Home » Example for the day » नॄणाम् mGp

नॄणाम् mGp

Today we will look at the form नॄणाम्-mGp from श्रीमद्वाल्मीकि-रामायणम् ।

राक्षसेन्द्रसुतासाधो पारुष्यं त्यज गौरवात् ।
कुले यद्यप्यहं जातो रक्षसां क्रूरकर्मणाम् ।
गुणो यः प्रथमो नॄणां तन्मे शीलमराक्षसम् ।। ६-८७-१९ ।।

Gita Press translation “Give up harshness of speech in view of my seniority, O impious son of Rāvaṇa (the ruler of ogres)! Even though I was born in the race of ogres of cruel deeds, my disposition, consisting as it does of Sattva or goodness, the foremost virtue of human beings, is not ogre-like”

‘नृ’ gets प्रातिपदिकसंज्ञा by 1-2-45 अर्थवदधातुरप्रत्ययः प्रातिपदिकम्। The विवक्षा here is षष्ठी-बहुवचनम्4-1-2 स्वौजसमौट्छष्टा… mandates the प्रत्ययाः सुँ, औ, जस् etc. after the प्रातिपदिकम् ‘नृ’

(1) नृ + आम् ।

(2) नृ + नुँट् आम् । By 7-1-54 ह्रस्वनद्यापो नुट्, the affix “आम्” takes the augment नुँट् when it follows a प्रातिपदिकम् which either ends in a short vowel or has the नदी-संज्ञा or ends in the feminine affix “आप्”। By the परिभाषा-सूत्रम् 1-1-46 आद्यन्तौ टकितौ, the नुँट्-आगम: will join at the beginning of “आम्”।

(3) नृ + नाम् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः। See easy question 1.

(4) नॄनाम् । By 6-4-6 नृ च, the ऋकारः of “नृ” is elongated optionally when followed by the affix “नाम्”।

(5) नॄणाम् । By the वार्त्तिकम् (under 8-4-1 रषाभ्यां नो णः समानपदे) – ऋवर्णान्नस्य णत्वं वाच्यम्, णकारः shall be ordained in the place of the नकारः after the vowel ऋ also (along-side the रेफः and षकारः).

Questions:

1. In the absence of 6-4-6 नृ च, which सूत्रम् would have applied in step 4?

2. There are two final forms possible in this example. One is “नॄणाम्” as shown above. Which is the other one?

3. Where is the प्रातिपदिकम् “नृ” used in Chapter 7 of the गीता?

4. Besides the प्रातिपदिकम् “नृ”, there is also another (more common) प्रातिपदिकम् “नर” which also means “a man.” Which form appears in the declension table of both?

5. Can you spot an अव्ययम् in the verse?

6. Why didn’t 6-4-134 अल्लोपोऽनः apply in the form क्रूरकर्मणाम् ?

7. How would you say this in Sanskrit?
“Pride (is) the cause of downfall, therefore give it up.” Use a verb from the verse for “give up”, use the masculine प्रातिपदिकम् “गर्व” for “pride” and the neuter प्रातिपदिकम् “पतन” for “downfall.” Use the अव्ययम् “तस्मात्” for “therefore.”

8. Please state the one synonym for the word “पारुष्यम्” (प्रातिपदिकम् “पारुष्य” neuter, meaning “harshness of speech”) as given in the अमरकोश:।
पारुष्यमतिवादः स्यात् ।।१-६-१४।।
(इति द्वे “अप्रियवचस:” नामनी)

Easy questions:

1. In step 3, why didn’t the ending मकार: of the प्रत्यय: get the इत्-सज्ञा by 1-3-3 हलन्त्यम् ?

2. Please list the steps in the derivation of असाधु + सुँ (सम्बुद्धि:) = असाधो । The gender here is masculine.


1 Comment

  1. Questions:
    1. In the absence of 6-4-6 नृ च, which सूत्रम् would have applied in step 4?
    Answer: In the absence of 6-4-6 नृ च, 6-4-3 नामि would have applied. By 6-4-3, the ending vowel of an अङ्गम् gets elongated if followed by the term “नाम्”। Rest of the steps will be the same as above giving the form नॄणाम्।
    Note: The only reason we need 6-4-6, is to bring in the optionality of not elongating the ending vowel of the अङ्गम् “नृ” when “नाम्” follows.

    2. There are two final forms possible in this example. One is “नॄणाम्” as shown above. Which is the other one?
    Answer: The other form is नृणाम् ।
    नृ + आम् = नृ + नाम् (7-1-54 ह्रस्वनद्यापो नुट्) = नॄ + नाम् or नृ + नाम् (6-4-6 नृ च) = नॄणाम् or नृणाम् (By वार्त्तिकम् (under 8-4-1 रषाभ्यां नो णः समानपदे) – ऋवर्णान्नस्य णत्वं वाच्यम्)।

    3. Where is the प्रातिपदिकम् “नृ” used in Chapter 7 of the गीता?
    Answer: रसोऽहमप्सु कौन्तेय प्रभास्मि शशिसूर्ययोः |
    प्रणवः सर्ववेदेषु शब्दः खे पौरुषं नृषु || 7-8|| नृषु – सप्तमी-बहुवचनम्।

    4. Besides the प्रातिपदिकम् “नृ”, there is also another (more common) प्रातिपदिकम् “नर” which also means “a man.” Which form appears in the declension table of both?
    Answer:
    The form नरौ, which can be प्रथमा/द्वितीया-द्विवचनम् of प्रातिपदिकम् “नर” or of प्रातिपदिकम् “नृ”।

