Home » Example for the day » अद्भिः fIp

अद्भिः fIp

Today we will look at the form अद्भिः from श्रीमद्वाल्मीकि-रामायणम् ।

अद्भिरेव तु सौमित्रे वत्स्याम्यद्य निशामिमाम् |
एतद्धि रोचते मह्यं वन्येऽपि विविधे सति || २-४६-१० ||

Gita Press translation “I shall certainly live on water alone tonight, O son of Sumitrā! Although there are various kinds of wild fruits and roots, this alone pleases me.”

The स्त्रीलिङ्ग-प्रातिपदिकम् ‘अप्’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-45 अर्थवदधातुरप्रत्ययः प्रातिपदिकम्। This is a नित्यं बहुवचनान्त-शब्द:। The विवक्षा here is तृतीया-बहुवचनम्4-1-2 स्वौजसमौट्छष्टा… mandates the प्रत्ययाः सुँ, औ, जस् etc. after the प्रातिपदिकम् ‘अप्’

(1) अप् + भिस् । The अङ्गम् has पद-सञ्ज्ञा by 1-4-17 स्वादिष्वसर्वनामस्थाने1-3-4 न विभक्तौ तुस्माः prevents the ending सकारः of भिस् from getting इत्-सञ्ज्ञा।

(2) अत् + भिस् । By 7-4-48 अपो भि, there is a substitution of the तकार: in place of the (ending letter) of “अप्” since भिस् (a प्रत्यय: beginning with a भकार:) follows.

(3) अद् + भिस् । By 8-2-39 झलां जशोऽन्ते, a झल् letter occurring at the end of a पदम् is replaced by a जश् letter.

(4) अद्भिः । रुँत्व-विसर्गौ 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः

Questions:

1. Where has the अस्मद्-प्रातिपदिकम् been used? Was an alternate form possible?

2. Where has the सूत्रम् 7-3-108 ह्रस्वस्य गुणः been used?

3. In which verse of Chapter 7 of the गीता is the प्रातिपदिकम् “अप्” used?

4. Besides 7-4-48 अपो भि, we have studied another सूत्रम् wherein पाणिनि: specifically mentions the प्रातिपदिकम् “अप्”। Which सूत्रम् is it?

5. Why didn’t this सूत्रम् (answer to question 4) apply in this example?

6. Which सूत्रम् was used to replace the दकार: of “इदम्” by a मकार: in the form “इमाम्”?

7. Please give the eleven synonyms for the word “निशा” (प्रातिपदिकम् “निशा” feminine, meaning “night”) as given in the अमरकोश:।
अथ शर्वरी ।।१-४-३।।
निशा निशीथिनी रात्रिस्त्रियामा क्षणदा क्षपा ।
विभावरीतमस्विन्यौ रजनी यामिनी तमी ।।१-४-४।।
(इति द्वादश “रात्रे:” नामानि)

8. How would you say this in Sanskrit?
“I will stay for one week in Mumbai.” Use a verb from the verse and use the प्रातिपदिकम् “मुम्बा-नगरी” for “Mumbai.”
Note: When an action is done for a continuous period of time (or distance) then the द्वितीया विभक्ति: should be used in the word which expresses the time/distance. (Ref. 2-3-5 कालाध्वनोरत्यन्तसंयोगे।) Please use the द्वितीया विभक्ति: for “one week.”

Easy questions:

1. Please do पदच्छेद: of एतद्धि and mention the relevant rules.

2. Which सूत्रम् was used in the following?
निशा + अम् = निशाम् (द्वितीया-एकवचनम्)।
(Answer is not 6-1-101 अकः सवर्णे दीर्घः।)


1 Comment

  1. Questions:

    1. Where has the अस्मद्-प्रातिपदिकम् been used? Was an alternate form possible?
    Answer: मह्यम्, अस्मद्-प्रातिपदिकम्, चतुर्थी-विभक्ति: एकवचनम्। The alternate form is मे and it could be used here because मह्यम् is not at the beginning of a metrical पाद: and there is a पदम् “रोचते” prior to it in the same sentence.

    2. Where has the सूत्रम् 7-3-108 ह्रस्वस्य गुणः been used?
    Answer: सौमित्रे, प्रातिपदिकम् “सौमित्रि”।
    (हे) सौमित्रि + सुँ । 4-1-2 स्वौजसमौट्छष्टा…..।
    (हे) सौमित्रे + सुँ। 7-3-108 ह्रस्वस्य गुणः when the सम्बुद्धि: affix follows, there is a गुण: substitute for the (ending letter of) of an अङ्गम् ending in a short vowel.
    (हे) सौमित्रे + स् । 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-9 तस्य लोपः।
    (हे) सौमित्रे। 6-1-69 एङ्ह्रस्वात् सम्बुद्धेः following an अङ्गम् ending in एङ् (ए or ओ) or a short vowel, a consonant is dropped if it belongs to a सम्बुद्धि: affix.

