Home » Example for the day » ग्रामण्यः mNp

ग्रामण्यः mNp

Today we will look at the form ग्रामण्यः-mNp from श्रीमद्भागवतम् Sb12-11-48.

उन्नह्यन्ति रथं नागा ग्रामण्यो रथयोजकाः ।
चोदयन्ति रथं पृष्ठे नैर्ऋता बलशालिनः ।। १२-११-४८ ।।

Gita Press translation “The Nagās serve the purpose of keeping the parts of the chariot together; the Yakṣas make his chariot ready for service, while the mighty Rākṣasas push the chariot from behind.”

Note: Normally the प्रातिपदिकम् “ग्रामणी” means “leader of a village.” But in this context, श्रीधर-स्वामी comments ग्रामण्य: = यक्षा:।

The प्रातिपदिकम् ‘ग्रामणी’ is a उपपद-समासः and has been formed with the धातुः “नी” using the क्विप्-प्रत्यय:। ‘ग्रामणी’ gets प्रातिपदिकसंज्ञा by 1-2-46 कृत्तद्धितसमासाश्च। The विवक्षा here is प्रथमा-बहुवचनम्4-1-2 स्वौजसमौट्छष्टा… mandates the प्रत्ययाः सुँ, औ, जस् etc. after the प्रातिपदिकम् ‘ग्रामणी’

(1) ग्रामणी + जस् ।

(2) ग्रामणी + अस् । अनुबन्ध-लोपः by 1-3-7 चुटू and 1-3-9 तस्य लोपः। 1-3-4 न विभक्तौ तुस्माः prevents the ending सकारः of जस् from getting इत्-सञ्ज्ञा।

(3) ग्रामण्य + अस् । By 6-4-82 एरनेकाचोऽसंयोगपूर्वस्य, if a प्रत्यय: beginning with an अच् (vowel) follows, then the (ending letter of the) अङ्गम् is replaced by a यण् letter in the following situation – If the अङ्गम् is अनेकाच् (has more than one vowel) and ends in a धातु: which ends in the इवर्ण: (long or short इ) and there is no conjunct consonant belonging to the धातु: prior to the इवर्ण:।

(4) ग्रामण्यः । रुँत्व-विसर्गौ – 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः

Questions:

1. The नकार: of the धातु: “नी” should not have changed to a णकार:, because the निमित्तम् (the रेफ:) belongs to the पदम् “ग्राम” while the नकार: of “नी” is outside this पदम्। The condition of समानपदे (ref. 8-4-1 रषाभ्यां नो णः समानपदे) has not been satisfied. But पाणिनि: himself has used the word “ग्रामणी” in the अष्टाध्यायी। This can be taken as a ज्ञापकम् (an indication/hint from पाणिनि:) that in the word “ग्रामणी” the नकार: is to be substituted by a णकार:। In which सूत्रम् does पाणिनि: use the word “ग्रामणी”?

2. Why didn’t the सूत्रम् 6-1-102 प्रथमयोः पूर्वसवर्णः apply in step 3?

3. Why do we need the सूत्रम् 6-4-82 एरनेकाचोऽसंयोगपूर्वस्य? Why not just use the सूत्रम् 6-1-77 इको यणचि like we do in नद्य:?

4. Where in the गीता (chapter ten) do we find a प्रातिपदिकम् – like ग्रामणी – a उपपद-समासः and has been formed with the धातुः “नी” using the क्विप्-प्रत्यय:?

5. This प्रातिपदिकम् (answer to question 4) has been declined षष्ठी-बहुवचनम् in the गीता। But the form is not in accordance with the rules of the अष्टाध्यायी। What would be the form as per the अष्टाध्यायी?

6. In commenting on the सूत्रम् 6-4-82 एरनेकाचोऽसंयोगपूर्वस्य, the काशिका says अनेकाचः इति किम्? नियौ। नियः। Please explain.

7. How would you say this in Sanskrit?
“Even the leader of the village came to see my son.” Use the adjective प्रातिपदिकम् “आगत” to express the meaning “came”, use the अव्ययम् “द्रष्टुम्” for “to see.”

