Home » Example for the day » द्यौः fNs

द्यौः fNs

Today we will look at the form द्यौः from श्रीमद्वाल्मीकि-रामायणम् ।

सा भूमिर्बहुभिर्यानैर्खुरनेमिसमाहता |
मुमोच तुमुलं शब्दं द्यौरिवाभ्रसमागमे || २-१०२-४०||

Gita Press translation “Run over by many animals and vehicles and (consequently) struck against by hoofs and felloes, that land (of Citrakūṭa) produced a tumultuous noise as heavens during the collection of clouds.”

The स्त्रीलिङ्ग-प्रातिपदिकम् ‘दिव्’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-45 अर्थवदधातुरप्रत्ययः प्रातिपदिकम्। The विवक्षा here is प्रथमा-एकवचनम्4-1-2 स्वौजसमौट्छष्टा… mandates the प्रत्ययाः सुँ, औ, जस् etc. after the प्रातिपदिकम् ‘दिव्’

(1) दिव् + सुँ ।

(2) दि औ + सुँ । By 7-1-84 दिव औत्‌, the (ending letter) of the प्रातिपदिकम् “दिव्” gets replaced by an औकार: since सुँ-प्रत्यय: follows.

(3) द्यौ + सुँ । यणादेशः by 6-1-77 इको यणचि

(4) द्यौ + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत् and 1-3-9 तस्य लोपः

(5) द्यौः । रुँत्व-विसर्गौ 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः

Questions:

1. In which other सूत्रम् (besides 7-1-84 दिव औत्‌) does पाणिनि: specifically mention the प्रातिपदिकम् “दिव्”?

2. Where has the सूत्रम् 7-2-106 तदोः सः सावनन्त्ययोः been used?

3. Where has the प्रातिपदिकम् “दिव्” been used in the गीता in Chapter 11?

4. The पदच्छेद: of the सूत्रम् 7-1-84 दिव औत्‌ is दिव:, औत्। Which विभक्ति: (पञ्चमी अथवा षष्ठी) has been used in दिव:?

5. Match the columns:
a) प्रथमा-एकवचनम्
b) तृतीया-बहुवचनम्
c) द्वितीया-एकवचनम्
d) सप्तमी-एकवचनम्

i. बहुभि:
ii. शब्दम्
iii. अभ्रसमागमे
iv. भूमि:

6. How would you say this in Sanskrit?
“There (is) only one verb in this verse.” Use the neuter प्रातिपदिकम् “क्रियापद” for “verb.”

7. Please state the one synonym for the word “नेमि:” (प्रातिपदिकम् “नेमि” feminine, meaning “rim”) as given in the अमरकोश:।
तस्यान्ते नेमिः स्त्री स्यात्प्रधिः पुमान् ।।२-८-५६।। (तस्यान्ते = चक्रस्यान्ते)
(इति द्वे “चक्रस्यान्तस्य” नामनी)

8. The अनुवृत्ति: of “सौ” comes in to 7-1-84 दिव औत् from a सूत्रम् that we have studied. Which one is it?

Easy questions:

1. Please derive the form यानै: (तृतीया-बहुवचनम्) from the प्रातिपदिकम् “यान” (declined like ज्ञान/वन-शब्द:)। (Use 7-1-9 अतो भिस ऐस्)।

2. Which सूत्रम् was used to get इव + अभ्रसमागमे = इवाभ्रसमागमे?


1 Comment

  1. Questions:

    1. In which other सूत्रम् (besides 7-1-84 दिव औत्) does पाणिनि: specifically mention the प्रातिपदिकम् “दिव्”?
    Answer: 6-1-131 दिव उत् – The (ending letter of the) प्रातिपदिकम् “दिव्” gets replaced by an उकारः when it is at the end of a पदम्।

