Home » Example for the day » दिग्भ्यः fAp

दिग्भ्यः fAp

Today we will look at the form दिग्भ्यः from श्रीमद्वाल्मीकि-रामायणम् ।

एवंविधं कथयतां पौराणां शुश्रुवुः परे |
दिग्भ्यो विश्रुतवृत्तान्ताः प्राप्ता जानपदा जनाः || २-६-२५||

Gita Press translation “Others, viz., people hailing from the countryside, who had heard the news (of the projected installation) and had flocked from all sides, heard the conversation of the citizens, who were uttering such remarks.”

The प्रातिपदिकम् “दिश्” is formed using the क्विन्-प्रत्यय: as per 3-2-59 ऋत्विग्दधृक्स्रग्दिगुष्णिगञ्चुयुजिक्रुञ्चां च। The क्विन्-प्रत्ययः takes सर्वापहार-लोपः। The ककार: and नकार: are removed using 1-3-8 लशक्वतद्धिते and 1-3-3 हलन्त्यम् along with 1-3-9 तस्य लोपः। The इकारः in the क्विन्-प्रत्यय: is उच्चारणार्थः। The single letter वकार: that remains gets अपृक्त-सञ्ज्ञा by 1-2-41 अपृक्त एकाल् प्रत्ययः। By 6-1-67 वेरपृक्तस्य, this वकार: which is अपृक्तः takes लोपः।

The क्विन्-प्रत्यय: has the कृत्-सञ्ज्ञा by 3-1-93 कृदतिङ् । By 1-1-62 प्रत्ययलोपे प्रत्ययलक्षणम्, even though the क्विन्-प्रत्ययः has taken लोपः, “दिश्” gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च and hence it will take the affixes सुँ, औ, जस् etc. mandated by 4-1-2 स्वौजसमौट्छष्टा…। The विवक्षा here is पञ्चमी-बहुवचनम्

(1) दिश् + भ्यस् । The अङ्गम् “दिश्” gets पद-सञ्ज्ञा by 1-4-17 स्वादिष्वसर्वनामस्थाने 1-3-4 न विभक्तौ तुस्माः prevents the ending सकारः of भ्यस्-प्रत्ययः from getting the इत्-सञ्ज्ञा।

(2) दिष् + भ्यस् । By 8-2-36 व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः the ending पदान्त-शकारः gets षकारः as a replacement.

(3) दिड् + भ्यस् । By 8-2-39 झलां जशोऽन्ते, the झल् letter occurring at the end of a पदम् it is replaced by a जश् letter.

(4) दिग् + भ्यस् । Since the अङ्गम् ends in the affix क्विन् and has पद-सञ्ज्ञा, it takes the कवर्गादेश: by 8-2-62 क्विन्प्रत्ययस्य कुः। As per 1-1-52 अलोऽन्त्यस्य, only the ending डकार: is replaced by a गकार:।

(5) दिग्भ्यः । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः

Questions:

1. Which सर्वनाम-शब्द: has been used in the verse?

2. Can you spot a नुँट्-आगम:?

3. Where has the सूत्रम् 8-3-22 हलि सर्वेषाम् been used?

4. Derive the सप्तमी-बहुवचनम् of the प्रातिपदिकम् “दिश्”।

5. How would you say this in Sanskrit?
“I hope you know the answer to this easy question.” Paraphrase this to “I hope the answer to this easy question (is) known by you.” Use the adjective प्रातिपदिकम् “ज्ञात” for “known” and the अव्ययम् “कच्चित्” to express the meaning of “I hope.”

6. Which अधिकार: exerts its influence on the सूत्रम् 1-4-17 स्वादिष्वसर्वनामस्थाने?

7. The अमरकोश: gives three synonyms for the word “वार्ता” (प्रातिपदिकम् “वार्ता” feminine, meaning “news”). One of them is वृत्तान्त: (प्रातिपदिकम् “वृत्तान्त” masculine) used in this verse. Please list the other two.
वार्ता प्रवृत्तिर्वृत्तान्त उदन्तः स्यात् ।।१-६-७।।
(इति चत्वारि “वार्ताया:” नामानि)

8. In which of the following words (all are प्रथमा-एकवचनम्) is the सूत्रम् 8-2-36 व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः used?
1. वाक्
2. उष्णिक्
3. सम्राट्
4. अनड्वान्

