Home » Example for the day » स्वकृतभुक् mNs

स्वकृतभुक् mNs

Today we will look at the form स्वकृतभुक्-mNs from श्रीमद्भागवतम् Sb10-54-38

मैवास्मान्साध्व्यसूयेथा भ्रातुर्वैरूप्यचिन्तया ।
सुखदुःखदो न चान्योऽस्ति यतः स्वकृतभुक्पुमान् ।। १०-५४-३८ ।।

Gita Press translation “(Turning towards Rukmiṇī,) please do not take offense with us, O good lady, thinking of the disfiguration of your brother. None else is responsible for one’s joy and sorrow; for a man reaps the fruit of his own doings (in the shape of pleasurable and painful experiences).”

‘स्वकृतभुज्’ gets प्रातिपदिकसंज्ञा by 1-2-46 कृत्तद्धितसमासाश्च। The विवक्षा here is प्रथमा-एकवचनम्4-1-2 स्वौजसमौट्छष्टा… mandates the प्रत्ययाः सुँ, औ, जस् etc. after the प्रातिपदिकम् ‘स्वकृतभुज्’

(1) स्वकृतभुज् + सुँ ।

(2) स्वकृतभुज् + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत् and 1-3-9 तस्य लोपः।

(3) स्वकृतभुज् । सकार-लोपः by 6-1-68 हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल्। Using 1-1-62 प्रत्ययलोपे प्रत्ययलक्षणम् स्वकृतभुज् gets पद-सञ्ज्ञा by 1-4-14 सुप्तिङन्तं पदम्

(4) स्वकृतभुग् । By 8-2-30 चोः कुः, the consonants of the च-वर्ग: (च्, छ्, ज्, झ्, ञ्) get the consonants of the क-वर्ग: (क्, ख्, ग्, घ्, ङ्) as a replacement when they occur at the end of a पदम् or when they are followed by a झल् letter.

(5) स्वकृतभुग् / स्वकृतभुक् । By 8-4-56 वाऽवसाने, a झल् letter is optionally replaced by a चर् letter when nothing follows.

Questions:

1. In the verse, can you spot a word that has taken the अव्यय-सञ्ज्ञा by the सूत्रम् 1-1-38 तद्धितश्चासर्वविभक्तिः?

2. Find four सूत्राणि from the “6-1-84 एकः पूर्वपरयोः” अधिकार: that have been used in this verse.

3. We have studied another सूत्रम् (besides 8-2-30 चोः कुः) that prescribes a क-वर्गादेश:। Which one is it?

4. Just as in this example, where in Chapter Ten of the गीता has the सूत्रम् 8-2-30 चोः कुः been used to change a letter of the च-वर्ग: occurring at the end of a पदम् to the corresponding letter of the क-वर्ग:?

5. Can you spot a असुँङ्-आदेश: in the verse?

6. Where has the सूत्रम् 7-3-107 अम्बाऽर्थनद्योर्ह्रस्वः been used?

7. How would you say this in Sanskrit?
“Where there is righteousness, there there is happiness.” Use the masculine प्रातिपदिकम् “धर्म” for “righteousness”, use a verb from the verse for “is.”

8. Please list the three synonyms for the word “साध्वी” (प्रातिपदिकम् “साध्वी” feminine, meaning “virtuous woman/faithful wife”) as given in the अमरकोश:।
सुचरित्रा तु सती साध्वी पतिव्रता ।।२-६-६।।
(इति चत्वारि “पतिसेवातत्पराया:” नामानि)

Easy questions:

1. Derive the form वैरूप्यचिन्तया (तृतीया-एकवचनम्) from the स्त्रीलिङ्ग-प्रातिपदिकम् “वैरूप्यचिन्ता”। (Use 7-3-105 आङि चापः)।

2. Where has the सूत्रम् 6-1-114 हशि च been used?


1 Comment

  1. Questions:
    1. In the verse, can you spot a word that has taken the अव्यय-सञ्ज्ञा by the सूत्रम् 1-1-38 तद्धितश्चासर्वविभक्तिः?
    Answer: यतः gets the अव्यय-सञ्ज्ञा by the सूत्रम् 1-1-38 तद्धितश्चासर्वविभक्तिः। The form यतः is derived from the प्रातिपदिकम् “यद्” using the तसिँल्-प्रत्ययः prescribed by 5-3-7 पञ्चम्यास्तसिल्।

