Home » Example for the day » व्योम्नि nLs

व्योम्नि nLs

Today we will look at the form व्योम्नि-nLs from श्रीमद्भागवतम् SB 10-20-44

अखण्डमण्डलो व्योम्नि रराजोडुगणैः शशी ।
यथा यदुपतिः कृष्णो वृष्णिचक्रावृतो भुवि ।। १०-२०-४४ ।।

Gita Press translation “The full moon shone in the firmament with the host of stars (even) as on the earth did Śrī Kṛṣṇa, the Protector of the Yadus, surrounded by the circle of Vṛṣṇis.”

The neuter प्रातिपदिकम् ‘व्योमन्’ gets प्रातिपदिकसञ्ज्ञा by 1-2-45 अर्थवदधातुरप्रत्ययः प्रातिपदिकम्। The विवक्षा here is सप्तमी-एकवचनम्4-1-2 स्वौजसमौट्छष्टा… mandates the प्रत्ययाः सुँ, औ, जस् etc. after the प्रातिपदिकम् ‘व्योमन्’

(1) व्योमन् + ङि ।

(2) व्योमन् + इ । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः। The अङ्गम् “व्योमन्” gets भ-सञ्ज्ञा by 1-4-18 यचि भम्

(3) व्योम्नि । By 6-4-136 विभाषा ङिश्योः, the अकारः of the अन् in the अङ्गम् when a स्वादि-प्रत्यय: that follows is not सर्वनामस्थानम् and which either begins with a यकारः or a vowel (अच्), is elided only optionally when the प्रत्यय: that is following is “ङि” or “शी”।

Questions:

1. Which is the other (optional) final form possible in this example?

2. In Chapter 8 of the गीता, can you spot a सप्तमी-एकवचनम् (just like in this example) of a प्रातिपदिकम् ending in “अन्”?

3. Which entire सूत्रम् comes as अनुवृत्ति: into 6-4-136 विभाषा ङिश्योः?

4. Commenting on the सूत्रम् 6-4-136 विभाषा ङिश्योः, the तत्त्वबोधिनी says “शीति ‘नपुंसकाच्च’ इति विहितो गृह्यते, न तु ‘जश्शसोः शिः’। तस्मिन्नभत्वात्।” Please explain what this means.

5. Where has the सूत्रम् 6-4-13 सौ च been used?

6. Can you spot an उवँङ्-आदेश: in the verse?

7. How would you say this in Sanskrit?
“Sri Rama shone, sitting along with Sita, on the throne.” Use the verb from the verse. Use the adjective प्रातिपदिकम् “आसीन” for sitting and the नपुंसकलिङ्ग-प्रातिपदिकम् “सिंहासन” for “throne.”

8. Please give the five synonyms for the word “उडु/उडु:” (प्रातिपदिकम् “उडु” neuter/feminine, meaning “star”) as given in the अमरकोश:।
नक्षत्रमृक्षं भं तारा तारकाऽप्युडु वा स्त्रियाम् ।।१-३-२१।।
(इति षड् “नक्षत्रसामान्यस्य” नामानि)

Easy questions:

1. Does “पति” – used in the compound “यदुपति” – get the घि-सञ्ज्ञा? Does it get the घि-सञ्ज्ञा when it is not part of a compound?

2. Which सूत्रम् was used to get रराज + उडुगणै: = रराजोडुगणै:?


1 Comment

  1. 1. The other form is व्योमनि। This is the form when the अकार-लोप: prescribed by the optional rule 6-4-136 विभाषा ङिश्योः is not done.

    2.
    सर्वद्वाराणि संयम्य मनो हृदि निरुध्य च |
    मूर्ध्न्याधायात्मनः प्राणमास्थितो योगधारणाम्‌ || 8-12||

    मूर्ध्नि, प्रातिपदिकम् “मूर्धन्”, सप्तमी-एकवचनम्।
    मूर्धन् + ङि (4-1-2 स्वौजसमौट्छष्टा…)
    = मूर्धन् + इ । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः। The अङ्गम् “मूर्धन्” gets भ-सञ्ज्ञा by 1-4-18 यचि भम्।
    = मूर्धनि / मूर्ध्नि । By 6-4-136 विभाषा ङिश्योः, the अकारः of the अन् in the अङ्गम् is elided only optionally. The latter form has been used in the verse.