Easy questions:

1. Derive the form “जना:” (प्रथमा-बहुवचनम्) from the प्रातिपदिकम् “जन” (declined like राम-शब्द:)।

2. Please do पदच्छेद: of दिग्भ्यो विश्रुतवृत्तान्ताः and mention the relevant rules.


1 Comment

  1. Questions:
    1. Which सर्वनाम-शब्द: has been used in the verse?
    Answer: “परे”, प्रथमा-विभक्तिः बहुवचनम् of the प्रातिपदिकम् “पर”। “पर” gets सर्वनाम-सञ्ज्ञा by 1-1-27 सर्वादीनि सर्वनामानि।
    पर + जस् (4-1-2 स्वौजसमौट्छष्टा…)
    = पर + शी (By 7-1-17 जसः शी, following a pronoun ending in short अ the nominative plural ending जस् is replaced by शी। As per 1-1-55 अनेकाल्शित्सर्वस्य, the entire जस्-प्रत्यय: is replaced by the शी-आदेशः)।
    = पर + ई (1-3-8 लशक्वतद्धिते) = परे (6-1-87 आद्गुणः। Note: 6-1-104 नादिचि stops 6-1-102 प्रथमयोः पूर्वसवर्णः)।

    2. Can you spot a नुँट्-आगम:?
    Answer: The नुँट्-आगम: has been used in पौराणाम् declined as षष्ठी-बहुवचनम्।
    पौर + आम् (4-1-2 स्वौजसमौट्छष्टा…)
    पौर + नुँट् आम् ( 7-1-54 ह्रस्वनद्यापो नुँट् gives नुँट् as आगमः to आम्। By 1-1-46 आद्यन्तौ टकितौ this आगमः attaches to the beginning of आम्)
    पौर + नाम् (ट् gets इत् संज्ञा by 1-3-3 हलन्त्यम् whereas उँ gets इत् संज्ञा by 1-3-2 उपदेशेऽजनुनासिक इत् and both disappear by 1-3-9 तस्य लोपः)
    पौरा + नाम् (By 6-4-3 नामि the ending vowel of an अङ्गम् gets elongated if followed by the term “नाम्”)
    पौराणाम् (8-4-2 अट्कुप्वाङ्नुम्व्यवायेऽपि gives णकारः as आदेशः to नकार:)

    3. Where has the सूत्रम् 8-3-22 हलि सर्वेषाम् been used?
    Answer: In the सन्धि-कार्यम् between जानपदाः and जनाः।
    जानपदास् + जनाः
    जानपदारुँ + जनाः (8-2-66 ससजुषो रुः)
    जानपदार् + जनाः (1-3-2 उपदेशेऽजनुनासिक इत् and 1-3-9 तस्य लोपः)
    जानपदाय् + जनाः (8-3-17 भोभगोअघोअपूर्वस्य योऽशि)
    जानपदा जनाः (8-3-22 हलि सर्वेषाम्)
    Also between प्राप्ताः and जानपदाः giving प्राप्ता जानपदाः।

    4. Derive the सप्तमी-बहुवचनम् of the प्रातिपदिकम् “दिश्”।
    Answer: दिश् + सुप् ।
    दिश् + सु । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः। The अङ्गम् “दिश्” gets पद-सञ्ज्ञा by 1-4-17 स्वादिष्वसर्वनामस्थाने।
    दिष् + सु । By 8-2-36 व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः the ending पदान्त-शकारः gets षकारः as a replacement.
    दिड् + सु । By 8-2-39 झलां जशोऽन्ते, the झल् letter occurring at the end of a पदम् it is replaced by a जश् letter.
    दिग् + सु । Since the अङ्गम् ends in the affix क्विन् and has पद-सञ्ज्ञा, it takes the कवर्गादेश: by 8-2-62 क्विन्प्रत्ययस्य कुः। As per 1-1-52 अलोऽन्त्यस्य, only the ending डकार: is replaced by a गकार:।
    दिग् + षु । (By 8-3-59 आदेश-प्रत्यययो: the letter स् – which is part of the सुप्-प्रत्यय: – is replaced by the cerebral ष् when preceded either by a letter of the इण्-प्रत्याहार: or a letter of the क-वर्ग:। Here it is preceded by the गकार: which belongs to the क-वर्ग:)
    दिक् + षु (8-4-55 खरि च)
    दिक्षु।

