Home » Example for the day » भ्राता mNs

भ्राता mNs

Today we will look at the form भ्राता-mNs from श्रीमद्भागवतम् Sb8-19-7

निशम्य तद्वधं भ्राता हिरण्यकशिपुः पुरा ।
हन्तुं भ्रातृहणं क्रुद्धो जगाम निलयं हरेः ।। ८-१९-७ ।।

Gita Press translation “Hearing of his death, his (elder) brother, Hiraṇyakaśipu (Prahrāda’s father), full of rage, went of yore to the abode of Hari in order to kill the slayer of his brother.”

‘भ्रातृ’ gets प्रातिपदिकसञ्ज्ञा by 1-2-45 अर्थवदधातुरप्रत्ययः प्रातिपदिकम्. The विवक्षा here is प्रथमा-विभक्तिः एकवचनम्4-1-2 स्वौजसमौट्छष्टा… mandates the प्रत्ययाः सुँ, औ, जस् etc. after the प्रातिपदिकम् ‘भ्रातृ’

(1) भ्रातृ + सुँ ।

(2) भ्रात् अनँङ् + सुँ । By 7-1-94 ऋदुशनस्पुरुदंसोऽनेहसां च, ऋत् (short ऋ) ending words, as well as the words उशनस्, पुरुदंसस् and अनेहस् get the अनँङ् replacement when the सुँ suffix, that is not सम्बुद्धिः, follows. By 1-1-53 ङिच्च, a ङित् substitute (substitute which has the letter ङ् as a marker), even if it is अनेकाल् (having more than one letter), takes place of only the last letter of the term being substituted.

(3) भ्रातन् + स् । अनुबन्ध-लोप: by 1-3-2 उपदेशेऽजनुनासिक इत् , 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।

(4) भ्रातान् + स् । By 6-4-8 सर्वनामस्थाने चासम्बुद्धौ, the penultimate letter of the अङ्गम् (base) ending in a नकार: gets elongated if it is followed by a non-vocative affix having the designation सर्वनामस्थानम्।

(5) भ्रातान् । सकार-लोपः by 6-1-68 हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल्। Using 1-1-62 प्रत्ययलोपे प्रत्ययलक्षणम् भ्रातान् gets पद-सञ्ज्ञा by 1-4-14 सुप्तिङन्तं पदम्

(6) भ्राता । By 8-2-7 नलोपः प्रातिपदिकान्तस्य, the ending letter न् of a पदम् is dropped when the पदम् also has the designation प्रातिपदिकम् ।

Questions :

1. Which सूत्रम् is used to do the णकारादेश: in the form भ्रातृहणम्? (The प्रातिपदिकम् “भ्रातृहन्” is similar to the प्रातिपदिकम् “वृत्रहन्” which we have studied in the class.)

2. 1-1-53 ङिच्च (used in step 2) is an अपवाद: for which सूत्रम्?

3. By which सूत्रम् does “पुरा” get the अव्यय-सञ्ज्ञा?

4. Where has this अव्ययम् “पुरा” been used in the गीता?

5. Which term from the प्रादि-गण: (reference – 1-4-58 प्रादयः) is used in this verse?

6. In commenting on the सूत्रम् 7-1-94 ऋदुशनस्पुरुदंसोऽनेहसां च, the काशिका says “असम्बुद्धौ इत्येव – हे मातः।” Please explain what this means.

7. Use some words from the verse to construct the following sentence in Sanskrit:
“Hearing the command of his father, Sri Rama went to the forest with Sita and Lakshmana.” Use the masculine प्रातिपदिकम् “आदेश” for “command.”