    2. Find four सूत्राणि from the “6-1-84 एकः पूर्वपरयोः” अधिकार: that have been used in this verse.
    Answer: The “एकः पूर्वपरयोः” अधिकार: goes from 6-1-84 एकः पूर्वपरयोः to 6-1-111 ऋत उत्।
    1. 6-1-88 वृद्धिरेचि – used in सन्धि-कार्यम् between मा and एव forming मैव।
    2. 6-1-101 अकः सवर्णे दीर्घः – used in सन्धि-कार्यम् between i) एव and अस्मान् forming एवास्मान्
    and ii) च and अन्यः forming चान्यः।
    3. 6-1-87 आद्गुणः – used in the सन्धि-कार्यम् between i) सुखदुःखदः and न forming सुखदुःखदो न (see easy question #2)
    and ii) अन्यः and अस्ति forming अन्योऽस्ति (see derivation below)
    4. 6-1-109 एङः पदान्तादति (used in the सन्धि-कार्यम् between अन्यः and अस्ति forming अन्योऽस्ति)
    अन्यस् + अस्ति = अन्यर् + अस्ति (8-2-66 ससजुषो रुः, 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-9 तस्य लोपः)
    अन्य उ + अस्ति (6-1-113 अतो रोरप्लुतादप्लुते )
    अन्यो + अस्ति (6-1-87 आद्गुणः)
    अन्योऽस्ति (6-1-109 एङः पदान्तादति)

    There is actually one more सूत्रम् 6-1-111 ऋत उत्‌ (the last सूत्रम् in the “6-1-84 एकः पूर्वपरयोः” अधिकार:) used in this verse in the form भ्रातु: (षष्ठी-एकवचनम्)। Steps are as follows:
    भ्रातृ + ङस् (4-1-2 स्वौजसमौट्छष्टा….)
    = भ्रातृ + अस् (1-3-4 न विभक्तौ तुस्माः, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः)
    = भ्रातुर् स् (6-1-111 ऋत उत्‌, 1-1-51 उरण् रपरः)
    = भ्रातुर् (8-2-24 रात्‌ सस्य)
    = भ्रातु: (8-3-15 खरवसानयोर्विसर्जनीयः)

    3. We have studied another सूत्रम् (besides 8-2-30 चोः कुः) that prescribes a क-वर्गादेश:। Which one is it?
    Answer: The following सूत्रे prescribe क-वर्गादेशः।
    i) 7-3-54 हो हन्तेर्ञ्णिन्नेषु , the हकारः of हन् gets replaced by a letter of the कवर्ग: when followed by an affix with ञकारः or णकारः as an इत् , or when followed (immediately) by a नकारः।
    ii) 8-2-62 क्विन्प्रत्ययस्य कुः, the terms that can take the affix क्विन्, take the क-वर्ग: consonants as a replacement for their last letter, when they occur at the end of a पदम्।

    4. Just as in this example, where in Chapter Ten of the गीता has the सूत्रम् 8-2-30 चोः कुः been used to change a letter of the च-वर्ग: occurring at the end of a पदम् to the corresponding letter of the क-वर्ग:?
    Answer: वाक्, प्रातिपदिकम् “वाच्”, प्रथमा-एकवचनम्।
    मृत्युः सर्वहरश्चाहमुद्भवश्च भविष्यताम् |
    कीर्तिः श्रीर्वाक्च नारीणां स्मृतिर्मेधा धृतिः क्षमा || 10-34||
    वाच् + सुँ (4-1-2 स्वौजसमौट्छस्टा…) = वाच् + स् ( 1-3-2 उपदेशेऽजनुनासिक इत् and 1-3-9 तस्य लोपः)
    = वाच् (6-1-68 हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्, Using 1-1-62 प्रत्ययलोपे प्रत्ययलक्षणम्, वाच् gets पद-सञ्ज्ञा by 1-4-14 सुप्तिङन्तं पदम्) = वाक् (8-2-30 चोः कुः) = वाग् (8-2-39 झलां जशोऽन्ते) = वाक् / वाग् (8-4-56 वाऽवसाने)