8. The अमरकोश: gives fourteen synonyms of the word राक्षस: (प्रातिपदिकम् “राक्षस” masculine, meaning “demon.”) One of them is the word “नैर्ऋत:” (प्रातिपदिकम् “नैर्ऋत” masculine) used in this verse. Please list the other thirteen.
राक्षसः कौणपः क्रव्यात् क्रव्यादोऽस्रप आशरः ।।१-१-५९।।
रात्रिंचरो रात्रिचरः कर्बुरो निकषात्मजः ।
यातुधानः पुण्यजनो नैर्ऋतो यातुरक्षसी ।।१-१-६०।।
(इति पञ्चदश “राक्षसस्य” नामानि)

Easy questions:

1. Where else (besides in the word ग्रामण्य:) has the जस्-प्रत्यय: been used in the verse?

2. Where has the सूत्रम् 8-3-22 हलि सर्वेषाम् been used?


1 Comment

  1. Questions:
    1. The नकार: of the धातु: “नी” should not have changed to a णकार:, because the निमित्तम् (the रेफ:) belongs to the पदम् “ग्राम” while the नकार: of “नी” is outside this पदम्। The condition of समानपदे (ref. 8-4-1 रषाभ्यां नो णः समानपदे) has not been satisfied. But पाणिनि: himself has used the word “ग्रामणी” in the अष्टाध्यायी। This can be taken as a ज्ञापकम् (an indication/hint from पाणिनि:) that in the word “ग्रामणी” the नकार: is to be substituted by a णकार:। In which सूत्रम् does पाणिनि: use the word “ग्रामणी”?
    Answer: पाणिनि: himself has used the word “ग्रामणी” in 5-2-78 स एषां ग्रामणीः, 5-3-112 पूगाञ्ञ्योऽग्रामणीपूर्वात् and 7-1-56 श्रीग्रामण्योश्छन्दसि ।

    2. Why didn’t the सूत्रम् 6-1-102 प्रथमयोः पूर्वसवर्णः apply in step 3?
    Answer: सूत्रम् 6-1-102 प्रथमयोः पूर्वसवर्णः didn’t apply because it was prohibited by 6-1-105 दीर्घाज्जसि च – The पूर्वसवर्णदीर्घः substitute (ordained by प्रथमयोः पूर्वसवर्णः 6-1-102) shall not take place when the जस् affix or an इच् letter follow a long vowel.

    3. Why do we need the सूत्रम् 6-4-82 एरनेकाचोऽसंयोगपूर्वस्य? Why not just use the सूत्रम् 6-1-77 इको यणचि like we do in नद्य:?
    Answer: We do need the सूत्रम् 6-4-82 एरनेकाचोऽसंयोगपूर्वस्य in this case, because in its absence, 6-4-77 अचि श्नुधातुभ्रुवां य्वोरियङुवङौ would have overruled 6-1-77 इको यणचि and we would have ended up with an undesirable form. 6-4-77 has to be considered in this example because the ending ईकार: of the प्रातिपदिकम् “ग्रामणी” belongs to a धातु:। (While in a प्रातिपदिकम् like “नदी”, the ending ईकार: of the प्रातिपदिकम् does not belong to a धातु: and hence 6-4-77 has no scope.)
    The sequence of rules coming for application (at step 3) is as follows: Initially the सूत्रम् 6-1-77 इको यणचि is applicable but 6-1-102 प्रथमयोः पूर्वसवर्णः overrules it. 6-1-102 प्रथमयोः पूर्वसवर्णः is in turn prevented by 6-1-105 दीर्घाज्जसि च । So now we’re back to 6-1-77 इको यणचि, which would have given us the desirable form, but 6-4-77 अचि श्नुधातुभ्रुवां य्वोरियङुवङौ overrules it. Finally, 6-4-82 एरनेकाचोऽसंयोगपूर्वस्य prevails over 6-4-77 अचि श्नुधातुभ्रुवां य्वोरियङुवङौ to do the यण्-आदेश: ।

    4. Where in the गीता (chapter ten) do we find a प्रातिपदिकम् – like ग्रामणी – a उपपद-समासः and has been formed with the धातुः “नी” using the क्विप्-प्रत्यय:?
    Answer: सेनानीनाम् (षष्ठी-बहुवचनम्)। सेना + √नी + क्विप् = प्रातिपदिकम् “सेनानी”।
    पुरोधसां च मुख्यं मां विद्धि पार्थ बृहस्पतिम् |
    सेनानीनामहं स्कन्दः सरसामस्मि सागरः || 10-24||

    5. This प्रातिपदिकम् (answer to question 4) has been declined षष्ठी-बहुवचनम् in the गीता। But the form is not in accordance with the rules of the अष्टाध्यायी। What would be the form as per the अष्टाध्यायी?
    Answer: According to the rules of the अष्टाध्यायी the form would be सेनान्याम्।
    सेनानी + आम् = सेनान्याम् । By 6-4-82 एरनेकाचोऽसंयोगपूर्वस्य।