8. Please list the fifteen synonyms for the word “निलय:” (प्रातिपदिकम् “निलय” masculine, meaning “abode/residence”) as given in the अमरकोश:। We’ve already seen these in a previous example. (Search this website for “निलय”)।

Easy questions:

1. Derive the form “हरे:” (षष्ठी-एकवचनम्) from the प्रातिपदिकम् “हरि”। (Use 1-4-7 शेषो घ्यसखि, 7-3-111 घेर्ङिति and 6-1-110 ङसिङसोश्च)।

2. Where has the सूत्रम् 6-1-114 हशि च been used in the verse?


1 Comment

  1. 1. Which सूत्रम् is used to do the णकारादेश: in the form भ्रातृहणम्? (The प्रातिपदिकम् “भ्रातृहन्” is similar to the प्रातिपदिकम् “वृत्रहन्” which we have studied in the class.)

    Answer: By 8-4-12 एकाजुत्तरपदे णः, the नकारः, at the end of a प्रातिपदिकम्, of the augment नुँम् or in a विभक्तिः affix, gets णकारः as a replacement, when the निमित्तम् (cause – रेफः, षकारः, ऋवर्णः) that brings about the णत्वम् is present in the former member of a compound and the latter member of that compound has only one vowel.
    Here in भ्रातृहणम्, the प्रातिपदिकम् “भ्रातृहन्” is a compound form in which the पूर्वपदम् is “भ्रातृ”। The उत्तर-पदम् here has only one vowel and the निमित्तम् (ऋकार:) for the णत्वम् is in the पूर्व-पदम्। Therefore the नकारः gets the णकार-आदेशः by 8-4-12.

    2. 1-1-53 ङिच्च (used in step 2) is an अपवाद: for which सूत्रम्?

    Answer: 1-1-55 अनेकाल्शित्सर्वस्य। By 1-1-53, a ङित् substitute (substitute which has the letter ङ् as a marker), even if it is अनेकाल् (having more than one letter), takes place of only the last letter of the term being substituted.

    3. By which सूत्रम् does “पुरा” get the अव्यय-सञ्ज्ञा?

    Answer: पुरा is listed under the स्वरादि-गणः in the गण-पाठः। By 1-1-37 स्वरादिनिपातमव्ययम्, it gets the अव्यय-सञ्ज्ञा।

    4. Where has this अव्ययम् “पुरा” been used in the गीता?

    Answer:
    श्रीभगवानुवाच |

    लोकेऽस्मिन् द्विविधा निष्ठा पुरा प्रोक्ता मयानघ |

    ज्ञानयोगेन साङ्ख्यानां कर्मयोगेन योगिनाम्‌ || 3-3||

    सहयज्ञाः प्रजाः सृष्ट्वा पुरोवाच प्रजापतिः |

    अनेन प्रसविष्यध्वमेष वोऽस्त्विष्टकामधुक्‌ || 3-10||

    ॐतत्सदिति निर्देशो ब्रह्मणस्त्रिविधः स्मृतः |

    ब्राह्मणास्तेन वेदाश्च यज्ञाश्च विहिताः पुरा || 17-23||

    5. Which term from the प्रादि-गण: (reference – 1-4-58 प्रादयः) is used in this verse?

    Answer: नि (निशम्य, निलयम्)।

    6. In commenting on the सूत्रम् 7-1-94 ऋदुशनस्पुरुदंसोऽनेहसां च, the काशिका says “असम्बुद्धौ इत्येव – हे मातः।” Please explain what this means.

    Answer: “असम्बुद्धौ इत्येव – हे मातः।” – In the vocative case if the अनँङ् replacement is done by 7-1-94, then we will not get the desired form हे मातः। This explains the reason why 7-1-94 ऋदुशनस्पुरुदंसोऽनेहसां च is made applicable only in the non-vocative case (असम्बुद्धौ)।

    7. Use some words from the verse to construct the following sentence in Sanskrit:
“Hearing the command of his father, Sri Rama went to the forest with Sita and Lakshmana.” Use the masculine प्रातिपदिकम् “आदेश” for “command.”

