Home » Example for the day » स्वसः fVs

स्वसः fVs

Today we will look at the form स्वसः-fVs from श्रीमद्भागवतम् Sb10-82-21

कंसप्रतापिताः सर्वे वयं याता दिशं दिशम् ।
एतर्ह्येव पुनः स्थानं दैवेनासादिताः स्वसः ।। १०-८२-२१ ।।

Gita Press translation “Sister, you are aware how harassed by Kaṁsa, we had to flee from one quarter to another. It is only now that we have been restored to a secure position by Providence.”

‘स्वसृ’ gets प्रातिपदिकसंज्ञा by 1-2-45 अर्थवदधातुरप्रत्ययः प्रातिपदिकम्। The विवक्षा here is सम्बुद्धिः4-1-2 स्वौजसमौट्छष्टा… mandates the प्रत्ययाः सुँ, औ, जस् etc. after the प्रातिपदिकम् “स्वसृ” ।

(1) स्वसृ + सुँ ।

(2) स्वसर् । By 7-3-110 ऋतो ङिसर्वनामस्थानयोः, ऋत् (short ऋ) ending अङ्गम् gets a गुणः replacement, when followed by the affix ङि or an affix with the designation सर्वनामस्थानम्। By 1-1-51 उरण् रपरः, in the place of ऋवर्ण: if an अण् letter (अ, इ, उ) comes as a substitute, it is always followed by a रँ letter. See easy questions 1, 2 and 3.

(3) स्वसर् + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत् and 1-3-9 तस्य लोपः।

(4) स्वसर् । By 6-1-68 हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल्, a single letter affix सुँ, ति or सि is dropped following a base ending in a consonant or in the long feminine affix ङी or आप्। Now “स्वसर्” gets the पद-सञ्ज्ञा by 1-1-62 प्रत्ययलोपे प्रत्ययलक्षणम्, 1-4-14 सुप्तिङन्तं पदम्

(5) स्वसः । विसर्ग-आदेशः by 8-3-15 खरवसानयोर्विसर्जनीयः

Questions:

1. We have studied one सूत्रम् in which पाणिनि: specifically mentions the प्रातिपदिकम् “स्वसृ”। Which one is it and why did it not apply in this example?

2. The अव्ययम् “एतर्हि” (meaning “अस्मिन् काले”) is formed using the तद्धित-प्रत्यय: “र्हिल्” as per the सूत्रम् 5-3-16 इदमो र्हिल्। By which सूत्रम् does it get the अव्यय-सञ्ज्ञा?

3. By which सूत्रम् does “पुनर्” get the अव्यय-सञ्ज्ञा?

4. Can you spot a प्रातिपदिकम् ending in the क्विन्-प्रत्यय: in the verse?

5. Where has the सूत्रम् 7-1-17 जसः शी been used?

6. Where is 7-3-110 ऋतो ङिसर्वनामस्थानयोः used for the first time in the गीता?

7. How would you say this in Sanskrit?
“Just now I saw your brother.” Use words from the verse for “just now” and use the adjective प्रातिपदिकम् “दृष्टवत् (feminine दृष्टवती)” to convey the meaning “saw.”

8. Please state the one synonym for the word “स्वसा” (प्रातिपदिकम् “स्वसृ” feminine, meaning “sister”) as given in the अमरकोश:।
भगिनी स्वसा ।।२-६-२९।।
(इति द्वे “स्वसु:” नामनी)

Easy questions:

1. Which letters are contained in the रँ-प्रत्याहार:?

2. By which सूत्रम् does पाणिनि: define the गुण-सञ्ज्ञा?

3. By which सूत्रम् does the सुँ-प्रत्यय: get the सर्वनामस्थान-सञ्ज्ञा which is required to apply 7-3-110 ऋतो ङिसर्वनामस्थानयोः in step 2?

4. Where has the सूत्रम् 6-1-77 इको यणचि been used in the verse?


1 Comment

  1. 1. We have studied one सूत्रम् in which पाणिनि: specifically mentions the प्रातिपदिकम् “स्वसृ”। Which one is it and why did it not apply in this example?

    Answer: 6-4-11 अप्तृन्तृच्स्वसृनप्तृनेष्टृत्वष्टृक्षत्तृहोतृपोतृप्रशास्तॄणाम्, when a सर्वनामस्थानम् affix that is not a सम्बुद्धिः follows, the penultimate vowel of अप्, of words ending in affixes तृन् and तृच् and of the words स्वसृ, नप्तृ, नेष्टृ, त्वष्टृ, क्षत्तृ, होतृ, पोतृ and प्रशास्तृ becomes long.
    Here in the example, सुँ has सम्बुद्धि-सञ्ज्ञा, therefore 6-4-11 does not apply.

    2. The अव्ययम् “एतर्हि” (meaning “अस्मिन् काले”) is formed using the तद्धित-प्रत्यय: “र्हिल्” as per the सूत्रम् 5-3-16 इदमो र्हिल्। By which सूत्रम् does it get the अव्यय-सञ्ज्ञा?

