Home » Example for the day » कस्मात् ind.

कस्मात् ind.

Today we will look at the form कस्मात्-ind. from श्रीमद्भगवद्गीता Bg11-37.

कस्माच्च ते न नमेरन्महात्मन्‌ गरीयसे ब्रह्मणोऽप्यादिकर्त्रे |
अनन्त देवेश जगन्निवास त्वमक्षरं सदसत्तत्परं यत्‌ || ११-३७ ||

Gita Press translation “O Great soul, why should they not bow to you, who are the progenitor of Brahmā himself and the greatest of the great? O infinite Lord of celestials, Abode of the universe, You are that which is existent (Sat), that which is non-existent (Asat) and also that which is beyond both, viz., the indestructible Brahma.”

Here in this example ‘कस्मात्’ is used as an अव्ययम्। By the गणसूत्रम् उपसर्ग-विभक्ति-स्वर-प्रतिरूपकाश्च, words which mimic an उपसर्ग: or a word ending in a विभक्ति: or a vowel, may also be included in the चादि-गणः। ‘कस्मात्’ mimics the पञ्चमी-एकवचनम् of the प्रातिपदिकम् “किम्”। By 1-4-57 चादयोऽसत्त्वे, ‘कस्मात्’ gets the निपात-सञ्ज्ञा, since 1-4-57 चादयोऽसत्त्वे comes under the अधिकारः of 1-4-56 प्राग्रीश्वरान्निपाताः। Then, by 1-1-37 स्वरादिनिपातमव्ययम्, it gets the अव्यय-सञ्ज्ञा।

‘कस्मात्’ gets प्रातिपदिकसञ्ज्ञा by 1-2-45 अर्थवदधातुरप्रत्ययः प्रातिपदिकम्4-1-2 स्वौजसमौट्छष्टा… mandates the प्रत्ययाः सुँ, औ, जस् etc. after the प्रातिपदिकम् ‘कस्मात्’ । Since ‘कस्मात्’ is used as an अव्ययम्, it will only take the default सुँ-प्रत्यय:।

(1) कस्मात् + सुँ ।

(2) कस्मात् । By 2-4-82 अव्ययादाप्सुपः, the feminine affix आप् and सुँप् affixes that are prescribed after an अव्ययम् take the लुक् elision.

Questions:

1. Can you spot a word in the गीता Chapter 11, verse 36, where the गणसूत्रम् “उपसर्ग-विभक्ति-स्वर-प्रतिरूपकाश्च” can be applied?

2. Where has the सूत्रम् 8-2-8 न ङिसम्बुद्ध्योः been used in this verse?

3. Where has the युष्मद्-प्रातिपदिकम् been used?

4. The term “रीश्वर” (referred to in the सूत्रम् 1-4-56 प्राग्रीश्वरान्निपाताः) occurs in which सूत्रम्?

5. By which सूत्रम् does “च” get the निपात-सञ्ज्ञा? By which one does it get the अव्यय-सञ्ज्ञा?

6. How would you say this in Sanskrit?
“Why did you not listen to what I told you?” Paraphrase “what I told you” to “what was told to you by me.” Use the adjective passive प्रातिपदिकम् “उक्त” for “told.” Similarly paraphrase “Why did you not listen” to “Why was that not listened to by you.” Use the adjective passive प्रातिपदिकम् “श्रुत” for “was listened.” Use यत्/तत्।

7. Please list the four synonyms of the word “जगत्” (प्रातिपदिकम् “जगत्” neuter, meaning “universe”) as given in the अमरकोश:। We’ve already seen these in a prior example. (Search this web site for “जगत्”)।

Advanced question:

1. In commenting on the सूत्रम् 1-4-56 प्राग्रीश्वरान्निपाताः, the काशिका says “प्राग्वचनं संज्ञासमावेशार्थम्। गत्युपसर्गकर्मप्रवचनीयसंज्ञाभिः सह निपातसंज्ञा समाविशति।” Please explain what this means.

