Home » Example for the day » अमुत्र ind.

अमुत्र ind.

Today we will look at the form अमुत्र-ind. from श्रीमद्भगवद्गीता Bg6-40.

श्रीभगवानुवाच ।
पार्थ नैवेह नामुत्र विनाशस्तस्य विद्यते ।
न हि कल्याणकृत्कश्चिद्‌ दुर्गतिं तात गच्छति ।। ६-४० ।।

Gita Press translation “Śrī Bhagavān said: Dear Arjuna, there is no fall for him either here or hereafter. For none who strives for self-redemption (i.e., God-realization) ever meets with evil destiny.”

अमुत्र is formed by adding त्रल्-प्रत्ययः to अदस्-प्रातिपदिकम् (using the सूत्रम् 5-3-10 सप्तम्यास्त्रल्)।

‘अमुत्र’ gets प्रातिपदिकसञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च4-1-2 स्वौजसमौट्छष्टा… mandates the प्रत्ययाः सुँ, औ, जस् etc. after the प्रातिपदिकम् ‘अमुत्र’
‘अमुत्र’ gets the अव्यय-सञ्ज्ञा by 1-1-38 तद्धितश्चासर्वविभक्तिः – the words ending in a तद्धित-प्रत्यय:, after which it is not possible to introduce all of the सुँप्-affixes, are also designated as indeclinables.

(1) अमुत्र + सुँ ।

(2) अमुत्र । By 2-4-82 अव्ययादाप्सुपः, the feminine affix आप् and सुँप् affixes that are prescribed after an अव्ययम् take the लुक् elision.

Questions:

1. In which section of तद्धिता: does the सूत्रम् 5-3-10 सप्तम्यास्त्रल् occur?
a) तसिलादयः प्राक् पाशपः ।
b) शस्प्रभृतयः प्राक् समासान्तेभ्यः ।
c) कृत्वोऽर्थाः ।
d) None of the above.

2. Can you spot another word used in the verse, which gets the अव्यय-सज्ञा by 1-1-38 तद्धितश्चासर्वविभक्तिः?

3. Which term from the स्वरादिगण: (ref. 1-1-37 स्वरादिनिपातमव्ययम्) has been used in the verse?

4. Which one from the चादिगण: (ref. 1-4-57 चादयोऽसत्त्वे) has been used?

5. The त्रल्-प्रत्ययः has been used in the last verse of which chapter of the गीता?

6. Where has the सूत्रम् 6-1-68 हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् been used in the verse?

7. How would you say this in the Sanskrit?
“This सूत्रम् is not there in the first chapter of the अष्टाध्यायी ।”
Use a verb from the verse for “is there.”

8. The अमरकोश: gives three synonyms for the word “नरक:/नरकम्” (प्रातिपदिकम् “नरक” masculine/neuter, meaning “hell.”) One of them is दुर्गति: (प्रातिपदिकम् “दुर्गति” feminine) used in this verse. Please list the other two.
स्यान्नारकस्तु नरको निरयो दुर्गतिः स्त्रियाम् ।।१-९-१।।

Easy question:

1. Where has the सूत्रम् 6-1-88 वृद्धिरेचि been used in the verse?

2. Where has the ङस्-प्रत्यय: been used?


1 Comment

  1. Questions:
    1. In which section of तद्धिता: does the सूत्रम् 5-3-10 सप्तम्यास्त्रल् occur?
    a) तसिलादयः प्राक् पाशपः ।
    b) शस्प्रभृतयः प्राक् समासान्तेभ्यः ।
    c) कृत्वोऽर्थाः ।
    d) None of the above.

    Answer: (a) तसिलादयः प्राक् पाशपः । This section starts from 5-3-7 पञ्चम्यास्तसिल् and ends prior to (not including) 5-3-47 याप्ये पाशप्‌। In short, it goes from 5-3-7 to 5-3-26. So 5-3-10 सप्तम्यास्त्रल् comes in this section.

