Home » Example for the day » तिर्यक् nNs

तिर्यक् nNs

Today we will look at the form तिर्यक्-nNs from श्रीमद्भागवतम् Sb4-29-29

क्वचित्पुमान्क्वचिच्च स्त्री क्वचिन्नोभयमन्धधीः ।
देवो मनुष्यस्तिर्यग्वा यथाकर्मगुणं भवः ।। ४-२९-२९ ।।

Gita Press translation “The deluded Jīva is sometimes (born as) a male, now (as) a female, and now it is (born) without gender either as a god or as a human being or in the sub-human species, the birth being determined by its past actions and the mode of Pakṛti (predominating in at the time of death preceding that birth).”

To get the form “तिर्यक्”, we have to start with the धातु “अन्च्” preceded by “तिरस्” । “तिरस् + अन्च्” means “moving horizontally” (hence “sub-human”.)

By 3-2-59 ऋत्विग्दधृक्स्रग्दिगुष्णिगञ्चुयुजिक्रुञ्चां च, “तिरस् अन्च्” gets the क्विन्-प्रत्यय:। क्विन् takes सर्वापहारलोपः। The ककार: and नकार: are removed using 1-3-8 लशक्वतद्धिते and 1-3-3 हलन्त्यम् along with 1-3-9 तस्य लोपः। The इकारः in the क्विन्-प्रत्यय: is उच्चारणार्थः। The single letter वकार: that remains gets अपृक्त-सञ्ज्ञा by 1-2-41 अपृक्त एकाल् प्रत्ययः। By 6-1-67 वेरपृक्तस्य, this वकार: which is अपृक्तः takes लोपः।

Now, since क्विन् is a कित्-प्रत्ययः, by 6-4-24 अनिदितां हल उपधायाः क्ङिति, the penultimate नकारः of bases that end in a consonant and that do not have इकारः as a marker, takes लोपः when followed by an affix that has ककारः or ङकारः as a marker. The उपधा-नकारः of अन्च् takes लोपः to give “तिरस् अच्”।

The क्विन्-प्रत्यय: has the कृत्-सञ्ज्ञा by 3-1-93 कृदतिङ् । By 1-1-62 प्रत्ययलोपे प्रत्ययलक्षणम्, even though the क्विन्-प्रत्ययः has taken लोपः, “तिरस् अच्” gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च and hence it will take the affixes सुँ, औ, जस् etc. mandated by 4-1-2 स्वौजसमौट्छष्टा…। The विवक्षा here is नपुंसकलिङ्गे प्रथमा-एकवचनम्

(1) तिरस् अच् + सुँ ।

(2) तिरस् अच् । By 7-1-23 स्वमोर्नपुंसकात्‌, the affixes सुँ and अम् that follow a neuter अङ्गम् take the लुक् elision.

(3) तिरि अच् । By 6-3-94 तिरसस्तिर्यलोपे, तिरस् gets तिरि as its replacement, when it is followed by the verb अन्चुँ that ends in a affix having a वकार:। This substitution does not take place when the अकारः of अन्चुँ takes लोपः। See question 3.

(4) तिर्यच् । यणादेशः by 6-1-77 इको यणचि। तिर्यच् has the पद-सञ्ज्ञा by 1-4-14 सुप्तिङन्तं पदम्

(5) तिर्यक् । By 8-2-30 चोः कुः, the consonants of the च-वर्ग: (च्, छ्, ज्, झ्, ञ्) get the consonants of the क-वर्ग: (क्, ख्, ग्, घ्, ङ्) as a replacement when they occur at the end of a पदम् or when they are followed by a झल् letter.

(6) तिर्यग् । By 8-2-39 झलां जशोऽन्ते, when a झल् letter occurs at the end of a पदम् it is replaced by a जश् letter.

(7) तिर्यक्/तिर्यग् । By 8-4-56 वाऽवसाने, a झल् letter is optionally replaced by a चर् letter when nothing follows.

Questions:

1. In commenting on the सूत्रम् 6-3-94 तिरसस्तिर्यलोपे, the काशिका says “अलोपे इति किम्? तिरश्चा।” Please explain what this means.

2. What would have been the final form in this example if the gender were to be masculine?

3. In step 3, we could use 6-3-94 तिरसस्तिर्यलोपे because the अकार: of अन्चुँ had not taken लोप:। Which सूत्रम् is used to do the अकार-लोप:? Why did that सूत्रम् not apply in this example?

4. Can you spot an असुँङ्-आदेश: in the verse?

5. Where is the सूत्रम् 8-4-45 यरोऽनुनासिकेऽनुनासिको वा used?

6. Can you recall a सूत्रम् (which we have studied) in the त्रिपादी section in which पाणिनि: specifically mentions the क्विन्-प्रत्यय:?

7. How would you say this in Sanskrit?
“This is the longest सूत्रम् in the अष्टाध्यायी।” Use the adjective प्रातिपदिकम् “दीर्घतम” for “longest.”

