आगम: prescribed by 7-1-82 (step e) becomes useless. The fact that पाणिनि: has prescribed the नुँम्-आगम:, he intends it to stay and not change to a दकार:। This explains why we don’t apply 8-2-72 in this case. The काशिका has stated this point briefly as follows – “नुमस्तु विधानसामर्थ्यान्न भवति।” (दकारादेशो न भवति)। The सिद्धान्त-कौमुदी similarly says “नुम्विधिसामर्थ्यात् ‘वसुस्रंसु’ इति दत्वं न।

    2. Which term (besides च) from the चादि-गण: (ref. 1-4-57 चादयोऽसत्त्वे) has been used in the verse?
    Answer: नु from the चादि-गण: has been used in the verse. Even though नु is not explicitly listed in the चादि-गण:, it is considered to be included therein because चादि-गण: is an आकृति-गण:।

    3. What is the alternate form for श्रुते: (षष्ठी-एकवचनम्, स्त्रीलिङ्ग-प्रातिपदिकम् “श्रुति”)?
    Answer: श्रुत्याः is the alternate form.
    श्रुति+ ङस् । 4-1-2 स्वौजसमौट्छष्टा… श्रुति gets the नदी-सञ्ज्ञा optionally by 1-4-6 ङिति ह्रस्वश्च । This triggers the आडागमः by 7-3-112 आण्नद्याः – The ङित् affixes that follow an अङ्गम् ending in a term having the नदी-सञ्ज्ञा, get the आट् augment. । 1-1-46 आद्यन्तौ टकितौ – An augment which is marked with ट् as an इत् will attach to the beginning of the term in the genitive case. On the other hand, an augment which is marked with क् as an इत् will attached to the end of the term in the genitive case.
    श्रुति + आट् + अस् । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः, 1-3-4 न विभक्तौ तुस्माः prevents the ending सकार: of ङस्-प्रत्यय: from getting the इत्-सञ्ज्ञा ।
    श्रुति + आस् । 6-1-90 आटश् च – वृद्धिः letter is a single replacement when आट् is followed by a vowel.
    श्रुत्याः । 6-1-77 इको यणचि, 8-2-66 ससजुषो रुः, 8-3-15 खरवसानयोर्विसर्जनीयः।

    4. Why didn’t the सूत्रम् 6-4-131 वसोः सम्प्रसारणम् apply in this example? (Which condition was not satisfied?)
    Answer: Here “विद्वस्” is a वसुँप्रत्ययान्तम् अङ्गम् but does not have the भसञ्ज्ञा (ref. 1-4-18 यचि भम्)। 6-4-131 वसोः सम्प्रसारणम् (which is in the “6-4-129 भस्य” अधिकार:) requires that the अङ्गम् should end in the वसुँ-प्रत्यय: and also have the भसञ्ज्ञा।

    5. Where has the ङि-प्रत्यय: been used in the verse?
    Answer: कथासुधायाम् (स्त्रीलिङ्ग-प्रातिपदिकम् “कथासुधा”) सप्तमी-एकवचनम्।
    कथासुधा + ङि । 1-4-17 स्वादिष्वसर्वनामस्थाने ।
    कथासुधा + आम् ।7-3-116 ङेराम्नद्याम्नीभ्यः – The affix ङि, following a base ending in नदी or आप् or following the word नी, gets आम् as the substitute.
    कथासुधा + याट् आम् । 7-3-113 याडापः, 1-1-46 आद्यन्तौ टकितौ |
    कथासुधा + या आम् । 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः। 1-3-4 न विभक्तौ तुस्माः prevents the ending मकार: from getting the इत्-सञ्ज्ञा ।
    कथासुधायाम् । 6-1-101 अकः सवर्णे दीर्घः ।

    6. How would you say this in Sanskrit?
    “We all listened to the words of the wise man.” Use the adjective प्रातिपदिकम् “श्रुतवत्/श्रुतवती” to express the past tense “listened.”
    Answer: वयम् सर्वे विदुषः वचनानि/वचांसि श्रुतवन्तः = वयं सर्वे विदुषो वचनानि/वचांसि श्रुतवन्तः।

    Or in the feminine:

    वयम् सर्वा: विदुषः वचनानि/वचांसि श्रुतवत्य: = वयं सर्वा विदुषो वचनानि/वचांसि श्रुतवत्य:।