    Answer: पितुः आदेशम् श्रुत्वा श्रीरामः सीतया लक्ष्मणेन च सह वनम् जगाम = पितुरादेशं श्रुत्वा श्रीरामः सीतया लक्ष्मणेन च सह वनं जगाम ।

    8. Please list the fifteen synonyms for the word “निलय:” (प्रातिपदिकम् “निलय” masculine, meaning “abode/residence”) as given in the अमरकोश:। We’ve already seen these in a previous example. (Search this website for “निलय”)।

    Answer: The synonyms of निलयः are
    1. गृहम् (प्रातिपदिकम् “गृह” neuter)
    Note : “गृहाः पुंसि च भूम्न्येव” means that the प्रातिपदिकम् “गृह” can be used in the masculine, only in the plural (भूम्नि एव = बहुत्वे एव)।
    2. गेहम् (प्रातिपदिकम् “गेह” neuter)
    
3. उदवसितम् (प्रातिपदिकम् “उदवसित” neuter)

    4. वेश्म (प्रातिपदिकम् “वेश्मन्” neuter)

    5. सद्म (प्रातिपदिकम् “सद्मन्” neuter)

    6. निकेतनम् (प्रातिपदिकम् “निकेतन” neuter)

    7. निशान्तम् (प्रातिपदिकम् “निशान्त” neuter)

    8. वस्त्यम् (प्रातिपदिकम् “वस्त्य” neuter)

    9. सदनम् (प्रातिपदिकम् “सदन” neuter)

    10. भवनम् (प्रातिपदिकम् “भवन” neuter)

    11. अगारम्/आगारम् (प्रातिपदिकम् “अगार/आगार” neuter)

    12. मन्दिरम् (प्रातिपदिकम् “मन्दिर” neuter)

    13. गृहाः (प्रातिपदिकम् “गृह” masculine, बहुवचनम् only)

    14. निकाय्यः (प्रातिपदिकम् “निकाय्य” masculine)

    15. आलयः (प्रातिपदिकम् “आलय” masculine)

    Easy questions:
    1. Derive the form “हरे:” (षष्ठी-एकवचनम्) from the प्रातिपदिकम् “हरि”। (Use 1-4-7 शेषो घ्यसखि, 7-3-111 घेर्ङिति and 6-1-110 ङसिङसोश्च)।

    Answer: हरि + ङस् (4-1-2 स्वौजसमौट्छष्टा…, “हरि” gets घि-सञ्ज्ञा by 1-4-7 शेषो घ्यसखि)
    = हरे + ङस् (By 7-3-111 घेर्ङिति , when a ङित् सुँप् affix follows, then an अङ्गम् having the घि-संज्ञा takes the गुण: substitution. Note: By 1-1-52 the गुण: substitution will take place for the ending letter (in this case इ or उ) of the अङ्गम्)।
    = हरे + अस् (1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः। 1-3-4 न विभक्तौ तुस्माः prevents the ending सकारः of ङस् from getting इत्-सञ्ज्ञा।)
    = हरेस् (By 6-1-110 ङसिङसोश्च, in place of a preceding एङ् (ए, ओ) letter and the following short अ of the affix ङसिँ or ङस्, there is a single substitute of the former (एङ् letter.))
    = हरेः (रुँत्व-विसर्गौ – 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः।)

    2. Where has the सूत्रम् 6-1-114 हशि च been used in the verse?

    Answer: In the सन्धि-कार्यम् between क्रुद्धः, जगाम giving क्रुद्धो जगाम।
    क्रुद्धस् + जगाम = क्रुद्धरुँ + जगाम (8-2-66 ससजुषो रुः)
    = क्रुद्धर् + जगाम (1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-9 तस्य लोपः)
    = क्रुद्ध उ + जगाम (6-1-114 हशि च)
    = क्रुद्धो जगाम (6-1-87 आद्गुणः)

Leave a comment

Your email address will not be published.

Recent Posts

Topics