    3. The entire सूत्रम् 6-4-134 अल्लोपोऽनः comes as अनुवृत्ति: into 6-4-136 विभाषा ङिश्योः।

    4. It has to be understood that in the सूत्रम् 6-4-136 विभाषा ङिश्योः, the शी-आदेश: prescribed by the सूत्रम् 7-1-19 नपुंसकाच्च is being referred to and not the शि-आदेश: prescribed by the सूत्रम् 7-1-20 जश्शसोः शिः। We infer this because 6-4-136 belongs to the “6-4-129 भस्य” अधिकार: and thus it can only apply when the अङ्गम् has the भ-सञ्ज्ञा। When “शि” follows, the अङ्गम् will not get the भ-सञ्ज्ञा (by 1-4-18 यचि भम्) because “शि” has the सर्वनामस्थान-सञ्ज्ञा by 1-1-42 शि सर्वनामस्थानम्। On the other hand, when “शी” follows the अङ्गम् will get the भ-सञ्ज्ञा। Thus we can infer that पाणिनि: must be referring to “शी” (and not “शि”) in the compound ङिश्योः (सप्तमी-द्विवचनम्) used in the सूत्रम् 6-4-136 विभाषा ङिश्योः।

    5. In the form शशी, प्रातिपदिकम् “शशिन्”, पुंलिङ्गे प्रथमा-एकवचनम्।
    शशिन् + सुँ (4-1-2 स्वौजसमौट्छष्टा…)
    = शशिन् + सुँ (6-4-12 इन्हन्पूषार्यम्णां शौ stops 6-4-8 सर्वनामस्थाने चासम्बुद्धौ। By 6-4-12, the lengthening (ordained by 6-4-8) of the penultimate letter of terms ending in इन्, हन्, पूषन् and अर्यमन् should be done only when the affix “शि” follows, not when followed by other सर्वनामस्थानम् affixes.)
    = शशीन् + सुँ ( By 6-4-13 सौ च, the penultimate letter of terms ending in इन्, हन्, पूषन् and अर्यमन् is lengthened when the सुँ affix – which is not सम्बुद्धि: – follows.)
    = शशीन् + स् (1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-9 तस्य लोपः)
    = शशीन् (6-1-68 हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल्)
    = शशी (8-2-7 नलोपः प्रातिपदिकान्तस्य)

    6. In the form “भुवि”, प्रातिपदिकम् “भू” – सप्तमी-एकवचनम्।
    भू + ङि (4-1-2 स्वौजसमौट्छष्टा…) = भू + इ (1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः)
    = भ् उवँङ् + इ (By 6-4-77 अचि श्नुधातुभ्रुवां य्वोरियङुवङौ, if a प्रत्यय: beginning with an अच् (vowel) follows, then the (ending letter of the) अङ्गम् is replaced by इयँङ्/उवँङ् in the following three cases – (1) If the अङ्गम् ends in the प्रत्यय: “श्नु” or (2) If the अङ्गम् ends in the इवर्ण: or उवर्ण: of a धातु: or (3) If the अङ्गम् is the word “भ्रू”।
    In the present case, the ऊकारः at the end of the अङ्गम् belongs to the धातुः “भू”। Thus condition (2) is satisfied and hence the उवँङ्-आदेशः is done. By the सूत्रम् 1-1-53 ङिच्च, even though the उवँङ्-आदेशः is अनेकाल्, it replaces only the ending ऊकार: of the अङ्गम्)।
    = भुवि (1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः)

    7. सिंहासने सीतया सह आसीनः श्रीरामः रराज = सिंहासने सीतया सहासीनः श्रीरामो रराज।

    8.
    The synonyms of the word उडु/उडु: are:
    1. नक्षत्रम् (प्रातिपदिकम् “नक्षत्र”, neuter)
    2. ऋक्षम् (प्रातिपदिकम् “ऋक्ष”, neuter)
    3. भम् (प्रातिपदिकम् “भ”, neuter)
    4. तारा (प्रातिपदिकम् “तारा” feminine)
    5. तारकम्/तारका (प्रातिपदिकम् “तारक”, neuter or प्रातिपदिकम् “तारका”, feminine)

    Note: The word “अपि” tells us that तारका can also be used in the neuter (as तारकम्). In his commentary on the अमरकोश:, मल्लिनाथ: says – अपिशब्दात् तारकाशब्द: नपुंसकश्च स्यात्। “भं नक्षत्रं तारकं तारका च” इति हलायुध:। (हलायुध: is another शब्दकोश: like अमरकोश:)

    Easy Questions:

    1. Here “यदुपति” gets घि-सञ्ज्ञा by 1-4-8 पतिः समास एव – the term “पति” gets the designation “घि” only when it is part of a compound. When the term “पति” is not a part of the compound it does not get the घि-सञ्ज्ञा। 1-4-8 limits the application of 1-4-7 शेषो घ्यसखि।

    2. 6-1-87 आद्गुणः ।

Leave a comment

Your email address will not be published.

Recent Posts

Topics