Home » Example for the day » अमूनि nAp

अमूनि nAp

Today we will look at the form अमूनि-nAp from श्रीमद्भागवतम् Sb1-17-40.

अमूनि पञ्च स्थानानि ह्यधर्मप्रभवः कलिः ।
औत्तरेयेण दत्तानि न्यवसत्तन्निदेशकृत् ।। १-१७-४० ।।

Gita Press translation “In obedience to the king’s command Kali, the progenitor of unrighteousness, occupied these five abodes assigned by Parīkṣit (the son of Uttarā).”

‘अदस्’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-45 अर्थवदधातुरप्रत्ययः प्रातिपदिकम् and सर्वनाम-सञ्ज्ञा by 1-1-27 सर्वादीनि सर्वनामानि । The विवक्षा here is नपुंसकलिङ्गे द्वितीया-बहुवचनम्4-1-2 स्वौजसमौट्छष्टा… mandates the प्रत्ययाः सुँ, औ, जस् etc. after the प्रातिपदिकम् ‘अदस्’

(1) अदस् + शस् ।

(2) अदस् + शि । By 7-1-20 जश्शसोः शिः, the affixes जस् and शस् get शि as the replacement when they follow a neuter अङ्गम्। As per 1-1-42 शि सर्वनामस्थानम्, the affix शि gets the designation सर्वनामस्थानम्।

(3) अद अ + शि । By 7-2-102 त्यदादीनामः, अदस् gets the अकारादेशः । As per 1-1-52 अलोऽन्त्यस्य, only the ending सकार: gets replaced.

(4) अद + शि । By 6-1-97 अतो गुणे, the अकारः at the end of “अद” and the following अकारादेशः is replaced by अकारः (पररूपम्) as एकादेशः ।

(5) अद नुँम् + शि । By 7-1-72 नपुंसकस्य झलचः, when a सर्वनामस्थानम् affix follows, the neuter bases that end in a झल् letter or an अच् (vowel) get the नुँम् augment. As per 1-1-47 मिदचोऽन्त्यात्परः, an augment with मकारः as the इत् letter attaches itself after last vowel of the term to which it is prescribed.

(6) अदन् + इ । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः

(7) अदान् + इ । By 6-4-8 सर्वनामस्थाने चासम्बुद्धौ, the penultimate letter of the अङ्गम् (base) ending in a नकार: gets elongated if it is followed by a non-vocative affix having the designation सर्वनामस्थानम्।

(8) अमूनि । By 8-2-80 अदसोऽसेर्दादु दो मः, there is a substitution of उकार:/ऊकार: in place of the letter (vowel) following the दकार: of “अदस्” and the दकार: gets substituted by मकार:। This rule does not apply when there is a सकार: at the end of “अदस्”।

Note: As per 1-1-50 स्थानेऽन्तरतमः, there will an उकार: substitution if the vowel following the दकार: is ह्रस्व: (short) and there will an ऊकार: substitution if the vowel following the दकार: is दीर्घ: (long.)

Questions:

1. Where has the सूत्रम् 7-1-22 षड्भ्यो लुक् been used in this verse?

2. Which term from the चादि-गण: has been used? (Ref. 1-4-57 चादयोऽसत्त्वे)।

3. Which ones from the प्रादि-गण: have been used? Do they have the उपसर्ग-सञ्ज्ञा here? (Ref. 1-4-58 प्रादयः, 1-4-59 उपसर्गाः क्रियायोगे)।

4. Where has the अदस्-प्रातिपदिकम् been used in Chapter 16 of the गीता?

5. What would have been the final form in this example if the gender were masculine?

6. Which term used in the verse has the घि-सञ्ज्ञा?

7. How would you say this in Sanskrit?
“For five years, my brother lived in that village over there.” Use the सर्वनाम-प्रातिपदिकम् “अदस्” for “that over there”, use a verb from the verse for “lived.”

8. The अमरकोश: gives five synonyms for the word आज्ञा (प्रातिपदिकम् “आज्ञा” feminine, meaning “command.”) One of them is the word निदेशः (प्रातिपदिकम् “निदेश” masculine) used in this verse. Please list the other four.
अववादस्तु निर्देशो निदेशः शासनं च सः ।।२-८-२५।।
शिष्टिश्चाज्ञा च ।।२-८-२६।।
(इति षट् “आज्ञाया:” नामानि)

Easy questions:

1. Which सूत्रम् has been used in हि + अधर्मप्रभवः = ह्यधर्मप्रभवः? Same one has been used in नि + अवसत् = न्यवसत्।

2. Derive the form औत्तरेयेण (तृतीया-एकवचनम्) from the प्रातिपदिकम् “औत्तरेय” (declined like राम-शब्द:)।


1 Comment

  1. Questions:
    1. Where has the सूत्रम् 7-1-22 षड्भ्यो लुक् been used in this verse?
    Answer: In पञ्च, द्वितीया-बहुवचनम्, नपुंसकलिङ्गे of the प्रातिपदिकम् “पञ्चन्”।
    पञ्चन् + शस् । “पञ्चन्” gets षट्-सञ्ज्ञा by 1-1-24 ष्णान्ता षट्।
    पञ्चन् । By 7-1-22 षड्भ्यो लुक् the affix शस् takes the लुक् elision when it follows the words that are designated षट् ।
    पञ्च । नकार लोप: by 8-2-7 न लोपः प्रातिपदिकान्तस्य ।