    7. Please list the two synonyms for the word “सुधा” (प्रातिपदिकम् “सुधा” feminine, meaning “nectar”) as given in the अमरकोश:।
    पीयूषममृतं सुधा ।।१-१-४८।।
    (इति त्रीणि “अमृतस्य” नामानि)
    Answer:
    1. पीयूषम् (प्रातिपदिकम् “पीयूष” neuter)
    2. अमृतम् (प्रातिपदिकम् “अमृत” neuter)

    Advanced question:
    1. In commenting on the सूत्रम् 8-2-72 वसुस्रंसुध्वंस्वनडुहां दः, the काशिका says “ससजुषो रुः (8-2-66) इत्यतः सः इति वर्तते, तेन सम्भवात् व्यभिचाराच् च वसुरेव विशेष्यते, न स्रंसुध्वंसू, व्यभिचाराभावात्, असम्भवाच् च न अनडुह्-शब्दः।” Please explain.
    Answer: The अनुवृत्तिः of सः comes in from 8-2-66 ससजुषो रुः। By 1-1-72 येन विधिस्तदन्तस्य, it means सकारान्तस्य (सकार-अन्तस्य पदस्य)। This qualifier is not necessary for “स्रंसुँ” or “ध्वंसुँ” because they always end in a सकार:। This is what काशिका means by व्यभिचाराभावात्।
    The qualifier of सकारान्तम् does not apply to “अनडुह्” either, because it will never end in a सकार:। This is what काशिका means by असम्भवात्। But a पदम् ending in the वसुँ-प्रत्यय: may or may not end in a सकार:। So it is important to put the qualification that 8-2-72 will apply to a वसुँ-प्रत्ययान्त-पदम् only when that पदम् ends in a सकार:। This is what काशिका means by सम्भवात् व्यभिचाराच् च वसुरेव विशेष्यते।

    Examples: The प्रथमा-एकवचनम् “विद्वान्” is ending in the वसुँ-प्रत्यय: but not in a सकार:। So 8-2-72 will not apply.

    On the other hand, in a case like तृतीया-द्विवचनम् (विद्वस् + भ्याम्), विद्वस् does end in the वसुँ-प्रत्यय: and also in a सकार:। So 8-2-72 will apply to give विद्वद्भ्याम्।

    Easy questions:
    1. Where has the सूत्रम् 8-4-40 स्तोः श्चुना श्चुः been used?
    Answer: In श्रुतेश्च। पदच्छेद: is श्रुते:+ च।
    श्रुतेस् + च ।
    श्रुते रुँ + च । By 8-2-66 ससजुषो रुः ।
    श्रुते: + च । By 1-3-2 उपदेशेऽजनुनासिक इत् , 8-3-15 खरवसानयोर्विसर्जनीयः ।
    श्रुतेस् + च । By 8-3-34 विसर्जनीयस्य सः ।
    श्रुतेश्च । By 8-4-40 स्तोः श्चुना श्चुः

    2. Derive the form सुश्लोकमौले: (षष्ठी-एकवचनम्) from the प्रातिपदिकम् “सुश्लोकमौलि” (declined like हरि-शब्द:)।
    Answer: सुश्लोकमौलि + ङस् (4-1-2 स्वौजसमौट्छष्टा…, “सुश्लोकमौलि” gets घि-सञ्ज्ञा by 1-4-7 शेषो घ्यसखि)
    सुश्लोकमौले + ङस् (By 7-3-111 घेर्ङिति , when a ङित् सुँप् affix follows, then an अङ्गम् having the घि-सञ्ज्ञा takes the गुण: substitution. Note: By 1-1-52 the गुण: substitution will take place for the ending letter (in this case उ) of the अङ्गम्)।
    सुश्लोकमौले + अस् (1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः। 1-3-4 न विभक्तौ तुस्माः prevents the ending सकारः of ङस् from getting इत्-सञ्ज्ञा।)
    सुश्लोकमौले स् (By 6-1-110 ङसिङसोश्च, in place of a preceding एङ् (ए, ओ) letter and the following short अ of the affix ङसिँ or ङस्, there is a single substitute of the former (एङ् letter.))
    सुश्लोकमौले: (रुँत्व-विसर्गौ – 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः।)

Leave a comment

Your email address will not be published.

Recent Posts

Topics