Home » Example for the day » सखायौ mNd

सखायौ mNd

Today we will look at the form सखायौ-mNd from श्रीमद्भागवतम् Sb4-28-54.

हंसावहं च त्वं चार्य सखायौ मानसायनौ ।
अभूतामन्तरा वौकः सहस्रपरिवत्सरान् ।। ४-२८-५४ ।।

Translation – “You and I, O noble one, were swans, who were companions, living  on the bosom of the Mānasa lake and remained there for thousands of years without any shelter.”

“सखि” gets प्रातिपदिकसञ्ज्ञा by 1-2-45 अर्थवदधातुरप्रत्ययः प्रातिपदिकम्। The विवक्षा here is प्रथमा-द्विवचनम्4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप् mandates the प्रत्ययाः सुँ, औ, जस् etc. after the प्रातिपदिकम् “सखि”।

(1) सखि + औ । ‘औ’ gets सर्वनामस्थान-सञ्ज्ञा by 1-1-43 सुडनपुंसकस्य । By 7-1-92 सख्युरसम्बुद्धौ , when following the word “सखि” that has the designation अङ्गम्, the non-vocative affixes that have the designation सर्वनामस्थानम् behave as if they have णकारः as an indicatory letter.

(2) सखै + औ । By 7-2-115 अचो ञ्णिति, a vowel ending अङ्गम् gets a वृद्धिः substitute, when followed by a प्रत्ययः that has ञकारः or a णकारः as an indicatory letter. See easy question 1.

(3) सखायौ । आयादेश: by 6-1-78 एचोऽयवायावः

Questions:

1. By which सूत्रम् does अन्तरा get the अव्यय-सञ्ज्ञा? (अन्तरा has various possible meanings – see Apte dictionary. As per श्रीधर-स्वामी, the appropriate meaning in this verse is विना – without.)

2. We have studied one सूत्रम् which is an अपवाद: for 6-1-78 एचोऽयवायावः। Which one is it?

3. Can you recall another सूत्रम् (besides 7-1-92 सख्युरसम्बुद्धौ) wherein पाणिनि: specifically mentions the प्रातिपदिकम् “सखि”?

4. Which विभक्ति:/वचनम् (पञ्चमी-एकवचनम् अथवा षष्ठी-एकवचनम्) has been used in the form “सख्यु:” used in the सूत्रम् 7-1-92 सख्युरसम्बुद्धौ?

5. In commenting on the सूत्रम् 7-1-92 सख्युरसम्बुद्धौ, the काशिका says “असम्बुद्धौ इति किम्? हे सखे।” Please explain.

6. Where has the सुत्रम् 6-1-103 तस्माच्छसो नः पुंसि been used in the verse?

7. How would you say this in Sanskrit?
“Even though Vali (प्रातिपदिकम् “वालिन्”) and Sugriva (were) brothers, still they became enemies.” Use the अव्ययम् “यद्यपि (= यदि + अपि)” for “even though” and the अव्ययम् “तथापि (= तथा + अपि)” for “still.” Use a verb from the verse for “became.”

8. The अमरकोश: gives five synonyms for the word “कुलीन:” (प्रातिपदिकम् “कुलीन” adjective, meaning “noble, born of a good family.) One of them is आर्य: (प्रातिपदिकम् “आर्य” adjective) used in this verse. Please list the remaining four.
महाकुलकुलीनार्यसभ्यसज्जनसाधवः ।।२-७-३।।
(इति षट् “कुलीनस्य” नामानि)।

Easy questions:

1. Which सूत्रम् (from Chapter One of the अष्टाध्यायी) was used to do the वृद्धि-आदेश: only for the ending letter (इकार:) of the अङ्गम् “सखि” in step 2?

2. Which सूत्रम् was used to get च + आर्य = चार्य? Which one for वा + ओक: = वौक:? Which one for हंसौ + अहम् = हंसावहम्?

3. Derive the form (हे) आर्य (सम्बुद्धि:) from the प्रातिपदिकम् “आर्य” (declined like राम-शब्द:)।


1 Comment

  1. 1. अन्तरा belongs to the स्वरादि-गणः। By 1-1-37 स्वरादिनिपातमव्ययम्, the class of terms beginning with स्वर् (heaven) and the particles (निपाताः) are assigned the name अव्ययम् (indeclinable).