    2. Which term from the चादि-गण: has been used? (Ref. 1-4-57 चादयोऽसत्त्वे)।
    Answer: हि from the चादि-गण: has been used. Even though हि is not explicitly listed in the चादि-गण:, it is considered to be included there because चादि-गण: is an आकृति-गण:।

    3. Which ones from the प्रादि-गण: have been used? Do they have the उपसर्ग-सञ्ज्ञा here? (Ref. 1-4-58 प्रादयः, 1-4-59 उपसर्गाः क्रियायोगे)।
    Answer: प्र (अधर्मप्रभवः), नि (used twice न्यवसत्, निदेशकृत्)
    All of these get उपसर्ग-सञ्ज्ञा by 1-4-59 उपसर्गाः क्रियायोगे, since they are used in conjunction with a धातुः।

    4. Where has the अदस्-प्रातिपदिकम् been used in Chapter 16 of the गीता?
    Answer: असौ (प्रथमा-एकवचनम्, पुंलिङ्गे)
    असौ मया हतः शत्रुर्हनिष्ये चापरानपि |
    ईश्वरोऽहमहं भोगी सिद्धोऽहं बलवान्सुखी || 16-14||

    5. What would have been the final form in this example if the gender were masculine?
    Answer: अमून्।
    अदस् + शस् ।
    अद अ + शस् । By 7-2-102 त्यदादीनामः, अदस् gets the अकारादेशः । As per 1-1-52 अलोऽन्त्यस्य, only the ending सकार: gets replaced.
    अद + शस् । By 6-1-97 अतो गुणे, the अकारः at the end of “अद” and the following अकारादेशः is replaced by अकारः (पररूपम्) as एकादेशः ।
    अद + अस्। अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः। 1-3-4 न विभक्तौ तुस्माः prevents the ending सकारः of शस् from getting इत्-सञ्ज्ञा ।
    अदास् । 6-1-102 प्रथमयोः पूर्वसवर्णः ।
    अदान् । 6-1-103 तस्माच् छसो नः पुंसि – in the masculine gender, when the letter स् of the affix शस् follows a vowel which has been elongated by 6-1-102 then is replaced by the letter न्।
    अमून् । 8-2-80 अदसो ऽसेर् दादु दो मः – There is a substitution of उकार:/ऊकार: in place of the letter (vowel) following the दकार: of “अदस्” and the दकार: gets substituted by मकार:।

    6. Which term used in the verse has the घि-सञ्ज्ञा?
    Answer: प्रातिपदिकम् “कलि” (used in कलिः) has the घि-सञ्ज्ञा by 1-4-7 शेषो घ्यसखि।

    7. How would you say this in Sanskrit?
    “For five years, my brother lived in that village over there.” Use the सर्वनाम-प्रातिपदिकम् “अदस्” for “that over there”, use a verb from the verse for “lived.”
    Answer: मम भ्राता अमुष्मिन् ग्रामे पञ्च वर्षाणि न्यवसत् = मम भ्रातामुष्मिन्ग्रामे पञ्च वर्षाणि न्यवसत्।

    8. The अमरकोश: gives five synonyms for the word आज्ञा (प्रातिपदिकम् “आज्ञा” feminine, meaning “command.”) One of them is the word निदेशः (प्रातिपदिकम् “निदेश” masculine) used in this verse. Please list the other four.
    अववादस्तु निर्देशो निदेशः शासनं च सः ।।२-८-२५।।
    शिष्टिश्चाज्ञा च ।।२-८-२६।।
    (इति षट् “आज्ञाया:” नामानि)
    1. अववादः (प्रातिपदिकम् “अववाद” masculine)
    3. निर्देशः (प्रातिपदिकम् “निर्देश” masculine)
    3. शासनम् (प्रातिपदिकम् “शासन” neuter)
    4. शिष्टिः (प्रातिपदिकम् “शिष्टि” feminine)

    Easy questions:
    1. Which सूत्रम् has been used in हि + अधर्मप्रभवः = ह्यधर्मप्रभवः? Same one has been used in नि + अवसत् = न्यवसत्।
    Answer: 6-1-77 इको यणचि।

    2. Derive the form औत्तरेयेण (तृतीया-एकवचनम्) from the प्रातिपदिकम् “औत्तरेय” (declined like राम-शब्द:)।
    Answer: औत्तरेय + टा। by 4-1-2 स्वौजसमौट्छष्टा…
    औत्तरेय + इन । by 7-1-12 टाङसिँङसामिनात्स्या: (affix टा is replaced by इन)
    औत्तरेयन । by 6-1-87 आद्गुणः।
    औत्तरेयेण । by 8-4-2 अट्कुप्वाङ्नुम्व्यवायेऽपि ।

Leave a comment

Your email address will not be published.

Recent Posts

Topics