Easy questions:

1. Where has the सूत्रम् 8-4-40 स्तोः श्चुना श्चुः been used in the verse?

2. Please derive the form “ब्रह्मण:” (पुंलिङ्गे पञ्चमी-एकवचनम्) from the प्रातिपदिकम् “ब्रह्मन्”। (Remember to use the सूत्रम् 6-4-137 न संयोगाद्वमन्तात्‌)।


1 Comment

  1. 1. Can you spot a word in the गीता Chapter 11, verse 36, where the गणसूत्रम् “उपसर्ग-विभक्ति-स्वर-प्रतिरूपकाश्च” can be applied?

    Answer:
    स्थाने हृषीकेश तव प्रकीर्त्या जगत्प्रहृष्यत्यनुरज्यते च |
    रक्षांसि भीतानि दिशो द्रवन्ति सर्वे नमस्यन्ति च सिद्धसङ्घाः || 11-36||
    The word “स्थाने” looks like the सप्तमी-एकवचनम् of the प्रातिपदिकम् “स्थान”, but here it is a विभक्ति-प्रतिरूपकम् अव्ययम्। The meaning here is स्थाने = युक्तम्। By the गणसूत्रम् “उपसर्ग-विभक्ति-स्वर-प्रतिरूपकाश्च”, it is included in the चादि-गणः and gets अव्यय-सञ्ज्ञा by 1-1-37 स्वरादिनिपातमव्ययम्।

    2. Where has the सूत्रम् 8-2-8 न ङिसम्बुद्ध्योः been used in this verse?

    Answer: In नमेरन्महात्मन्‌, प्रातिपदिकम् “महात्मन्”, सम्बुद्धिः।
    महात्मन् + सुँ (सम्बुद्धिः) (4-1-2 स्वौजसमौट्छष्टा…)
    = महात्मन् + स् (1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-9 तस्य लोपः)
    = महात्मन् (6-1-68 हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल्)
    = महात्मन् (8-2-8 न ङिसम्बुद्ध्योः stops 8-2-7 नलोपः प्रातिपदिकान्तस्य)

    3. Where has the युष्मद्-प्रातिपदिकम् been used?

    Answer: कस्माच्च ते न नमेरन्महात्मन्‌ गरीयसे ब्रह्मणोऽप्यादिकर्त्रे |
    अनन्त देवेश जगन्निवास त्वमक्षरं सदसत्तत्परं यत्‌ || ११-३७ ||

    ते – चर्तुथी-एकवचनम्। (Alternate form for तुभ्यम्)।
    त्वम् – प्रथमा-एकवचनम्।

    4. The term “रीश्वर” (referred to in the सूत्रम् 1-4-56 प्राग्रीश्वरान्निपाताः) occurs in which सूत्रम्?

    Answer: 1-4-97 अधिरीश्वरे

    5. By which सूत्रम् does “च” get the निपात-सञ्ज्ञा? By which one does it get the अव्यय-सञ्ज्ञा?

    Answer: “च” is the first member of the चादि-गण: (1-4-57 चादयोऽसत्त्वे). It gets the निपात-सञ्ज्ञा because 1-4-57 is part of the अधिकार: 1-4-56 प्राग्रीश्वरान्निपाताः। And a निपात: gets अव्यय-सञ्ज्ञा by 1-1-37 स्वरादिनिपातमव्ययम् ।

    6. How would you say this in Sanskrit?
    “Why did you not listen to what I told you?” Paraphrase “what I told you” to “what was told to you by me.” Use the adjective passive प्रातिपदिकम् “उक्त” for “told.” Similarly paraphrase “Why did you not listen” to “Why was that not listened to by you.” Use the adjective passive प्रातिपदिकम् “श्रुत” for “was listened.” Use यत्/तत्।

    Answer: यत् ते मया उक्तम् तत् त्वया कस्मात् न श्रुतम् = यत्ते मयोक्तं तत् त्वया कस्मान्न श्रुतम् ।