    नर + औ/औट् (4-1-2 स्वौजसमौट्छस्टा…) = नरौ (6-1-88 वृद्धिरेचि। 6-1-104 नादिचि stops 6-1-102 प्रथमयोः पूर्वसवर्णः)
    नृ + औ/औट् (4-1-2 स्वौजसमौट्छस्टा…) = नरौ (7-3-110 ऋतो ङिसर्वनामस्थानयोः, 1-1-51 उरण् रपरः)

    Also, the form नरम् , which can be द्वितीया-एकवचनम् of प्रातिपदिकम् “नर” or of प्रातिपदिकम् “नृ”।

    नर + अम् (4-1-2 स्वौजसमौट्छस्टा…) = नरम् (6-1-107 अमि पूर्वः)
    नृ + अम् (4-1-2 स्वौजसमौट्छस्टा…) = नरम् (7-3-110 ऋतो ङिसर्वनामस्थानयोः, 1-1-51 उरण् रपरः)

    The form नरः also appears in the declension table of both प्रातिपदिकम् “नर” and प्रातिपदिकम् “नृ”। But it is प्रथमा-एकवचनम् in the case of प्रातिपदिकम् “नर” while it is प्रथमा-बहुवचनम् in the case of प्रातिपदिकम् “नृ”।

    नर + सुँ (4-1-2 स्वौजसमौट्छस्टा…) = नर: (1-3-2 उपदेशेऽजनुनासिक इत्, 8-2-66 ससजुषो रुः, 8-3-15 खरवसानयोर्विसर्जनीयः)
    नृ + जस् (4-1-2 स्वौजसमौट्छस्टा…) = नृ + अस् (1-3-4 न विभक्तौ तुस्माः, 1-3-7 चुटू) = नर: (7-3-110 ऋतो ङिसर्वनामस्थानयोः, 1-1-51 उरण् रपरः, 8-2-66 ससजुषो रुः, 8-3-15 खरवसानयोर्विसर्जनीयः)

    5. Can you spot an अव्ययम् in the verse?
    Answer: The अव्ययम् is यद्यपि । यद्यपि is considered to belong to the चादि-गण: (ref. 1-4-57 चादयोऽसत्त्वे) because the चादि-गण: is an आकृति-गण:। It gets the निपात-सञ्ज्ञा because 1-4-57 चादयोऽसत्त्वे belongs to the “1-4-56 प्राग्रीश्वरान्निपाताः” अधिकार:। It gets the अव्यय-सञ्ज्ञा by 1-1-37 स्वरादिनिपातमव्ययम्।

    6. Why didn’t 6-4-134 अल्लोपोऽनः apply in the form क्रूरकर्मणाम् ?
    Answer: The प्रातिपदिकम् here is “क्रूरकर्मन्” (= क्रूरक र्म् अन्)। By 6-4-137 न संयोगाद्वमन्तात्, the अकारः of अन् does not take लोपः (as ordained by 6-4-134 अल्लोपोऽनः), when it follows a conjunct that has वकारः or मकारः as its last member. 6-4-137 न संयोगाद्वमन्तात् is निषेध-सूत्रम् to 6-4-134 अल्लोपोऽनः। In this example, we have the conjunct “र्म्” preceding “अन्” – hence 6-4-137 न संयोगाद्वमन्तात् prohibits 6-4-134 अल्लोपोऽनः।

    7. How would you say this in Sanskrit?
    “Pride (is) the cause of downfall, therefore give it up.” Use a verb from the verse for “give up”, use the masculine प्रातिपदिकम् “गर्व” for “pride” and the neuter प्रातिपदिकम् “पतन” for “downfall.” Use the अव्ययम् “तस्मात्” for “therefore.”
    Answer: गर्वः पतनस्य कारणम् तस्मात् तम् त्यज = गर्वः पतनस्य कारणं तस्मात्तं त्यज।

    8. Please state the one synonym for the word “पारुष्यम्” (प्रातिपदिकम् “पारुष्य” neuter, meaning “harshness of speech”) as given in the अमरकोश:।
    पारुष्यमतिवादः स्यात् ।।१-६-१४।।
    (इति द्वे “अप्रियवचस:” नामनी)
    Answer: अतिवादः (प्रातिपदिकम् “अतिवाद” masculine)

    Easy questions:
    1. In step 3, why didn’t the ending मकार: of the प्रत्यय: get the इत्-सज्ञा by 1-3-3 हलन्त्यम् ?
    Answer: 1-3-4 न विभक्तौ तुस्माः prevents the ending मकारः of आम् from getting इत्-सञ्ज्ञा । Any letter of the त-वर्ग: (त्, थ्, द्, ध्, न्) or the letter स् or म् which is in a विभक्ति: does not get the designation इत्।

    2. Please list the steps in the derivation of असाधु + सुँ (सम्बुद्धि:) = असाधो । The gender here is masculine.
    Answer: (हे) असाधु + सुँ
    (हे) असाधु + स् । अनुबन्ध-लोप: by 1-3-2 उपदेशेऽजनुनासिक इत् and 1-3-9 तस्य लोपः।
    (हे) असाधो + स् । 7-3-108 ह्रस्वस्य गुण: ।
    (हे) असाधो । 6-1-69 एङ्ह्रस्वात् सम्बुद्धे: ।

Leave a comment

Your email address will not be published.

Recent Posts

Topics