    5. How would you say this in Sanskrit?
    “I hope you know the answer to this easy question.” Paraphrase this to “I hope the answer to this easy question (is) known by you.” Use the adjective प्रातिपदिकम् “ज्ञात” for “known” and the अव्ययम् “कच्चित्” to express the meaning of “I hope.”
    Answer: कच्चित् एतस्य सरलस्य प्रश्नस्य उत्तरम् ज्ञातम् त्वया = कच्चिदेतस्य सरलस्य प्रश्नस्योत्तरं ज्ञातं त्वया।

    6. Which अधिकार: exerts its influence on the सूत्रम् 1-4-17 स्वादिष्वसर्वनामस्थाने?
    Answer: 1-4-1 आ कडारादेका संज्ञा। This अधिकार: runs up to the end of the second पाद: of the second अध्याय: – that is up to 2-2-38 कडाराः कर्मधराये।

    7. The अमरकोश: gives three synonyms for the word “वार्ता” (प्रातिपदिकम् “वार्ता” feminine, meaning “news”). One of them is वृत्तान्त: (प्रातिपदिकम् “वृत्तान्त” masculine) used in this verse. Please list the other two.
    वार्ता प्रवृत्तिर्वृत्तान्त उदन्तः स्यात् ।।१-६-७।।
    (इति चत्वारि “वार्ताया:” नामानि)
    Answer: 1. प्रवृत्ति: (प्रातिपदिकम् “प्रवृत्ति” feminine)
    2. उदन्तः (प्रातिपदिकम् “उदन्त” masculine)

    8. In which of the following words (all are प्रथमा-एकवचनम्) is the सूत्रम् 8-2-36 व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः used?
    1. वाक्
    2. उष्णिक्
    3. सम्राट्
    4. अनड्वान्

    Answer: 3. सम्राट्
    सम्राज् + सुँ ।
    सम्राज् + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत् and 1-3-9 तस्य लोपः।
    सम्राज् । सकार-लोपः by 6-1-68 हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्। Using 1-1-62 प्रत्ययलोपे प्रत्ययलक्षणम्, सम्राज् gets पद-सञ्ज्ञा by 1-4-14 सुप्तिङन्तं पदम्।
    सम्राष् । By 8-2-36 व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः the ending जकारः gets षकारः as a replacement.
    सम्राड् । By 8-2-39 झलां जशोऽन्ते, the झल् letter occurring at the end of a पदम् it is replaced by a जश् letter.
    सम्राड् / सम्राट् । By 8-4-56 वाऽवसाने, the झल् letter is optionally replaced by a चर् letter when nothing follows.

    Easy questions:
    1. Derive the form “जना:” (प्रथमा-बहुवचनम्) from the प्रातिपदिकम् “जन” (declined like राम-शब्द:)।
    Answer: जन + जस् ।
    जन + अस् । अनुबन्ध-लोपः by 1-3-7 चुटू and 1-3-9 तस्य लोपः। 1-3-4 न विभक्तौ तुस्माः prevents the ending सकारः of जस् from getting इत्-सञ्ज्ञा।
    जनास् । 6-1-102 प्रथमयोः पूर्वसवर्णः ।
    जना: । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः ।

    2. Please do पदच्छेद: of दिग्भ्यो विश्रुतवृत्तान्ताः and mention the relevant rules.
    Answer: The पदच्छेदः is दिग्भ्यः, विश्रुतवृत्तान्ताः।
    दिग्भ्यस् + विश्रुतवृत्तान्ताः
    दिग्भ्यरुँ + विश्रुतवृत्तान्ताः (8-2-66 ससजुषो रु: )
    दिग्भ्यर् + विश्रुतवृत्तान्ताः (1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-9 तस्य लोपः)
    दिग्भ्य उ + विश्रुतवृत्तान्ताः (6-1-114 हशि च)
    दिग्भ्यो + विश्रुतवृत्तान्ताः(6-1-87 आद्गुणः)

Leave a comment

Your email address will not be published.

Recent Posts

Topics