    6. In commenting on the सूत्रम् 6-4-82 एरनेकाचोऽसंयोगपूर्वस्य, the काशिका says अनेकाचः इति किम्? नियौ। नियः। Please explain.
    Answer: The mentioning of अनेकाचः (the condition that अङ्गम् has to have more than one vowel) in the सूत्रम् 6-4-82 एरनेकाचोऽसंयोगपूर्वस्य, is being elucidated here. The नी-शब्दः is formed by adding the क्विप् प्रत्ययः to the धातुः “नी”। “नी” is एकाच् and therefore there will be no यण्-आदेश by 6-4-82. By 6-4-77 अचि श्नुधातुभ्रुवां य्वोरियङुवङौ it will get the इयँङ् replacement and will be declined as नियौ (प्रथमा-द्विवचनम्), नियः (प्रथमा-बहुवचनम्) etc.
    What if पाणिनि: had not mentioned the condition अनेकाचः? Then 6-4-82 would start applying here also, giving the undesired form नी + औ = न्यौ instead of the desired नियौ। Similarly with नियः।
    To avoid this problem, पाणिनि: mentions the condition अनेकाचः in 6-4-82.

    7. How would you say this in Sanskrit?
    “Even the leader of the village came to see my son.” Use the adjective प्रातिपदिकम् “आगत” to express the meaning “came”, use the अव्ययम् “द्रष्टुम्” for “to see.”
    Answer: ग्रामणीः अपि मम/मे पुत्रम् द्रष्टुम् आगतः। = ग्रामणीरपि मम/मे पुत्रं द्रष्टुमागतः।

    8. The अमरकोश: gives fourteen synonyms of the word राक्षस: (प्रातिपदिकम् “राक्षस” masculine, meaning “demon.”) One of them is the word “नैर्ऋत:” (प्रातिपदिकम् “नैर्ऋत” masculine) used in this verse. Please list the other thirteen.
    राक्षसः कौणपः क्रव्यात् क्रव्यादोऽस्रप आशरः ।।१-१-५९।।
    रात्रिंचरो रात्रिचरः कर्बुरो निकषात्मजः ।
    यातुधानः पुण्यजनो नैर्ऋतो यातुरक्षसी ।।१-१-६०।।
    (इति पञ्चदश “राक्षसस्य” नामानि)
    Answer:
    1. कौणपः (प्रातिपदिकम् “कौणप”)
    2. क्रव्यात् (प्रातिपदिकम् “क्रव्याद्”)
    3. क्रव्याद: (प्रातिपदिकम् “क्रव्याद”)
    4. अस्रप: (प्रातिपदिकम् “अस्रप”)
    5. आशरः (प्रातिपदिकम् “आशर”)
    6. रात्रिञ्चर: (प्रातिपदिकम् “रात्रिञ्चर”)
    7. रात्रिचर: (प्रातिपदिकम् “रात्रिचर”)
    8. कर्बुर: (प्रातिपदिकम् “कर्बुर”)*
    9. निकषात्मजः (प्रातिपदिकम् “निकषात्मज”)
    10. यातुधानः (प्रातिपदिकम् “यातुधान”)
    11. पुण्यजन: (प्रातिपदिकम् “पुण्यजन”)
    12. यातु (प्रातिपदिकम् “यातु”)**
    13. रक्ष: (प्रातिपदिकम् “रक्षस्”)
    All are masculine except the last two which are neuter.

    * There are various readings for this one – कर्वर:/कर्बर:/कर्वुर:/कर्बुर:/कर्वूर:/कर्बूर:।

    ** Apte dictionary gives a meaning of “demon” for “यातु” in the masculine (यातु:) also.

    Easy questions:
    1. Where else (besides in the word ग्रामण्य:) has the जस्-प्रत्यय: been used in the verse?
    Answer: The जस्-प्रत्यय: has also been used in नागाः (प्रातिपदिकम् “नाग”), रथयोजकाः (प्रातिपदिकम् “रथयोजक”),
    नैर्ऋता: (प्रातिपदिकम् “नैर्ऋत ”), बलशालिनः (प्रातिपदिकम् “बलशालिन्”)।

    2. Where has the सूत्रम् 8-3-22 हलि सर्वेषाम् been used?
    Answer: Between नागाः + ग्रामण्य: and नैर्ऋता: + बलशालिनः।
    नागास् + ग्रामण्य:
    नागारुँ + ग्रामण्य: (8-2-66 ससजुषो रुः)
    नागाय् + ग्रामण्य: (8-3-17 भोभगोअघोअपूर्वस्य योऽशि)
    नागा + ग्रामण्य: (8-3-22 हलि सर्वेषाम्)
    Similarly between नैर्ऋता: + बलशालिनः।

Leave a comment

Your email address will not be published.

Recent Posts

Topics