    Answer: The तद्धित-प्रत्यया: are listed in the “4-1-76 तद्धिताः” अधिकारः। This अधिकार: runs up to the end of the Fifth Chapter of the अष्टाध्यायी।
    “एतर्हि” gets the अव्यय-सञ्ज्ञा by 1-1-38 तद्धितश्चासर्वविभक्तिः – the words ending in a तद्धित-प्रत्यय:, after which it is not possible to introduce all of the सुँप्-affixes, are also designated as indeclinables.

    3. By which सूत्रम् does “पुनर्” get the अव्यय-सञ्ज्ञा?

    Answer: पुनर् is listed under the स्वरादि-गणः in the गण-पाठः। By 1-1-37 स्वरादिनिपातमव्ययम्, the class of terms beginning with स्वर् (heaven) and the particles (निपाताः) are assigned the name अव्ययम् (indeclinable).

    4. Can you spot a प्रातिपदिकम् ending in the क्विन्-प्रत्यय: in the verse?

    Answer: The स्त्रीलिङ्ग-प्रातिपदिकम् “दिश्” in the form दिशम् – द्वितीया-एकवचनम्।
    The प्रातिपदिकम् “दिश्” is formed using the क्विन्-प्रत्यय: as per 3-2-59 ऋत्विग्दधृक्स्रग्दिगुष्णिगञ्चुयुजिक्रुञ्चां च। The क्विन्-प्रत्ययः takes सर्वापहार-लोपः। The ककार: and नकार: are removed using 1-3-8 लशक्वतद्धिते and 1-3-3 हलन्त्यम् along with 1-3-9 तस्य लोपः। The इकारः is उच्चारणार्थः। The single letter वकार: that remains gets अपृक्त-सञ्ज्ञा by 1-2-41 अपृक्त एकाल् प्रत्ययः। By 6-1-67 वेरपृक्तस्य, this वकार: which is अपृक्तः takes लोपः।

    The क्विन्-प्रत्यय: has the कृत्-सञ्ज्ञा by 3-1-93 कृदतिङ् । By 1-1-62 प्रत्ययलोपे प्रत्ययलक्षणम्, even though the क्विन्-प्रत्ययः has taken लोपः, “दिश्” gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च and hence it will take the affixes सुँ, औ, जस् etc. mandated by 4-1-2 स्वौजसमौट्छष्टा…।

    दिश् + अम् = दिशम् ।

    5. Where has the सूत्रम् 7-1-17 जसः शी been used?

    Answer: सर्व + जस् (4-1-2 स्वौजसमौट्छष्टा…, “सर्व” has सर्वनाम-सञ्ज्ञा by 1-1-27 सर्वादीनि सर्वनामानि)
    = सर्व + शी (7-1-17 जसः शी)
    = सर्व + ई (1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः)
    = सर्वे (6-1-87 आद्गुणः)

    6. Where is 7-3-110 ऋतो ङिसर्वनामस्थानयोः used for the first time in the गीता?

    Answer: आचार्याः पितरः पुत्रास्तथैव च पितामहाः |
    मातुलाः श्वशुराः पौत्राः श्यालाः सम्बन्धिनस्तथा || 1-34||
    पितरः, पुंलिङ्ग-प्रातिपदिकम् “पितृ” प्रथमा-बहुवचनम्।
    पितृ + जस् (4-1-2 स्वौजसमौट्छष्टा…) = पितर् + जस् (7-3-110 ऋतो ङिसर्वनामस्थानयोः, 1-1-51 उरण् रपरः)
    = पितरस् (1-3-7 चुटू, 1-3-9 तस्य लोपः, 1-3-4 न विभक्तौ तुस्माः prevents the ending सकारः of जस् from getting इत्-सञ्ज्ञा।)
    = पितरः (रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः।)

    7. How would you say this in Sanskrit?
    “Just now I saw your brother.” Use words from the verse for “just now” and use the adjective प्रातिपदिकम् “दृष्टवत् (feminine दृष्टवती)” to convey the meaning “saw.”

    Answer: एतर्हि एव अहम् तव भ्रातरम् दृष्टवान्/दृष्टवती। = एतर्ह्येवाहं तव भ्रातरं दृष्टवान्/दृष्टवती।

    8. Please state the one synonym for the word “स्वसा” (प्रातिपदिकम् “स्वसृ” feminine, meaning “sister”) as given in the अमरकोश:।
    भगिनी स्वसा ।।२-६-२९।।
    (इति द्वे “स्वसु:” नामनी)

    Answer: भगिनी (प्रातिपदिकम् “भगिनी” feminine)

    Easy questions:

    1. Which letters are contained in the रँ-प्रत्याहार:?
    Answer: रेफः and लकारः ।

    2. By which सूत्रम् does पाणिनि: define the गुण-सञ्ज्ञा?
    Answer: 1-1-2 अदेङ् गुणः ।

    3. By which सूत्रम् does the सुँ-प्रत्यय: get the सर्वनामस्थान-सञ्ज्ञा which is required to apply 7-3-110 ऋतो ङिसर्वनामस्थानयोः in step 2?
    Answer: By 1-1-43 सुडनपुंसकस्य, the five affixes सुँ, औ, जस्, अम् and औट् get the designation सर्वनामस्थानम् but not if the base is neuter.

    4. Where has the सूत्रम् 6-1-77 इको यणचि been used in the verse?
    Answer: एतर्हि + एव = एतर्ह्येव।

Leave a comment

Your email address will not be published.

Recent Posts

Topics