    5. Can you spot a असुँङ्-आदेश: in the verse?
    Answer: In the form पुमान्, प्रातिपदिकम् “पुम्स्”, प्रथमा-विभक्तिः एकवचनम्
    पुम्स् + सुँ । 4-1-2 स्वौजसमौट्छस्टा…
    पुम् असुँङ् + सुँ । When the intention is to add a सर्वनामस्थानम् affix, पुम्स् gets the असुँङ् replacement by 7-1-89 पुंसोऽसुङ्।
    पुमस् + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।
    पुम नुँम् स् + स् । The प्रातिपदिकम् “पुम्स्” is formed using the उणादि-प्रत्यय: “डुम्सुँन्”। Thus it an उगित् । By 7-1-70 उगिदचां सर्वनामस्थानेऽधातोः, the अङ्गम् “पुमस्” gets the नुँम्-आगमः।
    पुमन्स् + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।
    पुमान्स् + स् । By 6-4-10 सान्तमहतः संयोगस्य, when a सर्वनामस्थानम् affix other than a सम्बुद्धिः follows, the letter preceding the नकारः of a base that ends in a सान्त-संयोग: (a conjunct ending in a सकार:) or of the word महत् is elongated.
    पुमान्स् । सकार-लोपः by 6-1-68 हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्।
    पुमान् । सकार-लोपः by 8-2-23 संयोगान्तस्य लोपः। After this 8-2-7 नलोपः प्रातिपदिकान्तस्य cannot apply because of 8-2-1 पूर्वत्रासिद्धम्।

    6. Where has the सूत्रम् 7-3-107 अम्बाऽर्थनद्योर्ह्रस्वः been used?
    Answer: साध्वि (प्रातिपदिकम् “साध्वी” feminine, सम्बुद्धि:)
    हे साध्वी + सुँ (सम्बुद्धि:) (4-1-2 स्वौजसमौट्छस्टा…)
    = हे साध्वि + सुँ (By 7-3-107 अम्बाऽर्थनद्योर्ह्रस्वः, an अङ्गम् that has the meaning of अम्बा (mother) or ends in a term having the नदी-सञ्ज्ञा, gets substituted by a short vowel if सम्बुद्धि: (vocative singular affix) follows.)
    = हे साध्वि + स् (अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत् and 1-3-9 तस्य लोपः।)
    = हे साध्वि ( 6-1-69 एङ्ह्रस्वात् सम्बुद्धे:, following an अङ्गम् ending in एङ् (ए or ओ) or a short vowel, a consonant is dropped if it belongs to a सम्बुद्धि: affix.)

    7. How would you say this in Sanskrit?
    “Where there is righteousness, there there is happiness.” Use the masculine प्रातिपदिकम् “धर्म” for “righteousness”, use a verb from the verse for “is.”
    Answer: यत्र धर्मः तत्र सुखम् अस्ति। = यत्र धर्मस्तत्र सुखमस्ति।

    8. Please list the three synonyms for the word “साध्वी” (प्रातिपदिकम् “साध्वी” feminine, meaning “virtuous woman/faithful wife”) as given in the अमरकोश:।
    सुचरित्रा तु सती साध्वी पतिव्रता ।।२-६-६।।
    (इति चत्वारि “पतिसेवातत्पराया:” नामानि)
    Answer:
    1. सुचरित्रा (प्रातिपदिकम् “सुचरित्रा”)
    2. सती (प्रातिपदिकम् “सती”)
    3. पतिव्रता (प्रातिपदिकम् “पतिव्रता”)
    All are feminine.

    Easy questions:
    1. Derive the form वैरूप्यचिन्तया (तृतीया-एकवचनम्) from the स्त्रीलिङ्ग-प्रातिपदिकम् “वैरूप्यचिन्ता”। (Use 7-3-105 आङि चापः)।
    Answer: वैरूप्यचिन्ता + टा ।
    वैरूप्यचिन्ते+ टा । 7-3-105 आङि चापः, आप् ending bases get एकारः as the substitute when followed by the affix आङ् (टा) or ओस्।
    वैरूप्यचिन्ते + आ । अनुबन्ध-लोपः by 1-3-7 चुटू and 1-3-9 तस्य लोपः।
    वैरूप्यचिन्तया । अय्-आदेशः by 6-1-78 एचोऽयवायावः ।

    2. Where has the सूत्रम् 6-1-114 हशि च been used?
    Answer: In the सन्धि-कार्यम् between सुखदुःखद:, न giving सुखदुःखदो न।
    सुखदुःखदस् + न = सुखदुःखरुँ + न (8-2-66 ससजुषो रुः)
    सुखदुःखदर् + न (1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-9 तस्य लोपः)
    सुखदुःखद उ + न (6-1-114 हशि च)
    सुखदुःखदो न (6-1-87 आद्गुणः)

Leave a comment

Your email address will not be published.

Recent Posts

Topics