8. Please list the ten synonyms for the word “स्त्री” (प्रातिपदिकम् “स्त्री” feminine, meaning “woman”) as given in the अमरकोश:।
स्त्री योषिदबला योषा नारी सीमन्तिनी वधूः ।
प्रतीपदर्शिनी वामा वनिता महिला तथा ।।२-६-२।।
(इति एकादश “नार्या:” नामानि)

Easy questions:

1. Which सूत्रम् is used to get न + उभयम् = नोभयम्?

2. Please do पदच्छेद: of क्वचिच्च and mention the relevant rules.


1 Comment

  1. 1. “अलोपे इति किम्? तिरश्चा।” The काशिका quotes the example “तिरश्चा” (तृतीया-एकवचनम् form of “तिरस् अच्”) in order to make the point that 6-3-94 तिरसस्तिर्यलोपे will not apply when the अकार: of अन्चुँ takes लोपः।
    The टा-प्रत्ययः (तृतीया-एकवचनम्) has भ-सञ्ज्ञा by 1-4-18 यचि भम्। Therefore by 6-4-138 अचः, the अकारः of the verbal root अन्चुँ whose नकारः has taken लोपः and which has the भ-सञ्ज्ञा, takes लोपः।
    To apply 6-3-94 तिरसस्तिर्यलोपे , the अकारः of धातुः “अन्च्” should not take लोपः।
    Since the अकारः of धातुः “अन्च्” has taken लोपः in the form तिरश्चा, the replacement of तिरस् to तिरि cannot be done by 6-3-94.

    2. In masculine the form will be तिर्यङ्।
    This is due to the fact that the सुँ-प्रत्ययः gets सर्वनामस्थान-सञ्ज्ञा by 1-1-43 सुडनपुंसकस्य, in the non-neuter forms. Since सुँ has सर्वनामस्थान-सञ्ज्ञा, by 7-1-70 उगिदचां सर्वनामस्थानेऽधातोः, the अङ्गम् will get the नुँम्-आगमः। The difference between the masculine and neuter form is due to 7-1-70 applying only in the masculine. The steps in deriving the masculine form are as follows:

    तिरस् अच् + सुँ (4-1-2 स्वौजसमौट्छष्टा…)

    = तिरि अच् + सुँ । By 6-3-94 तिरसस्तिर्यलोपे, तिरस् gets तिरि as its replacement.
    = तिरि अ नुँम् च् + सुँ । 7-1-70 उगिदचां सर्वनामस्थानेऽधातोः, the verbal base अञ्चुँ whose नकारः has taken elision takes the नुँम् augment when followed by a सर्वनामस्थानम् affix.
    = तिरि अन् च् + स् (1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः)
    = तिरि अन् च् । सकार-लोपः by 6-1-68 हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल्
    = तिर्यन्च् । यणादेशः by 6-1-77 इको यणचि। Now तिर्यन्च् has the पद-सञ्ज्ञा by 1-1-62 प्रत्ययलोपे प्रत्ययलक्षणम्, 1-4-14 सुप्तिङन्तं पदम्।
    = तिर्यन् । चकार-लोपः by 8-2-23 संयोगान्तस्य लोपः
    = तिर्यङ् । by 8-2-62 क्विन्प्रत्ययस्य कुः।

    3. The सूत्रम् used to do the अकार-लोप: is 6-4-138 अचः – the अकारः of the verbal root अन्चुँ whose नकारः has taken लोपः and which has the भ-सञ्ज्ञा, takes लोपः।
    The भ-सञ्ज्ञा is defined by 1-4-18 यचि भम्। In the present example the सुँ-प्रत्यय: (which does not begin with a यकार: or an अच्) has been used. Hence the अङ्गम् does not have the भ-सञ्ज्ञा। That is why 6-4-138 did not apply.

    4. In the form पुमान्, प्रातिपदिकम् “पुम्स्”, प्रथमा-विभक्तिः एकवचनम्
    पुम्स् + सुँ ।
    = पुम् असुँङ् + सुँ । When the intention is to add a सर्वनामस्थानम् affix, पुम्स् gets the असुँङ् replacement by 7-1-89 पुंसोऽसुङ्।
    = पुमस् + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।
    = पुम नुँम् स् + स् । The प्रातिपदिकम् “पुम्स्” is formed using the उणादि-प्रत्यय: “डुम्सुँन्”। Thus it an उगित् । By 7-1-70 उगिदचां सर्वनामस्थानेऽधातोः, the अङ्गम् “पुमस्” gets the नुँम्-आगमः।
    = पुमन्स् + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।
    = पुमान्स् + स् । By 6-4-10 सान्तमहतः संयोगस्य।
    = पुमान्स् । सकार-लोपः by 6-1-68 हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल्।
    = पुमान् । By 8-2-23 संयोगान्तस्य लोपः। After this 8-2-7 नलोपः प्रातिपदिकान्तस्य cannot apply because of 8-2-1 पूर्वत्रासिद्धम्।

    5. In the सन्धि-कार्यम् between क्वचित् and न, forming क्वचिन्न।
    क्वचित् + न = क्वचिद् + न (8-2-39 झलां जशोऽन्ते) = क्वचिन्न (8-4-45 यरोऽनुनासिकेऽनुनासिको वा)

    6. 8-2-62 क्विन्प्रत्ययस्य कुः।

    7. अष्टाध्याय्याम् इदम् दीर्घतमम् सूत्रम् = अष्टाध्याय्यामिदं दीर्घतमं सूत्रम्।

    8. The ten synonyms (all feminine) of स्त्री are –
    योषित्, अबला, योषा, नारी, सीमन्तिनी, वधूः (प्रातिपदिकम् “वधू”), प्रतीपदर्शिनी, वामा, वनिता, महिला ।

    Easy Questions:

    1. 6-1-87 आद्गुणः।

    2. The पदच्छेदः is क्वचित्, च।
    क्वचित् + च = क्वचिद् + च (8-2-39 झलां जशोऽन्ते) = क्वचिज् + च (8-4-40 स्तोः श्चुना श्चुः) = क्वचिच्च (8-4-55 खरि च)

Leave a comment

Your email address will not be published.

Recent Posts

Topics