    7. Please list the four synonyms of the word “जगत्” (प्रातिपदिकम् “जगत्” neuter, meaning “universe”) as given in the अमरकोश:। We’ve already seen these in a prior example. (Search this web site for “जगत्”)।

    Answer: अथो जगती लोको विष्टपं भुवनं जगत् ।।२-१-६।।
    (इति पञ्च “लोकस्य” नामानि)
    1) जगती (प्रातिपदिकम् “जगती” feminine)
    2) लोक: (प्रातिपदिकम् “लोक” masculine)
    3) विष्टपम् (प्रातिपदिकम् “विष्टप” neuter)
    4) भुवनम् (प्रातिपदिकम् “भुवन” neuter)

    Advanced question:

    1. In commenting on the सूत्रम् 1-4-56 प्राग्रीश्वरान्निपाताः, the काशिका says “प्राग्वचनं संज्ञासमावेशार्थम्। गत्युपसर्गकर्मप्रवचनीयसंज्ञाभिः सह निपातसंज्ञा समाविशति।” Please explain what this means.

    Answer: The सूत्रम् 1-4-56 प्राग्रीश्वरान्निपाताः as well as 1-4-59 उपसर्गाः क्रियायोगे (which defines the उपसर्ग-सञ्ज्ञा), 1-4-60 गतिश्च (which defines the गति-सञ्ज्ञा) as well as the अधिकार: 1-4-83 कर्मप्रवचनीयाः (which defines the कर्मप्रवचनीय-सञ्ज्ञा) come under the अधिकार: of 1-4-1 आ कडारादेका सञ्ज्ञा । So normally the निपात-सञ्ज्ञा would not co-exist with the उपसर्ग-सञ्ज्ञा or the गति-सञ्ज्ञा or the कर्मप्रवचनीय-सञ्ज्ञा। But it is desirable for the निपात-सञ्ज्ञा to coexist with these. In order to allow for co-existence (सञ्ज्ञा-समावेश:), पाणिनि: uses the term “प्राक्” in the सूत्रम् 1-4-56 प्राग्रीश्वरान्निपाताः। (The term “प्राक्” was otherwise not necessary in 1-4-56 because it could have been inferred from the पञ्चमी-विभक्ति: used in रीश्वरात्)। By specifically saying “प्राक्”, पाणिनि: implies that all the terms that occur up to “रीश्वर” first (प्राक्) get the निपात-सञ्ज्ञा and then being निपाता: they can take another सञ्ज्ञा like उपसर्ग-सञ्ज्ञा or गति-सञ्ज्ञा or कर्मप्रवचनीय-सञ्ज्ञा।

    Easy questions:

    1. Where has the सूत्रम् 8-4-40 स्तोः श्चुना श्चुः been used in the verse?
    Answer: In कस्माच्च।
    कस्मात् + च
    = कस्माद् च by 8-2-39 झलां जशोऽन्ते ।
    = कस्माज् च by 8-4-40 स्तोः श्चुना श्चुः
    = कस्माच्च by 8-4-55 खरि च ।

    2. Please derive the form “ब्रह्मण:” (पुंलिङ्गे पञ्चमी-एकवचनम्) from the प्रातिपदिकम् “ब्रह्मन्”। (Remember to use the सूत्रम् 6-4-137 न संयोगाद्वमन्तात्‌)।

    Answer: ब्रह्मन् + ङसिँ (4-1-2 स्वौजसमौट्छष्टा)
    = ब्रह्मन् + अस् (1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः, अङ्गम् gets the भ-सञ्ज्ञा by 1-4-18 यचि भम्)
    = ब्रह्मन् + अस् (6-4-137 न संयोगाद्वमन्तात्‌ stops 6-4-134 अल्लोपोऽनः)
    = ब्रह्मनः (8-2-66 ससजुषो रुः, 8-3-15 खरवसानयोर्विसर्जनीयः)
    = ब्रह्मणः (8-4-2 अट्कुप्वाङ्नुम्व्यवायेऽपि)

Leave a comment

Your email address will not be published.

Recent Posts

Topics