    2. Can you spot another word used in the verse, which gets the अव्यय-सज्ञा by 1-1-38 तद्धितश्चासर्वविभक्तिः?
    Answer: इह gets the अव्यय-सज्ञा by 1-1-38 तद्धितश्चासर्वविभक्तिः। The अव्ययम् “इह” is derived by adding the तद्धित-प्रत्यय: “ह” to the प्रातिपदिकम् “इदम्” using the सूत्रम् 5-3-11 इदमो हः। (इदम् takes the इश्-आदेश: as per 5-3-3 इदम इश्)।

    3. Which term from the स्वरादिगण: (ref. 1-1-37 स्वरादिनिपातमव्ययम्) has been used in the verse?
    Answer: The अव्ययम् “न” from the स्वरादिगण: has been used in the verse.

    4. Which one from the चादिगण: (ref. 1-4-57 चादयोऽसत्त्वे) has been used?
    Answer: The अव्ययम् “एव” belongs to चादि-गणः referenced in 1-4-57 चादयोऽसत्त्वे। The two अव्यये – हि and चित् (in कश्चित्) – are also considered to belong to the चादिगण:, since चादि-गणः is an आकृति-गणः। These are निपाताः since they are listed in the अधिकार: of 1-4-56 प्राग्रीश्वरान्निपाताः । By 1-1-37 स्वरादिनिपातमव्ययम् they get the अव्यय-सञ्ज्ञा।

    5. The त्रल्-प्रत्ययः has been used in the last verse of which chapter of the गीता?
    Answer: Chapter 18 in यत्र (यद् + त्रल्) and तत्र (तद् + त्रल्)।
    यत्र योगेश्वरः कृष्णो यत्र पार्थो धनुर्धरः |
    तत्र श्रीर्विजयो भूतिर्ध्रुवा नीतिर्मतिर्मम || 18-78||

    6. Where has the सूत्रम् 6-1-68 हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल् been used in the verse?
    Answer: In कल्याणकृत् (पुंलिङ्गे प्रथमा-एकवचनम् )
    कल्याणकृत् + सुँ ।
    कल्याणकृत् + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत् and 1-3-9 तस्य लोपः।
    कल्याणकृत् । सकार लोपः by 6-1-68 हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्।

    7. How would you say this in the Sanskrit?
    “This सूत्रम् is not there in the first chapter of the अष्टाध्यायी ।”
    Use a verb from the verse for “is there.”
    Answer: एतत् सूत्रम् अष्टाध्याय्याः प्रथमे अध्याये न विद्यते = एतत्सूत्रमष्टाध्याय्याः प्रथमेऽध्याये न विद्यते।

    8. The अमरकोश: gives three synonyms for the word “नरक:/नरकम्” (प्रातिपदिकम् “नरक” masculine/neuter, meaning “hell.”) One of them is दुर्गति: (प्रातिपदिकम् “दुर्गति” feminine) used in this verse. Please list the other two.
    स्यान्नारकस्तु नरको निरयो दुर्गतिः स्त्रियाम् ।।१-९-१।।
    1. नारक: (प्रातिपदिकम् “नारक” masculine)
    2. निरय: (प्रातिपदिकम् “निरय” masculine)

    Easy question:
    1. Where has the सूत्रम् 6-1-88 वृद्धिरेचि been used in the verse?
    Answer: In the सन्धि-कार्यम् between न and एव।
    न + एव = नैव (6-1-88 वृद्धिरेचि)

    2. Where has the ङस्-प्रत्यय: been used?
    Answer: In तस्य, प्रातिपदिकम् “तद्”, अत्र पुंलिङ्गे षष्ठी-एकवचनम्।
    तद् + ङस् (4-1-2 स्वौजसमौट्छष्टा…, तद् has सर्वनाम-सञ्ज्ञा by 1-1-27 सर्वादीनि सर्वनामानि।)
    त अ + ङस् (7-2-102 त्यदादीनामः)
    त + ङस् (6-1-97 अतो गुणे)
    त + स्य (7-1-12 टाङसिङसामिनात्स्याः)
    तस्य।

Leave a comment

Your email address will not be published.

Recent Posts

Topics