    3. In which verse of Chapter 7 of the गीता is the प्रातिपदिकम् “अप्” used?
    Answer:
    आपः। प्रथमा-विभक्तिः बहुवचनम्।
    भूमिरापोऽनलो वायुः खं मनो बुद्धिरेव च |
    अहंकार इतीयं मे भिन्ना प्रकृतिरष्टधा || 7-4||

    अप्सु। सप्तमी-विभक्तिः बहुवचनम्।
    रसोऽहमप्सु कौन्तेय प्रभास्मि शशिसूर्ययोः |
    प्रणवः सर्ववेदेषु शब्दः खे पौरुषं नृषु || 7-8||

    4. Besides 7-4-48 अपो भि, we have studied another सूत्रम् wherein पाणिनि: specifically mentions the प्रातिपदिकम् “अप्”। Which सूत्रम् is it?
    6-4-11 अप्-तृन्-तृच्-स्वसृ-नप्तृ-नेष्टृ-त्वष्टृ-क्षत्तृ-होतृ-पोतृ-प्रशास्तॄणाम् – when a सर्वनामस्थानम् affix that is not a सम्बुद्धिः follows, the penultimate vowel of अप्, of words ending in affixes तृन् and तृच् and of the words स्वसृ, नप्तृ, नेष्टृ, त्वष्टृ, क्षत्तृ, होतृ, पोतृ and प्रशास्तृ becomes long.

    5. Why didn’t this सूत्रम् (answer to question 4) apply in this example?
    Answer: “भिस्” is not a सर्वनामस्थान-प्रत्यय: । By 1-1-43 सुँडनपुंसकस्य , “सुँ औ जस् अम् औट् ” are the five सर्वनामस्थान-प्रत्यया: in the masculine or feminine.

    6. Which सूत्रम् was used to replace the दकार: of “इदम्” by a मकार: in the form “इमाम्”?
    Answer: 7-2-109 दश्च।
    इदम् + अम् । 4-1-2 स्वौजसमौट्छष्टा…
    इद अ + अम् । By 7-2-102 त्यदादीनामः , इदम् gets the अकारादेशः। As per 1-1-52 अलोऽन्त्यस्य , only the ending मकार: gets replaced.
    इद् अ + अम् । By 6-1-97 अतो गुणे , the अकारः at the end of ‘इद’ and the following अकारादेशः is replaced by अकारः (पररूपम्) as एकादेशः ।
    इद टाप् + अम् । Since we are deriving a feminine form, we have to add the प्रत्ययः टाप् to त using 4-1-4 अजाद्यतष्टाप् ।
    इद आ + अम् । By 1-3-7 चुटू , 1-3-3 हलन्त्यम्. 1-3-9 तस्य लोपः।
    इदा + अम् । By 6-1-101 अकः सवर्णे दीर्घः।
    इमा + अम् । By 7-2-109 दश्च, the दकारः of इदम् gets मकारः as a replacement when a विभक्तिः affix follows.
    इमाम् | By 6-1-107 अमि पूर्व:।

    7. Please give the eleven synonyms for the word “निशा” (प्रातिपदिकम् “निशा” feminine, meaning “night”) as given in the अमरकोश:।
    अथ शर्वरी ।।१-४-३।।
    निशा निशीथिनी रात्रिस्त्रियामा क्षणदा क्षपा ।
    विभावरीतमस्विन्यौ रजनी यामिनी तमी ।।१-४-४।।
    (इति द्वादश “रात्रे:” नामानि)
    1. शर्वरी (प्रातिपदिकम् “शर्वरी”)
    2. निशीथिनी (प्रातिपदिकम् “निशीथिनी”)
    3. रात्रिः (प्रातिपदिकम् “रात्रि”)
    4. त्रियामा (प्रातिपदिकम् “त्रियामा”)
    5. क्षणदा (प्रातिपदिकम् “क्षणदा”)
    6. क्षपा (प्रातिपदिकम् “क्षपा”)
    7. विभावरी (प्रातिपदिकम् “विभावरी”)
    8. तमस्विनी (प्रातिपदिकम् “तमस्विनी”)
    9. रजनी (प्रातिपदिकम् “रजनी”)
    10. यामिनी (प्रातिपदिकम् “यामिनी”)
    11. तमी (प्रातिपदिकम् “तमी”)
    All are feminine.

    8. How would you say this in Sanskrit?
    “I will stay for one week in Mumbai.” Use a verb from the verse and use the प्रातिपदिकम् “मुम्बा-नगरी” for “Mumbai.”
    Note: When an action is done for a continuous period of time (or distance) then the द्वितीया विभक्ति: should be used in the word which expresses the time/distance. (Ref. 2-3-5 कालाध्वनोरत्यन्तसंयोगे।) Please use the द्वितीया विभक्ति: for “one week.”
    Answer: अहम् मुम्बा-नगर्याम् एकम् सप्ताहम् वत्स्यामि =अहं मुम्बा-नगर्यामेकं सप्ताहं वत्स्यामि ।

    Easy questions:

    1. Please do पदच्छेद: of एतद्धि and mention the relevant rules.
    Answer: The पदच्छेदः is एतत्, हि।
    = एतद् + हि 8-2-39 = एतद्धि। 8-4-62 झयो होऽन्यतरस्याम् – When a झय् letter precedes, then in place of the letter ह् there is optionally a substitute which is पूर्वसवर्ण: (सवर्ण: with the preceding झय् letter).

    2. Which सूत्रम् was used in the following?
    निशा + अम् = निशाम् (द्वितीया-एकवचनम्)।
    (Answer is not 6-1-101 अकः सवर्णे दीर्घः।)
    Answer: 6-1-107 अमि पूर्व: – In place of a preceding अक् letter and the following vowel (अच्) belonging to the affix अम् there is a single substitute of that preceding अक् letter.

Leave a comment

Your email address will not be published.

Recent Posts

Topics