    2. 6-1-109 एङः पदान्तादति is an अपवाद: for 6-1-78 एचोऽयवायावः। When there is an एङ् letter at the end of a पदम् followed by a short अ letter, then in place of these two, there is a single substitute of the prior (एङ्) letter. (The loss of the अ letter is indicated by the symbol (ऽ) called अवग्रहः)।

    3. 1-4-7 शेषो घ्यसखि

    4. The काशिका-वृत्ति: for 7-1-92 says “असम्बुद्धौ यः सखिशब्दः तस्मात् परं सर्वनामस्थानं णित् भवति।” As per 1-1-67 तस्मादित्युत्तरस्य, if the place of the operation follows a term, then that term will have the पञ्चमी-विभक्तिः in the सूत्रम्। Hence सख्युः is पञ्चमी-एकवचनम्। When following the word सखि that has the designation अङ्गम्, the non-vocative affixes that have the designation सर्वनामस्थानम् behave as if they have णकारः as an indicatory letter.

    5. “असम्बुद्धौ इति किम्? हे सखे।” – Why is the condition “असम्बुद्धौ” put in the सूत्रम् 7-1-92 सख्युरसम्बुद्धौ? The desired form for सखि + सुँ (सम्बुद्धि:) is सखे। If सुँ (सम्बुद्धि:) behaves as if it has णकार: as an इत्, then it would cause the वृद्धि: (by 7-2-115 अचो ञ्णिति) of the ending इकार: of “सखि” and we would not get the desired form. That is why पाणिनि: has put the condition “असम्बुद्धौ” in the सूत्रम् 7-1-92 सख्युरसम्बुद्धौ।

    6. In सहस्रपरिवत्सरान्, प्रातिपदिकम् “सहस्रपरिवत्सर”, द्वितीया-बहुवचनम्।
    सहस्रपरिवत्सर + शस् (4-1-2 स्वौजसमौट्छष्टा…)
    = सहस्रपरिवत्सर + अस् (1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः। 1-3-4 न विभक्तौ तुस्माः prevents the ending सकारः of शस् from getting इत्-सञ्ज्ञा ।)
    = सहस्रपरिवत्सरास् (By 6-1-102 प्रथमयोः पूर्वसवर्णः)
    = सहस्रपरिवत्सरान् ( By 6-1-103 तस्माच्छसो नः पुंसि, in the masculine gender, when the letter स् of the affix शस् follows a vowel which has been elongated by 6-1-102 then is replaced by the letter न्)।

    7. यद्यपि वाली सुग्रीवः च भ्रातरौ तथापि तौ शत्रू अभूताम् = यद्यपि वाली सुग्रीवश्च भ्रातरौ तथापि तौ शत्रू अभूताम् ।

    Note: 6-1-77 इको यणचि did not apply between शत्रू + अभूताम् because of 1-1-11 ईदूदेद्द्विवचनं प्रगृह्यम्, 6-1-125 प्लुतप्रगृह्या अचि नित्यम्।

    8. The synonyms (all adjectives, declined here in the masculine) of the कुलीनः/आर्यः are:
    1. महाकुलः (प्रातिपदिकम् “महाकुल”)
    2. सभ्यः (प्रातिपदिकम् “सभ्य”)
    3. सज्जनः (प्रातिपदिकम् “सज्जन”)
    4. साधुः (प्रातिपदिकम् “साधु”)

    Easy Questions:

    1. Which सूत्रम् (from Chapter One of the अष्टाध्यायी) was used to do the वृद्धि-आदेश: only for the ending letter (इकार:) of the अङ्गम् “सखि” is step 2?

    Answer: 1-1-52 अलोऽन्त्यस्य।

    2. Which सूत्रम् was used to get च + आर्य = चार्य? Which one for वा + ओक: = वौक:? Which one for हंसौ + अहम् = हंसावहम्?

    Answer: च + आर्य = चार्य (6-1-101 अकः सवर्णे दीर्घः)
    वा + ओक: = वौक: (6-1-88 वृद्धिरेचि)
    हंसौ + अहम् = हंसावहम् (6-1-78 एचोऽयवायावः)

    3. Derive the form (हे) आर्य (सम्बुद्धि:) from the प्रातिपदिकम् “आर्य” (declined like राम-शब्द:)।

    Answer: (हे) आर्य + सुँ (सम्बुद्धि:) (4-1-2 स्वौजसमौट्छष्टा…)
    = (हे) आर्य + स् (1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-9 तस्य लोपः)
    = (हे) आर्य ( 6-1-69 एङ्ह्रस्वात् सम्बुद्धे:, following an अङ्गम् ending in एङ् (ए or ओ) or a short vowel, a consonant is dropped if it belongs to a सम्बुद्धि: affix)

Leave a comment

Your email address will not be published.

Recent Posts

Topics