    2. Where has the सूत्रम् 7-2-106 तदोः सः सावनन्त्ययोः been used?
    Answer: सा। प्रातिपदिकम् “तद्” । स्त्रीलिङ्गे प्रथमा-विभक्तिः एकवचनम्।
    तद् + सुँ (4-1-2 स्वौजसमौट्छस्टा….)
    त अ + सुँ ( 7-2-102 त्यदादीनामः)
    त + सुँ (6-1-97 अतो गुणे)
    त + स् (1-3-2 उपदेशेऽजनुनासिक इत् , 1-3-9 तस्य लोपः)
    त टाप् + स् (Since we are deriving a feminine form, we have to add the टाप्-प्रत्ययः using 4-1-4 अजाद्यतष्टाप्)
    त आ + स् (1-3-7 चुटू, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः)
    ता + स् ।(6-1-101 अकः सवर्णे दीर्घः )
    सास् (7-2-106 तदोः सः सावनन्त्ययोः)
    सा (6-1-68 हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल् )

    3. Where has the प्रातिपदिकम् “दिव्” been used in the गीता in Chapter 11?
    Answer:
    दिवि, सप्तमी-विभक्तिः एकवचनम्।
    दिवि सूर्यसहस्रस्य भवेद्युगपदुत्थिता |
    यदि भाः सदृशी सा स्याद्भासस्तस्य महात्मनः || 11-12||

    4. The पदच्छेद: of the सूत्रम् 7-1-84 दिव औत् is दिव:, औत्। Which विभक्ति: (पञ्चमी अथवा षष्ठी) has been used in दिव:?
    Answer: षष्ठी-विभक्ति:। Here “औत्” comes in as an आदेशः for the स्थानी “दिव्”। By 1-1-49 षष्ठी स्थानेयोगा, the term that is in षष्ठी-विभक्तिः is the स्थानी (the place of the operation – the term being replaced.)

    5. Match the columns:
    a) प्रथमा-एकवचनम्
    b) तृतीया-बहुवचनम्
    c) द्वितीया-एकवचनम्
    d) सप्तमी-एकवचनम्
    i. बहुभि:
    ii. शब्दम्
    iii. अभ्रसमागमे
    iv. भूमि:

    Answer:
    i. बहुभि: b) तृतीया-बहुवचनम्
    ii. शब्दम् c) द्वितीया-एकवचनम्
    iii. अभ्रसमागमे d) सप्तमी-एकवचनम्
    iv. भूमि: a) प्रथमा-एकवचनम्

    6. How would you say this in Sanskrit?
    “There (is) only one verb in this verse.” Use the neuter प्रातिपदिकम् “क्रियापद” for “verb.”
    Answer: अस्मिन् श्लोके एकम् एव क्रियापदम् = अस्मिञ्श्लोक एकमेव क्रियापदम्। – अथवा – अस्मिञ्छ्लोक एकमेव क्रियापदम्।

    7. Please state the one synonym for the word “नेमि:” (प्रातिपदिकम् “नेमि” feminine, meaning “rim”) as given in the अमरकोश:।
    तस्यान्ते नेमिः स्त्री स्यात्प्रधिः पुमान् ।।२-८-५६।। (तस्यान्ते = चक्रस्यान्ते)
    (इति द्वे “चक्रस्यान्तस्य” नामनी)
    Answer: प्रधिः (प्रातिपदिकम् “प्रधि”, masculine)

    8. The अनुवृत्ति: of “सौ” comes in to 7-1-84 दिव औत् from a सूत्रम् that we have studied. Which one is it?
    Answer: 7-1-82 सावनडुहः – When the affix सुँ follows, अनडुह् gets the नुँम् augment.

    Easy questions:
    1. Please derive the form यानै: (तृतीया-बहुवचनम्) from the प्रातिपदिकम् “यान” (declined like ज्ञान/वन-शब्द:)। (Use 7-1-9 अतो भिस ऐस्)।
    यान + भिस् (4-1-2 स्वौजसमौट्छष्टा…) = यान + ऐस् (7-1-9 अतो भिस ऐस्) = यानैस् (6-1-88 वृद्धिरेचि) = यानैः (8-2-66 ससजुषो रुः, 8-3-15 खरवसानयोर्विसर्जनीयः)

    2. Which सूत्रम् was used to get इव + अभ्रसमागमे = इवाभ्रसमागमे?
    Answer:6-1-101 अकः सवर्णे दीर्घः।

Leave a comment

Your email address will not be published.

Recent Posts

Topics